________________
[Type text]
आगम- सागर- कोषः (भाग - २)
व्यव० १८७ अ ।
गुरुजणं- गुरुजनः- गुणस्थसुसाधुवर्गः । आव० ५१९। गुरुतप्पओ - गुरुतल्पकः दुर्विनीतः । प्रश्र्न० ३६ । गुरुनिओगविणयरहिया - गुरुषु मात्रादिषु नियोगेन अवश्यंतया यो विनयस्तेन रहिताः गुरुनियोगविनयरहिताः । भग० ३०८ | गुरुनिग्गो - गुरुनिग्रहः । आव० ८११। गुरुपरिओसगए- गुरुपरितोषगतः-गुरुपरितोषजातः।
आव० २६९ |
गुरुपरिभासिय- गुरुन् परिभाषते विवदते गुरुपरिभाषिकः । उत्त० ४३४ | गुरुपर्वक्रमलक्षणः– केवलश्रद्धानुसारिणः प्रति। प्रज्ञा० २ गुरुमहत्तरएहिं - गुर्वौः-मातापित्रोर्महत्तराः-पूज्याः, अथवा गौरवार्हत्वेन गुरुवो महत्तराश्च वयसा वृद्धत्वाद्ये ते गुरुमह-त्तराः । स्था० ४६३ । गुरुयत्ता- गुरुकता-विस्तीर्णता । भग० २१५| गुरुलहुपज्जव - गुरुलघुद्रव्याणि - बादरस्कन्धद्रव्याणिऔदा-रिकवैक्रियाहारकतेजसरूपाणि तत्पर्यवाः । जम्बू०
१३०|
गुरुवायणोवगयं - गुरुप्रदत्तया वाचनया उपगतं प्राप्तं गुरुवा-चनोपगतं न तु कर्णाघाटकेन शिक्षितम् । अनुयो०
१६।
गुरुविषयं - गुराविदं करणं गुरुकरणम्। आव० ४७१ | गुरुसम्भारियता - गुरोः सम्भारिकस्य च भावो
भारत गुरु सम्भारिकता चेत्यर्थः। अतिप्रकर्षावस्था । भग० ४५६ |
गुरुणां- आलोचनार्हाणामाचार्यादीनाम् । उत्त० २३३ | गुर्जरः- देशविशेषः । अनुयो० १३९ |
गुलं- गुडम् । अनुयो० १५४ । गुल्मं- लतासमूहः । भग० ३७ गुलइय- गुल्मवान्। औप० ७ |
गुलगुलाइअ - गुलगुलावित रूपेण । जम्बू० १४४| गुलदव - गुलद्रवं नाम यस्यां कवल्लिकायां गुड उत्काल्यते तस्यां-यत्तप्तमतप्तं वा पानीयं तद्गुडोपलिप्तं गुडद्रवम्। बृह० २५३अ । गुलपाणिय- गुलो जीए कवल्लीए कढिज्जति तत्थ जं पाणीयं कयं तत्तमतत्तं वा तं गुलपाणियं भण्णति । निशी० २०४ अ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
गुलया- द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ । गुललावणिका - गुडपर्पटिका । स्था० ११८ । गुललावणिया - गुडलावणिका-गुडपर्पटिका गुडधाना वा । सूर्य० २९३ | भग० ३२६ | प्रश्न० १६३ | गुलवंजणी - मोदी | निशी० ६४अ । गुलिका- तुवरवृक्षचूर्णगुटिका। बृह० १०० आ, १०२अ । पिटकं बुसपुञ्जो वा पिण्डका वा । बृह० ९४ आ । गुलिगा - लोलगा| निशी० १४आ । गुलि - गुटिका । आव० २९९ । गुलियविरेयणपीओ- पीतविरेचनगुलिकः । उत्त० ३७९ गुलिया - गुटिका- द्रव्यवटिकाः । विपा० ४१| द्रव्यसंयोगनिष्पादितगोलिकाः । ज्ञाता० १८३ | आव० ६७६ । हरितालिकासारनिर्वर्त्तिता गुटिका। जम्बू० ३४ । वक्कलाणि। बृ. १०२ आ । गुटिका वटिका । उत्त० १४३ | मुखे प्रक्षेपकस्य स्वरूपपरावर्त्तादिकारिका गुटिका । पिण्ड० ९६| गुलिकाः-पीठिकाः। मनोगुलिकापेक्षया प्रमाणतः क्षुल्लाः । जीवा० ३६३ | नीली । ज्ञाता० १०१। पीठिकाः । जीवा० ३५९। गुलिकाः वर्णद्रव्यविशेषः। औप० ११। गुलियासहस्सं - गुलिकासहस्रम् । जीवा० २३३। गुलुकः- गुल्फः । जीवा० २७०| गुलुम्मातितो- सङ्गाभिलाषी । निशी० ३४८ आ । गुलू - गुरुः- आचार्यः । बृह० २८३ अ । गुल्मं- स्थानम् । ओघ० ८१| गुल्मः- रोगविशेषः । बृह० १७० अ । |गुल्मकं - लतासमूहः । जम्बू० २५| गुल्मिका - गोत्तिपालाः । ओघ० २२३ | वंति - गुप्यन्ति-व्याकुलीभवन्ति। भग०६७०। गुवल - गुप्तः | निशी० ४० आ ।
गुविते - गुप्येत-व्याकुलो भवेत् क्षुभेद् । स्था० १६२ गुविलं— व्याप्तम्। महाप० ।
गुविला - गम्भीरा । बृह० २१ अ । विलो- गहणो । निशी० १४९ अ ।
गुहा- कन्दरा | भग० २३७ | प्रश्र्न० २० | सुरङ्गाः । जम्बू० २०९। लयनम्। उत्त॰ ४९३। तिमिश्रागुहादयः। नन्दी॰ २२८। उष्ट्रिकाकृतिर्नरकविशेषः । सूत्र० १३०| गुह्यापवरकः- मन्त्रगृहादि रहः स्थानम् । दशवै० १६६ । | गूढं- मांसलत्वादनुद्धतम् । जीवा० २७० अनुपलक्षम्।
[122]
“आगम-सागर-कोषः " [२]