________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
७०
गमागमसंववहारो- गमागमसंव्यवहारः। आव. ३९५१ गयछाया- गजछाया। प्रज्ञा० ३२७। गमि-अयमनेकार्थत्वाद्धातूनामवस्थाने वर्तते। दशवै. गयणंफुसे- गगनस्पर्शा-अतिप्रबलतया
नभोऽङ्गणव्यापिना। उत्त०४९। गमिओ-ज्ञापितः। आव०६२७।
गयण्हाण- गजस्नानम्। दशवै० २२६। गमिक-गमा अस्य विदयन्त इति। आव २५
गयतालुए- गजतालुकम्। प्रज्ञा० ३६१। दृष्टिवादः। नन्दी. २०३।
गयतेये- गततेजाः। भग०६८४१ गमित्तए- गन्तुम्। उत्त० ३४०
गयदंतसंठिते- गजदन्तसंस्थितम्। सूर्य. १३० गमेइ- गमयति। आव. १७२।
गयनियत्त-अनुसंपन्ना एवात्मीयेन व्यक्तविहाडादिना गमेय-म्लेच्छविशेषः। प्रज्ञा०५५।
समं गतास्तस्य च कालगततया प्रतिभग्नत्वादिना वा गमो-पकारो। निशी० ११५ आ।
कारणेन प्रत्यागन्तव्यं नाभवततः प्रत्यागच्छन्तस्तं गम्मधम्म- गम्यधर्मः-यथा दक्षिणापथे मातुलहिता साधुपुत्रसंपद्यते। व्यव० ३७९अ। गम्या उत्तरापथे पुनरगम्यैव। दशवै. २२
गयपुरं- गजपुरं-कुरुजनपदे आर्यक्षेत्रम्। प्रज्ञा० ५५ गम्मो- गम्मो गमनीयो वा अष्टादशानां कराणाम्, ग्रसते कुरुज-नपदे नगरविशेषः। आव० १४५१ वा बु-द्ध्यादीनगुणान्। ग्रामः। बृह. १८१ अ। गम्यः- शान्तिकुन्थूनाथजन्मभूमिः। आव० १६०| पांडवानां परिभव-स्थानम्। प्रश्न. १२०
राजधानी। आव० ३६५ यत्र धन-श्रीजीव गय- गतः-स्थितः। जीवा. १६४। प्रज्ञा० ९११ गतः। ज्ञाता० इभ्यश्रावकशङ्खस्य दुहिता सर्वाङ्गसुन्दरी च्युता। ११८ चीर्णम्। सूर्य० २२गजः। प्रश्न०७३।
आव० ३९४१ प्रथमस्वप्ननाम। ज्ञाता०२० गतः-आश्रितः। भग० गयमच्छर-गतमत्सरः-परस्परासहनवर्जितो निर्मसको १९१। गदा-लकुटविशेषः। प्रश्न. २१।
वा। ज्ञाता०२३१ गयउर- गजरं नगरविशेषः। उत्त०१०९, ३५४, ३५५) गयमागम- गतागमः। व्यव० १५८ अ। गयकंठ- गजकण्ठः-हस्तिकण्ठप्रमाणो रत्नविशेषः। गयमारिणि- गच्छविशेषः। प्रज्ञा० ३२॥ जीवा० २३४१
गयविक्कमसंठिते- गजविक्रमसंस्थितम्। सूर्य. १३० गयकण्णो- गजकर्णः अन्तरद्वीपविशेषः। जीवा० १४४। गयसुकुमाल- गजसकुमालः-अनगारविशेषः। उत्त० ५८२ गयकन्नदीवे-अन्तरदद्वीपविशेषः। स्था० २२६। वसुदेवपुत्रः। आव० २७३। प्रद्वेषविषये दृष्टान्तः। आव० गयकन्ना-गयकन्नान्तर्दवीपे मनष्यविशेषः। स्था० | ४०४। पितृवने श्वशुरदग्धः। मरण । २२६। गजकर्णनामा अन्तर्दवीपः। प्रज्ञा० ५०
गया-गदा-प्रहरणविशेषः। औप. ३१ गता-स्थिता। ज्ञाता० गयकलभे- गजकलभः-करिपोतः। प्रज्ञा० ३६०
१७ गयग्गपदगं- गजाग्रपदकं
गयागत-अव्यक्ता, अविहाडा, अदेशिका, अभाषिका वा योगसंग्रहेऽनिश्रितोपधानदृष्टान्ते एडकाक्षनगरे अन्यं साधुमुपसंपद्यते, अस्माकममुकप्रदेशेन यथा वा पर्वतविशेषः। आव०६६९।
यत्र तेषां गन्तव्यं तत्र ये गयग्गपदग्गो- गजाग्रपदकं-यत्र इन्ट्रैरावणस्य
विवक्षितसाधोरन्येऽव्यक्तविहाडादयो गन्तुका-मास्तान् पदानिदेवता-प्रभावेणोत्थितानि तेन प्रसिद्ध
ब्रुवते वयं युष्माभिः सह गमिष्यामस्तत्र यत्र गन्तदशार्णकूटम्। आव०६६९।
कामास्ततो यदि प्रत्यागच्छन्ति तदैवत् गतागतम्। गयग्गपय- गजाग्रपदो दशार्णकटवर्ती। आचा०४१८५ व्यव. ३७९ । गयग्गपादगो- गजाग्रपादकः दशार्णकूटापरानामा। आव० | गया(ज्ज)लं-उद्वेल्यमानं परिधीयमानं वा गर्जयति।
जीवा० २६९। गयग्गोपवतो-पर्वतविशेषः। निशी० ३४१ ।
गर-य आहारं स्तम्भयति कामर्णं वा गरः। ओघ. १६९।
३५९।
मुनि दीपरत्नसागरजी रचित
[108]
"आगम-सागर-कोषः" [२]