Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 105
________________ [Type text] शोभाकरणशीलो गणशोभाकरः स्था० २४१| गणसोहिकरे - गणस्य यथायोगं प्रायश्चित्तदानादिना शोधि-शुद्धिं करोतीति गणशोधिकरः । स्था० २४१ | गणहर- यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधर आचा० ३५३॥ गणं-गण-समूह धारयति-आत्मन्यवस्थापयतीति गणधरः । उत्त० ५५० । निर्बन्धीवर्त्तापकः । बृह० २०३ आ गणधर सूत्रकर्त्ता । आव० ३१४। गणधरः- आचार्यः । प्रज्ञा० ३२७ | आव० ६१ । गणहरा– गणः-एकवाचनाचारयतिसमुदायस्तं धरन्तीति गणधराः, वाचनादिभिर्ज्ञानादिसम्पदां सम्पादकत्वेन गणाधारभूता इति भावः । जम्बू० १५४ | गणधराःतन्नायका आचार्याः भगवतः सातिशयानन्तरशिष्याः । स्था० ४३० | गणा - एकक्रियावाचनानां साधूनां समुदायाः । स्था० ४३० ४५२॥ निवूढपइन्ना जोगा। दश० १५८। समानवाचनाक्रियाः साधुसमुदायाः । सम० १४ | गणाभिओगो- गणाभियोगः । आव० ८११ | गणावच्छेड़ए- गणावच्छेदकः गच्छकार्यचिन्तकः । आचा० ३५३| गणावच्छेए- गणस्यावच्छेदो विभागोSDशोऽस्यास्तीति यो हि गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदकः । स्था० १४४ | गणावच्छेतितो- उवज्झाओ। निशी० २१२अ | गणाहिवई आर्यिकाणां गणधरः । बृह० ३०९ अ गणि- परिच्छेदः । नन्दी. १९३॥ गणाधिपतिः, आचार्यः। स्था० १७२१ अर्थपरिच्छेदः । ऑफ १४ गणिशब्दः परिच्छेदवचनः । सम. १०७ प्रज्ञा. ३२७| उवज्झाओ। निशी० ३११ आ । गणिअ - गणितं - सङ्ख्यानं, सङ्कलिताद्यनेकभेदं पाटीप्रसि-द्धम्। जम्बू० १३७। गणितं, अङ्कविद्या । जम्बू. १३६| गणिआयरिओ- गणित्वमाचार्य्यत्वं च यस्यास्त्यसौ । - आगम-सागर- कोषः ( भाग : - २ ) गणांश निशी० ३०० अ गणिका - भावस्याप्रशस्ते दृष्टान्तः । स्था० १५५ | वाराङ्गना। आव० ५५| गणितं विष्कम्भपादाभ्यस्तः परिक्षेपः। सम० १३०| मुनि दीपरत्नसागरजी रचित [Type text] गणितप्पहाणा- बावत्तरिकलासु प्रथमा कला । ज्ञाता० ३८ गणितानुयोग अर्हदवचनानुयोगे द्वितीयभेदः सूर्यप्रज्ञप्त्यादिकः । आचा० १। स्था० ४८१। गणित्तिय माला आव० ४३३२ गणिपिडग- गणिनः आचार्यस्य पिटकमिव पिटकं गणिपिटकम्। सम० ५| परिच्छेदसमूहो गणिपिटकम्, गुणानां गणोऽस्यास्तीति गणी आचार्यस्तस्य पिटकमिव पिटकं सर्वस्व भाजनं गणिपिटकम् । सम १०७| गणिनः- आचार्यास्तेषां पिट-कमिव पिटकंसर्वस्वाssधारो गणिपिटकम्। उत्त० ५१३ द्वादशाङ्गी । आव• १७ गुणगणोऽस्यास्तीति आचार्यस्तस्य पिटकंसर्वस्वं गणिपिटकम् | अनुयो० ३८ परिच्छेदसमूहः । नन्दी० १९३ | गणीनां अर्थपरिच्छेदानां पिटकमित पिटकं स्थानं गणिपिटकम्। औप० ३४ | पिटकमिव वालञ्जकवा-णिजकसर्वस्वाधारभाजनविशेष इव यत्तत्पिटकं, गणिन आचार्यस्य पिटकं गणिपिटकंप्रकीर्णक श्रुतादेशश्रुतनिर्यु- क्त्यादियुक्तं जिनप्रवचनम् । ऑप० ३४॥ गणिपिटकं आचार्यसर्वस्वम्। दशवै० १३ | गणिम- गणणाए गणिज्जंति। निशी• ८९आ। आव ० १८९| गणिमं-गण्यते संख्यायते वस्त्वनेनेति, एकादि रूपकादि। अनुयो० १५१ गणियं गणितं सङ्ख्यानम् आव० १२८ जाता० ३८ जीवा• ३२५| गणितविषये बीजगणितादौ परं पारमुपगतः। आधा० ३१९ | गणितं संख्यानं सङ्कलितादि अनेकभेदं प्राटीप्रसिद्धम् । सम० ८४ | एकादि। स्था० १९८ गणियधम्मो गणितधर्मः यद् बहु स्तोकेन गुण्यते । प्रज्ञा० २७५| गणियपयं- गणितपदमित्येवंप्रकारस्य गणितस्य सञ्ज्ञा । भग० ४२६ | गणियलिवी- लिपिविशेषः । प्रज्ञा० ५६ | गणियविस- गणितविषयः गणितगोचरः गणितप्रमेयः । भग० २७६। |गणियसुहुमया परिकम्मेसु गणियसुहुमया । निशी० ६७ गणियसुहुमे गणितसूक्ष्मं गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात्। स्था० ४७८१ [105] "आगम- सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200