________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
गद्य-अच्छन्दोबद्धं शस्त्रपरिज्ञाध्ययनवत्। जम्बू० ३५९| | १११। जासिंण तावं सीसयं। दशवै ११२॥ गब्भ- गर्भः-उदरसत्त्वः । स्था० ४२३। गर्भ:
गब्भुद्देसो- गभ्भोद्देशके-गब्भसूत्रोपलक्षितोद्देशके हंसनिर्वतितः कोसिकाकारः। अन्यो० ३४। गर्भः सप्तदशपद-स्य षष्ठे सूत्रम्। भग०७६१। सजीवपुदगलपिण्डकः। भग. २१८। गर्भो-मध्यभागः। गब्भो-गर्भ:-गर्भावासः। प्रज्ञा०४४। जम्बू. १८३
गम-सदृशपाठः कृतः। स्था० १८३। इहादिमध्यावसानेषु गब्भगडंडिया- रणपट्ठगो। निशी. २४५आ।
किञ्चिविशेषतो भूयोभूयस्तस्यैव सूत्रस्योच्चरणं गब्भगिहं- गर्भगृह-गेहाकारद्रमगणविशेषः। जीवा० ३६९। गमः। नन्दी. २०३। अर्थगमाः-अर्थपरिच्छेदः। नन्दी. उत्त० २१९
२११। गम्यते अनेन वस्तुरूपमिति गमः-प्ररूपणा। उत्त० गब्भघर- गर्भगृहं-सर्वतो वर्तिगृहान्तरं, अभ्यन्तगृहम्। २४०। प्रकारः। बृह. १५२ चतुर्विंशतिदण्डकादिः, जम्बू० १०६)
कारणवशतो वा किञ्चद्विसदृशः सूत्रमार्गः। आव० ५९३। गब्भघरए-मोहनगृहस्य गर्भभूतानि वासभवनानीति। वाचनाविशेषः, पाठः। ज्ञाता० ३६। जम्बू. २६६। गमाःज्ञाता० १२९।
तदक्षरोच्चा-रणप्रवणाभिन्नार्थाः। दशवै० ८८ गमकःगब्भघरगा- गर्भगृहकाणि-गर्भगृहाकाराणि। जीवा० २००। भङ्गः। ओघ० ३५। गमः-पाठः। जम्बू० ३२८। सदृशपाठः। जम्बू० ४५
जम्बू. २१६। योगः। पिण्ड० १२४। आगमो। निशी० २०२। गब्भहमे वासे- । ज्ञाता० ३८।
सदृशः पाठः। भग०४५ गब्भमासो- गर्भमासः। कार्तिकादिर्यावत् माघमासः। गमग- गमकः-भङ्गः। ओघ० ३५ व्यव. २४०।
गमणं-अवधावनम्। बृह. २१८ आ। गमनम्-आसेवनगब्भया-मत्स्यविशेषः। प्रज्ञा०४४।
रूपतया प्रापणम्। आव० ८२३। संहितादिक्रमेण गब्भवक्कंतिय- गर्भ-गर्भाशये व्यत्क्रान्तिः-उत्पत्तिर्येषां व्याख्यातुः प्रवर्तनम्। उत्त. ११। अन्यतोऽन्यत्र ते गर्भेव्युत्क्रान्तिका न संमूर्छिनजा इत्यर्थः। सम० गमनम्। दशवै. १५५ अभिगमः, मैथनासेवना वा। १३५
आव० ८२५। मैथुनासेवनम्। उपा०८ वेदनम्। स्था० गब्भवक्कंतियमणुस्सा- गर्भव्युत्क्रान्तिकमनुष्याः। ३४८ वर्तनम्। आचा. २६२ प्रज्ञा०५०
भिक्षादानार्थमभ्यन्तरप्रवेशः। ओघ. १६६। गब्भवक्कंतिया- गर्भे व्युत्क्रान्तिः-उत्पत्तिर्येषां ते, गमणगुण- गमनं गतिस्तद् गुणोअथवा गर्भात्-गर्भावासाद् व्युत्क्रान्तिः-निष्क्रमणं येषां गतिपरिणामपरिणतानां जीव-पगलानां ते गर्भव्य-त्क्रान्तिकाः। जीवा० ३५ प्रज्ञा०४४।
सहकारिकारणभावतः कार्यं मत्स्यानां जीवस्येव गब्भवसही- गर्भवसतिः। आव. ३२५१
यस्यासौ गमनगुणो गमने वा गुणः-उपकारो-जीवादीनां गब्भवासो- गर्भवासः-मध्यभागविस्तारः। प्रश्न० ६२ यस्मादसौ गमनगुण इति। स्था० ३३३। गतिसामर्थ्यः। गब्भसाडणा- गर्भशातनाः-गर्भस्य खण्डशो भवनेन पतन- ज्ञाता०३५१ हेतवः। विपा०४२
गमणपयार- गमनप्रचारः-गतिक्रियावतिः। ज्ञाता० ३५१ गब्भसारो- गर्भसारः। आव०४१३
गमणागमण-ईर्पापथिकी। ज्ञाता०२०० गब्भाकरा- गर्भकरा गर्भाधानविधायिनी विदया। सूत्र गमयति-स्केटयति प्रापयति वा शिवम्। नन्दी० २३॥ ३१९|
गमा- गमाः-अर्थगमा गृह्यन्ते अर्थपरिच्छदाः। सम० गभिआ-गर्भिता-अनिर्गतशीर्षकाः। दशवै. २१९। १०८ वस्तुपरिच्छदप्रकाराः नामादयः। उत्त० ३४२। गब्भिजा- गर्भे भवाः। गर्भजाः-नौमध्ये
अर्थपरिच्छि-त्तिप्रकाराः। उत्त०७१३ प्रकाराःउच्चावचकर्मकारिण। ज्ञाता० १३७।
विरुच्चारणीयाणि पदानि। बृह. १५९ आ। गब्भिया- गर्भिना जातगर्भा डोभकिता इत्यर्थः। ज्ञाता० । भङ्गगणितादयः-सदृशपाठा वा। बृह० ११० आ।
मुनि दीपरत्नसागरजी रचित
[107]
"आगम-सागर-कोषः" [२]