________________
[Type text]
आचा० ६१| जातिकुसुमादिद्रव्यः । आचा० ४१८ गंधा- म्लेच्छविशेषः । प्रज्ञा० ५५५ गंधयुक्तीकृता गंधा । निशी० १४४ आ
गंधापाति नवमकूटः । स्था० ७२१
गंधावाती गन्धापाती। स्था० ७१।
आगम- सागर - कोषः (भाग:-२ )
गंधार - गान्धारं - जनपदविशेषः । उत्त० २९९, ३०४ | गान्धार:- द्रव्यव्युत्सर्गे देशविशेषः आव० ७१६, ७२० गन्धो विद्यते यत्र स एव गन्धारो, गन्धवाहविशेषः । स्था॰ ३९३। गान्धारः गन्धो विद्यते यस्य स गन्धारः, स एव गान्धारः । अनुयो० २२७॥ वीतभयनगरे श्रावकः । उत्त० ९६| जनपदविशेषः। निशी० ३४८ आ । गंधारओ- श्रावकविशेषः आव. २९८१
गंधारगाम- सप्तस्वरे तृतीयः स्वरः, संगीते ग्रामविशेषः ।
स्था० ३९३ |
गंधारजणव- गान्धारजनपदः गन्धिलावत्यां
जनपदविशेषः । आव० ११६ ।
गंधारी- गान्धारी बलकोट्टलघुभार्या उत्त० ३४५ अन्तकृशानां पञ्चमवर्गस्य तृतीयमध्ययनम् । अन्तः । १५] कृष्णवासुदेवस्य राजी। अन्तः १८० चत्वारिमहाविद्यायां द्वितीया आव० १४४१ गंधावई गन्धापाती, वृत्तवैताढ्यम्। जम्बू० ३७९१ गन्धा-पाती वृत्तवैताढ्यः हरिवर्षस्य पर्वतः जीवा०
३२६|
गंधिए- गंधिकाः - गन्धावासाः । भग० ४७७ | गंधिला - विजयविशेषः । स्था० ८०| गंधिलाइ गन्धिलावत्या:
|
शीतोदोत्तरकूलवर्तिनोऽष्टमविजयः । जम्बू० ३१४ गंधिलावई गन्धिलावती विजय जम्बू. ३५ - । गंधिलावईकूडे गन्धिलावतीकूटम्। जम्बू० ३१३ | गंधिलावती- धातकीखण्डे विजयविशेषः । स्था. ८०| गंधिलावतीविजए - गन्धिलावतीविजयः । आव० ११६ । गंधिले गन्धिलो विजयः। जम्बू. ३५७| गंधोदय- गन्धः- आमोदस्तत्प्रधानमुदकं जलं गन्धोदकम्। उत्त• २६९॥ गन्धोदकं.
कुङ्कुमादिमिश्रितम्। जम्बू० ३९४ गंधोवरए गन्धापवरकः । दशकै ९१। गंभीर- गम्भीरः-अन्तकृद्दशानां प्रथमवर्गस्य
मुनि दीपरत्नसागरजी रचित
[Type text]
चतुर्थमध्ययनम् । अन्त० १ गम्भीरः परैरलब्धमध्यो निरुपमज्ञानवत्त्वेऽपि रहः
कृतपरदुश्चरितानामपरिस्रावित्वात् हर्षशोकादिकारणसद्भावेऽपि तद्विकारादर्शनाद्वा । जम्बू. १४९| अलब्धमध्य-भागः। जीवा० १८८ | अलब्धमध्यम्। ज्ञाता० २ अति-मन्द्रः । जम्बू० ५२९ | अलक्ष्यदैन्यादिविकारः प्रश्न. १३३ साणुणादि। निशी. १०९अ। अलक्ष्य-माणान्तर्वृत्तित्वम्। प्रश्र्न॰ ७४। चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ जीवा० ३२ गाम्भीर्यः अलब्धमध्यात्मको गुणः । उत्तः ३५३1 भग्नत्वादिदोषवर्जितं, शेषजनेन च प्रायेणालक्षणीयमध्यभागं स्थानं गम्भीरम् । व्यव• ६२अ अलब्धमध्यः । उत्त० ११४१ अलब्धस्ताघम् जीवा० १२३ | निपुणशिल्पिनिष्पादिततयाऽलब्धस्वरूपमध्यम् । जीवा० २६९ | मन्मथोद्दीपि जीवा० २७६ | स्वरविशेषः । निशी २७८ अ गम्भीर खेदसहः । आचा० ३ अतीवोत्कटः । जीवा० १०७ । प्रज्ञा० ८१| गम्भीरं- अप्रकाशम् । दशवै० १७५, २०४ | अवनतम् । ज्ञाता० १५ | गंभीरमालिणी- अन्तरनदी, गम्भीरं जलं मलतेधारयतीति गम्भीरमालिनी। जम्बू. ३५७। गंभीरमालिणीओ नदीविशेषः । स्था० ८०ण गंभीरलोमहरिसो- गम्भीरः अतीवोत्कटो रोमहर्षोरोमोद्धर्षो भयवशाद यस्मात् सः गम्भीररोमहर्षः जीवा०
१०७ |
गंभीरविजय- गम्भीरविजयः गम्भीरप्रकाशं विजय:आश्रयः । दशवै० २०४ |
गंभीरशब्द- गम्भीरशब्द मेघस्येव सम० ६३ | गंभीरसाणुणाए गम्भीरसानुनाद: सामायिकदानस्य
स्थानम् आव० ४७०%
गंभीरा- अत्याधा निशी ३३६ अ
गंमुणिग- फलविशेषः । निशी० ११९ अ ।
इंद - गजेन्द्रः । ज्ञाता० ६५|
गड़ गतिः- पदवी आचा० २२४१ गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणा स्वरूपपरिच्छितिः । उत्त० ४७२ | गमनं गतिः- देशान्तरप्राप्तिः । उत्तः प्रपश गतिशब्देनमनुष्यगते जीवापगमः । जम्बू- १५४| विहायोगतिनामोदयसम्पाद्या गतिरूपा । भग० ६४३ |
[102]
"आगम- सागर- कोषः " [२]