Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
४८
कुहित-कुथितः-कोथमुपनीतः। ज्ञाता०६७।
भ्रान्तिजनकद्रव्यम्। भग० ३०८। कूटः-सिद्धायतनकूटप्रकुहिय-कुथितः-पूतिभावमुपगतः। जीवा० १०७ कोथमुप- भृतिः। प्रज्ञा०७१। माडभागः। जीवा० २०४, ३६० गत, ईषदुर्गन्धः । ज्ञाता० १२९।
कुटकेषु-अधोविस्तीर्णेषूपरि संकीर्णेषु वृत्तपर्वतेषु कुहुंडियाकुसुमं-कूष्माण्डीकुसुमं-पुष्पफलीकुसुमम्। हस्त्या-दिबन्धनस्थानेषु वा। ज्ञाता०६७। कूटंजीवा. १९११
प्रभूतप्राणीनां यातनाहेतुत्वं नरक इत्यर्थः। उत्त० २४३। कुहुक-कुतूहलम्। उत्त०३४७
पर्वतः। नन्दी० २२८। माडभागः। राज०६२। पाषाणमयकुहुण- वनस्पतिविशेषः। भग० ८०४१
मारणमहायन्त्रम्। भग० ३७३। भूमिस्फोटकविशेषः। आचा० ५७।
कूडकवडमवत्थुगं-कूटकपटावस्तुकं-कूट-परवञ्चनार्थं कुहेडविज्जा-कुहेटविद्या
न्यू-नाधिकभाषणं, कपट-भाषाविपर्ययकरणं। अलीकाश्चर्यविधायिमन्त्रतन्त्रज्ञा-नात्मिका। उत्त. अविद्यमानं वस्तु-अभिधेयोऽर्थो यत्र तत्। ४७९
समानार्थत्वादेकमधर्मद्वारस्य षष्ठं नाम। प्रश्न. २६) कूअ-कुतपः-तैलादिभाजनम्। जम्बू० २६४।
कूडग्गाहो-कूटेन जीवान्। गृह्णातीति कूटग्राहः। विपा० कूअणता- कूजनता-आर्तस्वरकरणम्। स्था० १४९| कूइआ- कूर्चिका। आव० १०२
कूडछेलियहत्थो- कूटछेलिकाहस्तः-या च कूटेन स्थाप्यते कूड़ए- कूजितम्-कासितम्। आव० १७४।
चित्रकादिग्रहणार्थं छेलिका-अजा सा, कुटंकूड़गादि-कूचिकादि। आव. १९८१
मृगादिग्रहणयन्त्रं च छेलिका चेति कूटछेलिका सा हस्ते कूच्च-कूर्चः-गूढकेशोन्मोचको वंशमयः। उत्त० ४९३। यस्य सः। प्रश्न. १३॥ कूजणया
कूडतुलकूडमाणे- कूटतुलाकूटमानं, तुलया कुडवादिमानेन मातिपितिभातिभगिणीपुत्तदुहित्तमरणादीवि(सु) च यन्न्यूनाधिकत्वम्। आव०८२२ महइमहंतेण सद्देण रोवइति कूजणया। दशवै० १५ कूडत्तं-कूटत्वं-न्यूनाधिकत्वम्। आव० ८२३। कूजन्त-अव्यक्तं शब्दायमानम्। ज्ञाता० १६७। कूडपासए-कूटपाशकः। आव० ४३५१ कूजित-विविधविहगभाषयाऽव्यक्तशब्दं
कूडया-कूटता-तुलादीनामन्यथात्वम्, सुरतसमयभाविनम्। उत्त०४२५
तृतीयाधर्मद्वारस्य द्वाविंशतितमं नाम। प्रश्न० ४३। कूटप्रयोगकारी-प्रच्छन्नपापः। आव० ५८९।
| कूडरूवग-कूटरूपकः। आव० ४२१। कूटरूपम। आव० कूड-कूट-शिखरं, स्तूपिकाः अथवा कूटं
२००१ सत्त्वबन्धनस्था-नम्। स्था० २०५। कूटं-शिखरम्। कूडलेहकरणं-कूटं-असद्भूतं लिख्यत इति लेखः, तस्य जीवा० २०५१ परञ्चनार्थं न्यूनाधिकभाषणम्। प्रश्न० २७ | करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षरमानादीनामन्य-थाकरणम्। प्रश्न. ५८५
बिम्बस्वरूपलेखकरणमित्यर्थः। आव० ८२० कार्षापणतुलाप्रस्थादेः परवञ्चनार्थ न्यूनाधिककरणम्। कुडव-मानविशेषः। आव० ८२३ सूत्र० ३३०। कार्षापणतुलादेः परवञ्चनार्थ
कूडवाही-कूटवाही, बलीवर्दः। आव० ७९७। न्यूनाधिकरणम्। ज्ञाता० ८०
कूडसक्खिज्जं- कूटसाक्षित्वम्कार्षापणतलाव्यवस्थापत्रा-दीनाम्यथाकरणम। ज्ञाता० | उत्कोचमात्सर्याद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, २३८१ रत्नकूटादि। अनुयो० १७३। असत्भूतम्। आव. अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः। आव० ८२० ८२१। कूट-भ्रान्तिजनकद्रव्यम्। जम्बू. १६१|
कूडसामलिपेढे-कूटाकारा-शिखराकारा शाल्मली तस्याः महच्छिखरम्। जम्बू०४९। मृगग्रहणकारणं गादि। पीठं-कूटशाल्मलीपीठम्। जम्बू० ३५५) भग. ९३। शिखरं, हस्त्यादिबन्धनस्थानं वा। भग. २३८। । कूडसामली-कूटाकाराशिखराकारा शाल्मली माडभागः। रजतमय उत्सेधः। जम्बू०४९।
कूटशाल्मली। स्था०६९, ७९|
मुनि दीपरत्नसागरजी रचित
[681
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200