Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
सूत्रकृताङ्गस्य षोडशमध्ययनम् । उत्त० ६१४ । संस्कृतेरभाषानिबद्धा आर्या । जम्बू० १३७ । प्रतिष्ठा निश्चितिश्च । आव० ८०४ गीयत इति गाथा - छन्दो विशेषरूपा। उत्त० ३३४ | गृहम् । बृह० ८६ अ । ग्राहाःजलचरपञ्चेन्द्रियति-र्यग्योनिकायां तृतीयो भेदः । प्रज्ञा० ४३ | विक्षिप्ताः सन्त एकत्रमीलिता अर्था यस्यां सा गाथा, अथवा सामुद्रेण छन्दसा वा निबद्धा वा गाथा | गीयते-पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति गाथा | सूत्र. २६२
गाहावइ- गृहपतिः- गृहस्वामी बृह० ८६ अ गृहपतिःगृही। भग० २२८ गृहपतिः ऋद्धिमद्विशेषः । उपा० १ गृहपतयः-कुटम्बनायकाः । भग०५०२ गाहावइकरंडग- गृहपतिकरण्डकःश्रीमत्कौटुम्बिककरण्डकः स्था० २७२॥
गाहावइकुंडे - गाहावत्या अन्तरनद्याः कुण्डं प्रभवस्थानं ग्राहावतीकुण्डनाम कुण्डम् । जम्बू• ३४५॥ गाहावइकुलं– गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा। आचा० ३३७॥ गृहपतिकुलं- गृहिगुहम्। भग० ३७४॥ गाहावइदीवे- ग्राहवतीद्वीपः । जम्बू० ३४६ | गाहावइरयण- गृहपतिरत्नं-कौटुम्बिकरत्नम् । जम्बू.
आगम- सागर - कोषः (भाग:-२ )
२४३|
गाहावई - गृहपति:- माण्डलिको राजा भग० ७००% गृहस्थः। पिण्ड० ४| गृहपतिः । आचा० ३३५। गृहस्य पतिः गृहपतिः, सामान्यतः प्राकृतपुरुषः सूत्र. ३६४५ ग्राहाः-तन्तु-नामानो जलचरा महाकायाः सन्त्यस्यामिति ग्राहावती महा नदी जम्बू. ३४६६ गाहावतिरयणे- गृहपतिः- कोष्ठागारनियुक्तः । स्था.
३९८
गाहाविया कृष्ठा आव०६८७
गाहासोलसग गाथाषोडशकादीनि स्थितिसूत्रेभ्य आरात्सप्त सूत्राणि, तत्र सूत्रकृताङ्गस्य प्रथम श्रुतस्कन्धे षोडशाध्ययनानि तेषां च गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि। सम• ३२२ गाथाषोडशकः- गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे सः, सूत्रकृता
ङ्गस्याद्यः श्रुतस्कन्धः । सूत्र० ८ गाहासोलसमे प्राक्तनपञ्चदशाध्ययनार्थस्य गानाद्
मुनि दीपरत्नसागरजी रचित
[Type text]
गाथा, सूत्र- कृताङ्गस्य षोडशमध्ययननाम। सम० ३१॥ गाहिंति प्रज्ञापयन्ति। बृह० १९४ आ गाहिज्जति ग्राह्यन्ते आव० १०१। गाहिति ग्राहयति । आव• ३४३१
गाहिया- ग्राहिका - अक्लेशेनार्थबोधिका । औप० ७८ | गाहीकया- गाधीकृताः पिण्डीकृताः । सूत्र. २६ गाति - भावयंति। निशी० ३३८ आ । गाहेहिंति - ग्राहयिष्यन्ति प्रापविष्यन्ति स्थलेषु स्थापयिष्यन्तीत्यर्थः । भग० ३०९ | गिज्नंति- गृध्यन्ति
प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याका इक्षानन्तो भवन्तीति । स्था० २९३ |
गिज्झ गृद्धः प्रतिबद्धः। दशकै २६८ गिज्झवओ - ग्राह्यवाक्यः । आदेयवाक्यः । आव० २३६ ।
गिज्झह- गृध्यत-गुद्धिं प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत ।
ज्ञाता० १४९|
गिज्झिचव्वं- गर्द्धितत्यं अप्राप्तेष्वाकाङ्क्षाकार्या । प्र० १५६ |
गिज्झु ग्राह्यः संवेद्यः । उत्तः ४०२१ गिणिभमेत्तं उदाहरणं निशी. २६९ आ
गिण्हमाणे बाह्यादावगे गृण्हन्। स्था० ३२७॥ गृण्हन्ग्रीवा-दाववलम्बयन्। स्था• ३५३॥ गिण्हित्तए यहीतुं आदातुं विधातुमित्यर्थः । ज्ञाता०
१४९|
गिण्हियव्वे- गृह्यते-उपादीयते कार्यार्थिभिरिति ग्रहीतव्यः कार्यसाधक इति । उत्तः ६० गिद्ध - गृधः पक्षिविशेषः, गृद्धो वा मांसलुब्धः श्रृगालादिर्वा । भग० १२०॥ गृद्धः प्राप्ताहारे आसक्तोऽतृप्तत्वेन वा तदाका इक्षावान्। भग० ६५० विशेषाकाङ्क्षावान् । भग० २९२ । आकाङ्क्षावान् । ज्ञाता० ८५ मूर्च्छितः । विपा० ३८१ मूर्च्छितः, कांक्षावान् । आव १८७। गृद्धं प्राप्तातृप्तिः स्था० १४५१ गिद्धपट्ठ- गृधैः स्पृष्टं-स्पर्शनं यस्मिंस्तद् गृध्रस्पृष्टं, दिवा गृधाणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरिकरभा-दिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोर्यस्मिंस्तत् गृध्रप्रष्ठम् । स्था० ९३ । गिद्धपठाण- गृधपृष्ठस्थानानि यत्र मुमूर्षवो
[115]
"आगम- सागर- कोषः " [२]

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200