________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
अ।
गडुलं-आविलं आकुलं वा। स्था० २७८1 सम० ५३। गणणायग- गणनायकाः-प्रकृतिमहत्तराः। राज० १४०। गड्डं- गतः श्वभ्रम्। भग० ६८३। गर्ता-नीचैरुत्खातितो गणनायकाः-मल्लादिगणमुख्याः। जम्बू. १९०| भूमि-भागः। भग० १७४।
गणनायकः -गणनायकाः-प्रकृतिमहत्तरः। औप० १४ गड्डरिका-ईतिः। राज०६।
गणणोवगं- गणनागड्डरिया- गड्डरिका ईतिविशेषः। जम्बू० २९।
करागुलिरेखास्पर्शनादिनैकद्वित्रिसंख्यागड्डा- गर्ता। बृह. ९ अ। ओघ० २० खड्डा। निशी. ९८ त्मिकामुपगच्छति-उपयाति गणनोपगम्। उत्त० ५४२।
गणति- गणयति-प्रेक्षते, आलोचयति वा। आव० ५३६। गड्डाइ- गर्ता-महती खड्डा। जम्बू. १२४१
गणथेरा-ये गणस्य लौकिकस्य लोकोत्तरस्य च गड्डाओ- गन्त्र्यः । बृह. २८ अ।
व्यवस्था कारिणस्तद्भक्तश्च निग्राहकास्ते गुड्डाहारा-क्षुद्राहारा। जम्बू०१७१।
गणस्थविराः। स्था० ५१६। गड्डी- गन्त्री। ओघ. १४१। आव० १०३। भंडी। निशी. गणधम्म-मल्लादिगणव्यवस्था जैनानां वा १८७। दुचक्का । ओघ० १४०|
कुलसमदायो गणः-कोटिकादिस्तद्धर्मः-तत्सामाचारी गढिए- ग्रथित आहारविषयस्न्नेहतन्तुभिः सन्दर्भितः। गणधर्मः। स्था० ५१६। गणधर्म:
भग० ६५०| लोमतन्तुभिः सन्दर्भितः। ज्ञाता०८५ मल्लादिगणव्यवस्था। दशवै० २२ गढिते-मूर्छितः। विपा० ३८१
गणधर-जिनशिष्यविशेषः। आर्यिकाप्रतिजागरकः वा गढियगिद्धो- ग्रथितगृद्धः-अत्यन्तगृद्धिमान्। प्रश्न० ३६।। साधु-विशेषः। स्था० १४३। जिनशिष्यविशेषः। गण-मूलभेदो। निशी० १५२ आ। गणः-एकसमाचार- आर्यिकाप्रतिजा-गरको वा साविशेषः समयप्रसिद्धः। जनसमूहः। प्रश्न. ८६। एकवाचनाचारक्रियास्थानां स्था० २४४। अनुत्त-रज्ञानदर्शनादिधर्मगणं धारयतीति समुदायः सूत्रं वा। आव० १३४। क्लसमुदायः। बृह. २६१ । गणधरः। दशवै० १० आव०६१। अ। स्था० २९९। परिवारः। जम्बू. ३२३। एकवाचनाचार्य- गणधरता-लब्धिविशेषः। स्था० ३३२ समुदायः। जम्बू० १५३। समुदायः-निजज्ञातिः। जम्ब० । गणधरदेवकृतं- अङ्गप्रविष्टं मूलभूतमित्यर्थः। नन्दी. १६७। शिष्यवर्गम्। भग० २३२१ गणए- गणकः-जोतिषिकः भाण्डागारिको वा। औप०१४। | गणनागुणे-द्विकादि। आचा० ८६| गणओ- गणशो-बहशोऽनेकशो वा। सूत्र० ३८९। | गणनायग- गणनायकाः-प्रकृतिमहत्तराः। भग० ३१८, गणका- गणितज्ञा भाण्डागारिका इति। ज्योतिषिका ४६३ इत्यपरे। राज० १२११
गणमूढो-जे गणे ता ऊणं अहियं वा मन्नति सो। निशी. गणग-गणकाः-गणितज्ञाः। भाण्डागारिकाः। भग०४६४। ४१ आ। गणकाः-ज्योतिषिकाः भाण्डागारिका वा। भग० ३१८१ गणराजा-सेनापतिः। आव. ५१६] जम्बू. १९०
गणराया- गणराजाः-सामन्ताः । भग० ३१७। आचा० ३७७। गणचिंतगो- गणावच्छेदकादिः। बृह. २४० आ। समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना गणढकरे- गणस्य-साधसमुदायस्यार्थान्-प्रयोजनानि राजानो गणराजाः सामन्ता इत्यर्थः। भग० ३१७) करो-तीति गणार्थकरः-आहारादिभिरुपष्टम्भकः। स्था० | विशालीनगर्यां शङ्खाभिधो गणराजः। आव० २१४। २४१।
गणसंठिति- गणसंस्थितिः-स्वगच्छकृता मर्यादा। स्था० गणणं- गणनं-एतावदधीतमेतावच्चाध्येतव्यमिति। २४१३ आव०६८। पाठे स्मृतौ वा गणनम्। आव०६८
गणसंमया- गणसंमताः महत्तरादयः। दशवै० १०३ गणणग्गं- गणानाग्रं-संख्या धर्मस्थानात् स्थानं, गणासोभकरे- गणस्यानवद्यसाधुसामाचारीप्रवर्तनेन दशगुण-मित्यर्थः। आचा० ३१८॥
वादि-धर्मकथिनैमित्तिकविदयासिद्धत्वादिना वा
२०३
मुनि दीपरत्नसागरजी रचित
[104]
"आगम-सागर-कोषः" [२]