________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
१३३
गतिः-गतिनामकर्मोदयसम्पादयो जीवपर्यायः। प्रश्न. तथापरिणामवृत्तिः। दशवै०७०। गतिः-प्रवृतिः। स्था० ९८ अनुकूलं गमनं गतिः। आव० २८१॥
४६४। प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्। स्था० गइकाय- गतिकायः यो भवान्तरगतो, स च तेजसकार्मण-लक्षणः। दशवै. १३४गतिकायः
गए-गजः-अन्तकृद्दशानां तृतीयवर्गस्याष्टममध्ययनम्। नारकतिर्यड्नरामरलक्षणां चर्विधां गतिमाश्रित्य अन्त० ३। गतः-व्यवस्थितः। जीवा. २४२। कायः। सर्वसत्त्वानामपान्तरालगतौ वा यः कायः। आव० | गओ-गतः-स्वस्थान प्राप्तः ज्ञाता०१६९। ७६७
गगणतलं- गगनतलं-अम्बरतलम्। सूर्य० २६४। गइचरमे- यः पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे गगणवल्लभपामोक्खा- गगनवल्लभप्रमुखाः। जम्बू. पर्याये वर्त-मानोऽनन्तरं न किमपि
७४। गतिपर्यायमवाप्स्यति किन्तु मक्त एव भविता सः गगणवल्लभो- गगनवल्लभः। आव०१४४। गतिचरमः। प्रज्ञा० २४५
गग्गर- गग्गरकः-परिधानविशेषः। जम्ब०४२९| गइतसत्त-नामकर्मोदयाभिनिवृत्तगतिलाभाद गग्गा- गौतमगोत्रस्य भेदः। स्था० ३९० गतित्रसत्वम्। आचा०६७
गग्गे- गार्ग्यः गर्गसगोत्रः। उत्त. ५५०। गइप्पवाए- गतेः प्रपातः गतिप्रपातः।
गच्छति-धावन्ति। उत्त. ५०४१ गतिशब्दप्रवृत्तिरूपनि-पततीत्यर्थः। प्रज्ञा० ३२८। गच्छ- गच्छः-एकाचार्यपरिवारः। औप०४५ गइप्पवायं- गतिः प्रोद्यते-परूप्यते यत्र तद्गतिप्रवादं गच्छति-आरभते। प्रज्ञा०६०१। प्रवर्तते। उत्त. २४३। गतेर्वा प्रवृतेः क्रियायाः प्रपातः-प्रपतनसम्भवः गच्छापागहित्तणं- गच्छप्रकर्षित्वम्। बृह. ११९ अ। प्रयोगादिष्वर्थेषु वर्तनं
गच्छागच्छि- एकाचार्यपरिवारो गच्छः। गच्छेन गतिप्रपातस्तत्प्रदिपादकमध्ययनं गतिप्रपातं तत्। भग० | गच्छेनभूत्वा गच्छागच्छी। औप०४५ ३८०
गजचलनमलनं-अशुभकर्मफलविपाकविशेषः। सम. गइरइया- गतौ रतिः-आसक्तिः प्रीतिर्येषान्ते
१२६| गतिरतिकाः। सूर्य. २८१।
गजदन्तः- वनस्पतिविशेषः। जीवा० १९१। जम्बू० ३१४१ गइरतिया- गतौ रतिः-आसक्तिः प्रीतिर्येषान्ते | गजसुकुमाल- सोमिलद्विजेन मारितो मुनिविशेषः। गतिरतिकाः। जीवा० ३४६|
अनुयो० १३७। धरण्यां क्षिप्तो मुनिः। संस्ता० । गइरागइ-दवयोर्दवयोः पदयोर्विशेषणं विशेष्यतयाऽनकुलं | गजसुकुमालः-कृष्णभ्राता। व्यव० १८८ आ। गमनं गतिः, प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः।। | गजानीकं-सैन्यस्य भेदः। जीवा० २११७ गतिश्चागतिश्च गत्यागती। आव. २८१।
गज्ज- गद्य-महूरं हेउनिजुत्तं गहियमपायं गइलक्खण- गमनं गतिः देशान्तर प्राप्तिः,
विरामसंजुत्तं, अपरिमियं चऽवसाणे कव्वं गज्जति लक्ष्यतेऽनेनति लक्षणं, गतिलक्षणमस्येति गति नायव्वं। दशवै० ८७। गद्य-अच्छन्दो निबद्धम। स्था० लक्षणः। उत्त० ५५९|
ર૮૮૧ गइल्लएणं- गतेन। बृह. २७ आ।
गज्जफलाणि- वस्त्रविशेषः। आचा० ३९३। गइसमावण्णे- गतिसमापन्नः-गतियुक्तः। सूर्य. १९७। गज्जहाणुकूलवाए- गर्जभानुकुलवातः। आव० ३८७। गई-तत्र गम्यते-नैरयिकादिगतिकर्मोदयवशादवाप्यते गज्जिते- गर्जितं-जीमूतध्वनिः। स्था० ४७६) इति गतिः-नैरयिकत्वादिपर्यायपरिणतिः। प्रज्ञा० २८५१ गज्जियाति- गर्जितानि-स्तनितानि। भग. १९५१ गमनं गतिः-प्राप्तिरिति। प्रज्ञा०२३८। गम्यते
गज्जियकरणं- गर्जितकरणम्। आव०७३५१ तथाविधकर्मसचिवैः प्राप्यते इति गतिः
गहिए-तद्गतस्न्नेहतन्तुभिः सन्दर्भितः। भग० २९२। नारकत्वादिपर्यायपरिणतिः। प्रज्ञा०४६९।
| गडु- गण्डम्। उत्त० ३३८५
मुनि दीपरत्नसागरजी रचित
[103]
"आगम-सागर-कोषः" [२]