________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
गराद्यपरनाम। जम्बू४९४। गरः-विषम्। भग० १८२ | सैन्यस्य व्यूहविशेषः। भग० ३१७ गरण-करणः-विपरिणामहेतुः। भग०६५। विषम्। उत्त० । गरुडवेगः-देवविशेषः। जम्बू. ३५६| ४३९।
गरुयं-गुरुकं-बादरम्। प्रश्न० ३६। गरलिगाबद्धं-णिक्खित्तं। निशी० ८३आ।
गरुयनिवतितं- गुरुकनिपतितं गरहं- गर्हा-निन्दा, जुगुप्सा। उत्त०६४।
विद्युदादिगुरुकद्रव्यनिपात-जनितध्वनिः। प्रश्न. ५१ गरहइ-आत्मनैव गर्हते-निन्दति। भग०५८
गरुल- गरुडः सुपर्णः। प्रश्न० ८। गरुडःगरहणय- गर्हणं-परसमक्षमात्मदोषोद्धावनम्। भग. सुपर्णकुमारजातीयः वेणुदेवः। स्था०६९। गरुडा ७२७
गरुडध्वजाः सुपर्णकुमाराः। प्रश्न०६९। गरुडलांछनत्वात् गरहणा-कुत्सनान्येव च गर्हणीयसमक्षाणि। औप० १०३। गरुडः। सम० ६२। गरुडाः-सुवर्णकुमाराः। राज० १२३। गर्हणीयसमक्षं कुत्सा। अन्त० १८१
गरुडः गरुडध्वजः। भग० १३५। सुवर्णकुमाराः। ज्ञाता० गरहणाते-कोकसमक्षदायकादिनिन्दा गर्हता। प्रश्न १०९। गरुडध्वजाः-सुपर्ण-कुमारा इत्यर्थः। सम० १५५ १०९।
गरुलदेवे- गरुडदेवः-गरुडो गरुडजातीयो वेणुदेवनामा गरहणिज्जे- गर्हणीयः समक्षमेव। ज्ञाता०९६)
मता-न्तरेण गरुडवेगनामा वा देवः। जम्बू०४, ३५५ गरहह-जनसमक्ष निन्दां कुरुत। भग० २१९।
गरुलपक्खियं- एकत उभयतो वा स्कन्धोपरि गरहा- गुरुसाक्षिका आत्मनो निन्दा गरे। स्था० २१४। वस्त्राञ्चला-नामारोपणरूपम्। बृह० २५४ अ। एकत गरहिए- गाणि दास्यादि कलानि। आचा० ३२७ उभयतो वा स्कन्धोपरि कल्पाञ्चलानामारोपणरूपम्। गरहिज्जा- गुरुसाक्षिका। स्था० १३७)
बृह० १२५ । गरहित्तए- गर्हितु गुरुसमक्षं तानेव जुगुप्सितम्। स्था० गरुलवूह- गरुडव्यूहम्। निर० १८१ ५७
गरुलासणं- गरुडासनं-यस्यासनस्याधोभागे गरुडो व्यवगरहित्ता- गर्हणं जनसमक्षं निन्दा विधाय। भग० २२७। स्थितिः सः। जीवा. २००० गराइ- गरादि गरं वा। जम्बू० ४९३।
गरुलोववाए- गरुडोपपातः-कालिकसूत्रविशेषः। नन्दी. गरिद्वव- एकास्थिकभेदविशेषः। भग०८०३।
२०७३ गरिहंति- गर्हन्ते-कुत्सन्ति। दशवै. १८८५
गर्जिकृत्- गर्जिता। स्था० २७० गरिहा-आलोचना, विकटना, शुद्धिः, सद्भावदायणा गतलङ्घन-दारुसंक्रमस्य भेदः। आचा. २०२। जिंदणा गरहणा विउट्टणं सल्लद्धरणं च। ओघ. २२५। गर्दभक-कुमदम्। दशवै० १८५। प्राणिविशेषः। आचा. गर्हा-जुगुप्सा। दशवै. १४४। गर्हणं गर्हा-दुश्चरितं प्रति ३७६| कुत्सा। स्था० ४३। गर्दा-गर्हणं, परसाक्षिकी कुत्सा, गर्दभिल्लः -नृपतिविशेषः। बृह. १५६ अ। षड़भेदभिन्नं प्रतिक्रमणमेव, प्रतिक्रमणस्य सप्तमं गर्भोत्पादनं- गर्भपातनम्। व्यव० १६३ आ। नाम। आव० ५५२
गलतिया- गलन्तिका गर्गरी। आव०६९२२ गरिहाहि- गहणं गुरुसमक्षं निन्दनमेव। ज्ञाता० २०६। गल-गलं-बडिशम्। विपा० ८० प्रश्न० १३, ५७ बिडिषम्। गरिहिअ- गर्हितं निन्दयम्। आव० ४७८ निन्दितः। ज्ञाता० २३४। आचा० ३८१ उत्त० ४६०। गलः। ओघ० दशवै. १९७५
१८०| दंडगस्स अतो लोहकंटगो कज्जति। निशी० २१५ गरिहिइ- गर्हति लोकसमक्षं कुत्सति। भग० १६६।
। गुरु-अधःपतनहेतुरयोगोलकादिगतो गुरुः। अनुयो० ११० | गलइ-अनन्तजीववनस्पतिभेदः। भग०८०४ गन्धद्रव्यविशेषः। निशी. २७६ आ।
गलओ-गलः। आव०४०५। ग्रीवा। आव. २०३। गरुडवूहो- गरुडव्यूहः कोणिकस्य युद्धे सैन्यरचना। आव० । | गलओस-म्लेच्छविशेषः। प्रज्ञा० ५५ ६८४| गरुडाकारसैन्यविन्न्यासविशेषः। प्रश्न. ४७ गलकः-स्वरभंगः। बृह. ९१ अ।
मुनि दीपरत्नसागरजी रचित
[109]
"आगम-सागर-कोषः" [२]