________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
ज्ञाता०१०३
गुम्मा- गुल्मा गुत्ता- गुप्ता-पराप्रवेश्या। राजा० ११३॥ वृत्त्या कुड्येन वा | नामहस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः। जम्बू. ९८१ परिक्षिप्ता। बृह. ३१० अ।
गुल्मा-पुष्करिणी नाम। जम्बू. ३६० गुत्तागुत्तिंदिय- गुप्तागुप्तेन्द्रियः-गुप्तानि शब्दादिषु | गुम्मिय- गुल्मेन-समुदायेन चरन्तीति गौल्मिकाः। रागादिनि-रोधाद् अगुप्तानि च
व्यव० १३५अ। गुल्म-स्थानं तद्रक्षपाला गुल्मिकाः। आगमश्रवणेर्यासमित्यादिष्वनिरोधादि-न्द्रियाणि येषां ओघ० ८० स्थानकरक्षपालाः। ओघ० ८२ ते। औप० ३५
गुम्मी- शतपदी त्रीन्द्रियजन्तुविशेषः। उत्त०६९६। गुत्तिंदिय- गुप्तेन्द्रियः शब्दादिषु रागादिरहितः इत्यर्थः। | गुमुंगुमती- गुमगुमायमाना। आव० ५१४। औप० ३५
गुरु-स्वप्रयोजननिष्ठः। उत्त० ६३१ गत्ति- रक्षाः। बृह. १२९ आ। गोपनं गुप्तिः -सम्यग् पूज्यास्तीर्थकृद्गणभृ-दादय। उत्त० २३१। योगनिग्रहः। प्रवचनविधिना
यथावच्छास्त्राभिधायकाः। उत्त०६२२१ अधोगमनहेतः। मार्गव्यवस्थापनमुन्मार्गगमननि-वारणं गुप्तिः। उत्त० स्था० २६। स्पर्शस्य चतुर्थो भेदः। ४७३। गरुणां५१४१
मात्रादिकानां। जम्बू. १६९। गुणन्ति शा-स्त्रार्थमिति गुत्तिसेण- गुप्तिसेनः। सम० १५३।
गुरुः-धर्मोपदेशदाता। आव. ११९| धर्मोपदेश-कः। ज्ञाता० गुत्ती-गुप्तिः -प्रविचाराप्रविचाररूपा। आव० ५७२। सूत्र. १२३। पितामहादिलक्षणः। आव० ५१६। आचार्यः। दशवै. २४४। मनोगुप्त्यादिः वसत्यादि। प्रश्न. १३४। ४५। सारोपेतम्। दशवै० २६३। तीर्थकरादिः। पिण्ड० ११४| अशुभानां मनःप्रभृतीनां निरोधः,
मातापितृधर्माचार्याः। स्था० ३९९। गौर-वार्हः। उत्त. अहिंसायास्त्रिचत्वारिंशत्तमं नाम। प्रश्न. ९९।
४४॥ वैद्यः। बृह. १४१ अ। गुरुः-धर्मा-चार्यः। उत्त. गुत्तीओ- गुप्तयः मनोवाक्कायलक्षणा
१५२। आचार्यः। ब्रह. ९५अ। धर्मज्ञो धर्मकर्ता च सदा अनवद्यप्रविचाराप्रविचा-ररूपाः। प्रश्न. १४२।
धर्मप्रवर्तकः। सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुत्तीतो- गुप्तयः-रक्षाप्रकाराः। स्था० ४४५। गोपनानि गुरुरुच्यते। प्रज्ञा० १६३। आयरियो। निशी. १६४ अ। गुप्तयः-मनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि दीक्षाद्याचार्यः। भग० ७२७। चैत्यसाधुः। उपा० १३॥ शुभप्रवृत्ति करणानि चेति। सम० ९| गोपनं गुप्तिः- | गुरुअब्भुट्ठाणं- गुर्वभ्युत्थानम्। आव० ८५३। मनःप्रभृतीनां कुश-लानां प्रवर्तनमकुशलानां च गुरुअमुई- गुर्वमोची-निष्ठुरं निर्भर्त्तितोऽपि निवर्तनमिति। स्था० ११२॥
गुरुणाममोचन-शीलः। बृह० १२१ आ। गदं- अपानम्। नन्दी. १५२।
गुरुए- गुरुकः-भगवत्त्याः प्रथमशतके गुरुकविषयो नवम गुपिलं- गहनम्। नन्दी०४२
उद्देशः। भग०६। गुप्फ- गुल्फः-घुटिकः। जम्बू. ११०|
गुरुओ- गुरुकर्मा। सूत्र० १९७। गुब्भंग- मृगीपदम्। निशी० २११ अ।
| गुरुक-गुरुकः-षण्मासः। व्यव० ६। स्था० १४५। बृह० ४९ गुम्मं- गुल्म-वृन्दमात्रम्। औप० ४९। वंशजालिप्रभृतिः। | । ज्ञाता० ३६। समूहः-समुदायः बृह० २९० अ। गुच्छै- गुरुकलं- गुरोः कुलं गुरुकुलं-गुरुसान्निध्यम्। आचा० कदेशः-उपाध्यायाधिष्ठितः। औप० ४५| गुल्मः
२०३ नवमालि-काप्रभृतिः। भग० ३०६। प्रज्ञा० ३०| जीवा० २६| | गुरुगतराग- गुरुतरकः-चतुर्मासपरिमाणः। व्यव० १८७। गुल्मः-नवमालिकादिः। औप०८ जीवा० १८८1 जम्बू गुरुगती-भावप्रधानत्वान्निद्देशस्य गोरवेण ३०| लतासमूहः। विशे०९०४।
ऊर्ध्वाधस्तिर्यग्ग-मनस्वभावेन या परमाण्वादीनां गुम्मइअ- गुल्मितं-घूर्णितचेतनम्। बृह० २३१ आ। स्वभावतो गतिः सा गुरुगतिः। स्था० ४३४। गुल्मयितं-मूढम्। औप०६४
गुरुगो- गुरुको नाम व्यवहारो मासो मासपरिमाणः।
मुनि दीपरत्नसागरजी रचित
[121]
"आगम-सागर-कोषः" [२]