________________
[Type text]
शोभाकरणशीलो गणशोभाकरः स्था० २४१| गणसोहिकरे - गणस्य यथायोगं प्रायश्चित्तदानादिना शोधि-शुद्धिं करोतीति गणशोधिकरः । स्था० २४१ | गणहर- यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधर आचा० ३५३॥ गणं-गण-समूह धारयति-आत्मन्यवस्थापयतीति गणधरः । उत्त० ५५० । निर्बन्धीवर्त्तापकः । बृह० २०३ आ गणधर सूत्रकर्त्ता । आव० ३१४। गणधरः- आचार्यः । प्रज्ञा० ३२७ | आव० ६१ । गणहरा– गणः-एकवाचनाचारयतिसमुदायस्तं धरन्तीति गणधराः, वाचनादिभिर्ज्ञानादिसम्पदां सम्पादकत्वेन गणाधारभूता इति भावः । जम्बू० १५४ | गणधराःतन्नायका आचार्याः भगवतः सातिशयानन्तरशिष्याः । स्था० ४३० |
गणा - एकक्रियावाचनानां साधूनां समुदायाः । स्था० ४३० ४५२॥ निवूढपइन्ना जोगा। दश० १५८। समानवाचनाक्रियाः साधुसमुदायाः । सम० १४ |
गणाभिओगो- गणाभियोगः । आव० ८११ | गणावच्छेड़ए- गणावच्छेदकः गच्छकार्यचिन्तकः ।
आचा० ३५३|
गणावच्छेए- गणस्यावच्छेदो विभागोSDशोऽस्यास्तीति यो हि गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदकः । स्था० १४४ |
गणावच्छेतितो- उवज्झाओ। निशी० २१२अ | गणाहिवई आर्यिकाणां गणधरः । बृह० ३०९ अ गणि- परिच्छेदः । नन्दी. १९३॥ गणाधिपतिः, आचार्यः। स्था० १७२१ अर्थपरिच्छेदः । ऑफ १४ गणिशब्दः परिच्छेदवचनः । सम. १०७ प्रज्ञा. ३२७| उवज्झाओ। निशी० ३११ आ ।
गणिअ - गणितं - सङ्ख्यानं, सङ्कलिताद्यनेकभेदं पाटीप्रसि-द्धम्। जम्बू० १३७। गणितं, अङ्कविद्या । जम्बू. १३६|
गणिआयरिओ- गणित्वमाचार्य्यत्वं च यस्यास्त्यसौ ।
-
आगम-सागर- कोषः ( भाग : - २ )
गणांश
निशी० ३०० अ
गणिका - भावस्याप्रशस्ते दृष्टान्तः । स्था० १५५ |
वाराङ्गना। आव० ५५|
गणितं विष्कम्भपादाभ्यस्तः परिक्षेपः। सम० १३०|
मुनि दीपरत्नसागरजी रचित
[Type text] गणितप्पहाणा- बावत्तरिकलासु प्रथमा कला । ज्ञाता०
३८
गणितानुयोग अर्हदवचनानुयोगे द्वितीयभेदः सूर्यप्रज्ञप्त्यादिकः । आचा० १। स्था० ४८१। गणित्तिय माला आव० ४३३२ गणिपिडग- गणिनः आचार्यस्य पिटकमिव पिटकं गणिपिटकम्। सम० ५| परिच्छेदसमूहो गणिपिटकम्, गुणानां गणोऽस्यास्तीति गणी आचार्यस्तस्य पिटकमिव पिटकं सर्वस्व भाजनं गणिपिटकम् । सम १०७| गणिनः- आचार्यास्तेषां पिट-कमिव पिटकंसर्वस्वाssधारो गणिपिटकम्। उत्त० ५१३ द्वादशाङ्गी । आव• १७ गुणगणोऽस्यास्तीति आचार्यस्तस्य पिटकंसर्वस्वं गणिपिटकम् | अनुयो० ३८ परिच्छेदसमूहः । नन्दी० १९३ | गणीनां अर्थपरिच्छेदानां पिटकमित पिटकं स्थानं गणिपिटकम्। औप० ३४ | पिटकमिव वालञ्जकवा-णिजकसर्वस्वाधारभाजनविशेष इव यत्तत्पिटकं, गणिन आचार्यस्य पिटकं गणिपिटकंप्रकीर्णक श्रुतादेशश्रुतनिर्यु- क्त्यादियुक्तं जिनप्रवचनम् । ऑप० ३४॥ गणिपिटकं आचार्यसर्वस्वम्। दशवै० १३ | गणिम- गणणाए गणिज्जंति। निशी• ८९आ। आव ० १८९| गणिमं-गण्यते संख्यायते वस्त्वनेनेति, एकादि रूपकादि। अनुयो० १५१
गणियं गणितं सङ्ख्यानम् आव० १२८ जाता० ३८ जीवा• ३२५| गणितविषये बीजगणितादौ परं पारमुपगतः। आधा० ३१९ | गणितं संख्यानं सङ्कलितादि अनेकभेदं प्राटीप्रसिद्धम् । सम० ८४ | एकादि। स्था० १९८
गणियधम्मो गणितधर्मः यद् बहु स्तोकेन गुण्यते ।
प्रज्ञा० २७५|
गणियपयं- गणितपदमित्येवंप्रकारस्य गणितस्य सञ्ज्ञा । भग० ४२६ |
गणियलिवी- लिपिविशेषः । प्रज्ञा० ५६ |
गणियविस- गणितविषयः गणितगोचरः गणितप्रमेयः । भग० २७६।
|गणियसुहुमया परिकम्मेसु गणियसुहुमया । निशी० ६७ गणियसुहुमे गणितसूक्ष्मं गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात्। स्था० ४७८१
[105]
"आगम- सागर- कोषः " [२]