Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
ज्ञाता०१०३
गुम्मा- गुल्मा गुत्ता- गुप्ता-पराप्रवेश्या। राजा० ११३॥ वृत्त्या कुड्येन वा | नामहस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः। जम्बू. ९८१ परिक्षिप्ता। बृह. ३१० अ।
गुल्मा-पुष्करिणी नाम। जम्बू. ३६० गुत्तागुत्तिंदिय- गुप्तागुप्तेन्द्रियः-गुप्तानि शब्दादिषु | गुम्मिय- गुल्मेन-समुदायेन चरन्तीति गौल्मिकाः। रागादिनि-रोधाद् अगुप्तानि च
व्यव० १३५अ। गुल्म-स्थानं तद्रक्षपाला गुल्मिकाः। आगमश्रवणेर्यासमित्यादिष्वनिरोधादि-न्द्रियाणि येषां ओघ० ८० स्थानकरक्षपालाः। ओघ० ८२ ते। औप० ३५
गुम्मी- शतपदी त्रीन्द्रियजन्तुविशेषः। उत्त०६९६। गुत्तिंदिय- गुप्तेन्द्रियः शब्दादिषु रागादिरहितः इत्यर्थः। | गुमुंगुमती- गुमगुमायमाना। आव० ५१४। औप० ३५
गुरु-स्वप्रयोजननिष्ठः। उत्त० ६३१ गत्ति- रक्षाः। बृह. १२९ आ। गोपनं गुप्तिः -सम्यग् पूज्यास्तीर्थकृद्गणभृ-दादय। उत्त० २३१। योगनिग्रहः। प्रवचनविधिना
यथावच्छास्त्राभिधायकाः। उत्त०६२२१ अधोगमनहेतः। मार्गव्यवस्थापनमुन्मार्गगमननि-वारणं गुप्तिः। उत्त० स्था० २६। स्पर्शस्य चतुर्थो भेदः। ४७३। गरुणां५१४१
मात्रादिकानां। जम्बू. १६९। गुणन्ति शा-स्त्रार्थमिति गुत्तिसेण- गुप्तिसेनः। सम० १५३।
गुरुः-धर्मोपदेशदाता। आव. ११९| धर्मोपदेश-कः। ज्ञाता० गुत्ती-गुप्तिः -प्रविचाराप्रविचाररूपा। आव० ५७२। सूत्र. १२३। पितामहादिलक्षणः। आव० ५१६। आचार्यः। दशवै. २४४। मनोगुप्त्यादिः वसत्यादि। प्रश्न. १३४। ४५। सारोपेतम्। दशवै० २६३। तीर्थकरादिः। पिण्ड० ११४| अशुभानां मनःप्रभृतीनां निरोधः,
मातापितृधर्माचार्याः। स्था० ३९९। गौर-वार्हः। उत्त. अहिंसायास्त्रिचत्वारिंशत्तमं नाम। प्रश्न. ९९।
४४॥ वैद्यः। बृह. १४१ अ। गुरुः-धर्मा-चार्यः। उत्त. गुत्तीओ- गुप्तयः मनोवाक्कायलक्षणा
१५२। आचार्यः। ब्रह. ९५अ। धर्मज्ञो धर्मकर्ता च सदा अनवद्यप्रविचाराप्रविचा-ररूपाः। प्रश्न. १४२।
धर्मप्रवर्तकः। सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुत्तीतो- गुप्तयः-रक्षाप्रकाराः। स्था० ४४५। गोपनानि गुरुरुच्यते। प्रज्ञा० १६३। आयरियो। निशी. १६४ अ। गुप्तयः-मनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि दीक्षाद्याचार्यः। भग० ७२७। चैत्यसाधुः। उपा० १३॥ शुभप्रवृत्ति करणानि चेति। सम० ९| गोपनं गुप्तिः- | गुरुअब्भुट्ठाणं- गुर्वभ्युत्थानम्। आव० ८५३। मनःप्रभृतीनां कुश-लानां प्रवर्तनमकुशलानां च गुरुअमुई- गुर्वमोची-निष्ठुरं निर्भर्त्तितोऽपि निवर्तनमिति। स्था० ११२॥
गुरुणाममोचन-शीलः। बृह० १२१ आ। गदं- अपानम्। नन्दी. १५२।
गुरुए- गुरुकः-भगवत्त्याः प्रथमशतके गुरुकविषयो नवम गुपिलं- गहनम्। नन्दी०४२
उद्देशः। भग०६। गुप्फ- गुल्फः-घुटिकः। जम्बू. ११०|
गुरुओ- गुरुकर्मा। सूत्र० १९७। गुब्भंग- मृगीपदम्। निशी० २११ अ।
| गुरुक-गुरुकः-षण्मासः। व्यव० ६। स्था० १४५। बृह० ४९ गुम्मं- गुल्म-वृन्दमात्रम्। औप० ४९। वंशजालिप्रभृतिः। | । ज्ञाता० ३६। समूहः-समुदायः बृह० २९० अ। गुच्छै- गुरुकलं- गुरोः कुलं गुरुकुलं-गुरुसान्निध्यम्। आचा० कदेशः-उपाध्यायाधिष्ठितः। औप० ४५| गुल्मः
२०३ नवमालि-काप्रभृतिः। भग० ३०६। प्रज्ञा० ३०| जीवा० २६| | गुरुगतराग- गुरुतरकः-चतुर्मासपरिमाणः। व्यव० १८७। गुल्मः-नवमालिकादिः। औप०८ जीवा० १८८1 जम्बू गुरुगती-भावप्रधानत्वान्निद्देशस्य गोरवेण ३०| लतासमूहः। विशे०९०४।
ऊर्ध्वाधस्तिर्यग्ग-मनस्वभावेन या परमाण्वादीनां गुम्मइअ- गुल्मितं-घूर्णितचेतनम्। बृह० २३१ आ। स्वभावतो गतिः सा गुरुगतिः। स्था० ४३४। गुल्मयितं-मूढम्। औप०६४
गुरुगो- गुरुको नाम व्यवहारो मासो मासपरिमाणः।
मुनि दीपरत्नसागरजी रचित
[121]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200