________________
[Type text]
गणियाघरविहेडिओ-गणिकागृहविनिर्गतः । आव १७७ गणियापाडग- गणिकापाटकं-गणिकागृहविथिः। दशदें.
१०८1
गणियायारा - गणिकाकाराः समकायाः । ज्ञाता० ६८ । गणिविज्जा- गणि-आचार्य तस्य विद्या- ज्ञानम्, सबालवृद्धो गच्छो-गणः सोऽस्यास्तीति गणिविद्या | नन्दी ० २०५/
गणिसंपइ– गणिसम्पदः- आचाराद्यष्टभेदभिन्ना, अष्टौ सम्पदः । उत्त० ३८
गणी - गच्छाधिपः । आचा० ३५३ | गणः साधुसमुदाया यस्यास्ति स्वस्वामिसम्बन्धेनासौ गणी गणाचार्य:गणनायकः । स्था० १४०) उवज्झातो अन्नो व गच्छे वुढो निशी. ६३ आ गणोऽस्यास्तीति गणी गणाचार्यः। स्था॰ १४३, २४४॥ गुणानां गणोऽस्यास्तीति गणी आचार्यः समः १०७ । आचार्यः । अनुयो० ३८ नन्दी० १९३ । उपाध्यायः । बृह० ९५ अ । बृह० ३ अ गणी गणाधिपतिः । दशवै० २४२ । गणाचार्यः । उत्त० १७ । आचार्यः । आव० २ अर्थ-परिच्छेदः । भग० ७११ | गणीउपाध्यायः। व्यव० १७१ आ| गणी- गच्छाधिपतिः । व्यव. १३७ अ गणोऽस्यास्तीतिगणी गणावच्छेदकः । व्यव० २३ अ । वृषभः । व्यव० ३६७ आ गणी
आगम-सागर-कोषः (भाग - २)
उपाध्यायः । बृह० १७७ आ ।
गणे - गणयति दृष्ट्या परिभावयति । पिण्ड० ७८ | गणेत्तिया- गणेत्रिका-कलाचिकाऽऽभरणविशेषः । भग० ११३। रुद्राक्षकृतं कलाचिकाभरणम्। ज्ञाता० २२० हस्ताभरणविशेषः । औप० ९५|
[Type text]
गतिपरिणाम अजीवपरिणामे द्वितीयो भेदः । स्था० ४७५|
गतिपरियाए - चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यश्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्क्रामयति स वा गतिपर्यायः स्था० ६६] गतिपरियातो- गतिपर्यायः चलनं जीवत एव। स्था० १३३ । गतिप्पहाणं- प्रधानगतिं मुक्तिमिति । उत्त० ४६६। गतिरतिया - गतौ रतिर्येषां ते गतिरतिकाः समयक्षेत्रवर्त्तिनः । स्था० ५७।
गतिश्चङ्क्रमणं - उपाश्रयान्तरे शरीरश्रमव्यपोहार्थमितस्ततः सञ्चरणम्। सम० १०७। गतिसमावन्नगा- गतिं गमनं समिति सन्ततमापन्नकाः प्राप्ताः गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः । स्था०
३४४|
गत्त– गात्रं-अङ्गम्। प्रश्न० ६०| उरः । ज्ञाता० ६६।
श्र्वश्वम्। भग० ३०७। गात्रं स्कन्धोरुपृष्ठादि । अनुयोग १७७ | देहः । भग० ७०५ |
गत्तगाई गात्राणि - ईषादीनि । राज० ९३ ।
गत्तपरिपुंछणं गात्रपरिपुञ्छनं पुच्छम् । जम्बू. ५२९ | गत्ता - गर्त्ता - महती खड्डा । २८२ ॥ गत्ताई- गजाणि ईषादीनि जम्बू० २८५ गत्ति - कृतिः चर्म । ओघ० ३४१ गदतियातो- गहितं निशी० १९ अ
ज्ञानम्। आचा० १६७ |
गतवाही- शुक्रमहाबहस्य द्वितीया विथि स्था० ४६८० गता- गदा । जीवा० ११७ |
गद्दतोय- चन्द्राभविमानवासी पञ्चमो लोकान्तिकदेवः । भग० २७१ | स्था० ४३२ | आव० १३५ | गद्दभा एकखुरचतुष्पदविशेषः प्रज्ञा ४५ गद्दभाति गर्दभालिः स्कन्दकचरिते श्रावस्तीनगर्या स्कन्द-परिव्राजकस्य गुरुः । भग. ११२ ॥ अनगारविशेषः । उत्त० ४३९, ४४२॥ गहभिया गर्दभिका-शालिरत्नम् । आव. ४३५१
गतिचंचल- चञ्चलस्य प्रथमो भेदः । बृह० १२४ अ गतिचपलः- दुतचारी उत्त० ३४६ ॥ गतिनामनिहत्ताउए- गतिर्नरकगत्यादिभेदाच्चतुर्द्धा सैवा गद्दभो- यवराजस्य पुत्रः । बृह० १९१ अ । गर्दभः दृष्टान्तनाम गतिनाम तेन सह
विशेषः। ओघ० ८४। एकखुरचतुष्पदः । जीवा० ३८\
निधत्तमायुर्गतिनामनिधत्तायुः । प्रज्ञा० २१७ ।
गद्दा- गर्त्ता। ज्ञाता० ६७ |
गण्डक— लम्बूसकः। राज० १०४ | गणडकादिः - शरीरोद्भवो व्रणविशेषादिः । आव० ७६५ | गण्डलेखा - कपोलविरचितमृगमदादिरेखा निर० २०७१
मुनि दीपरत्नसागरजी रचित
५८|
गती- गमनं, गम्यत इति वा गतिः- क्षेत्रविशेषः । गम्यते वा अनया कर्म्मपुद्गलसंहत्येति गतिःनामकर्मोतरप्रकृतिरूपा तत्कृत्वा वा जीवावस्था। स्था०
[106]
"आगम- सागर-कोषः " (२)