________________
[Type text] आगम-सागर-कोषः (भागः-२)
[Type text] गुणवंतो- गुणवन्तः-पिण्डविशुद्ध्यादयुत्तरगुणोपेताः। प्रभावाः। सम० १२५ साधनभता उपकारकाः। उत्त आचा० ३५०
४१९। पिण्डविशुद्ध्यादयः ।उत्त. १६७। विपा०४५१ गुणवती- गुणचन्द्रस्य राज्ञी। पिण्ड० ४९।
सन्तः-मुनयः पदार्था वा। आव०७६०। रसादिकाः गुणविरियं-जं ओसहीण
संयमगुणा वा। आव० ८५०| कार्याणि। प्रश्न०७४। तित्तकडुयकसायअंबिलमहरगुणताए
गुणव्रतानि। सम० १२० भग० ३६८। महर्द्धिप्राप्त्यादयः रोगावणयणसामत्थं एतं गुणविरियं। निशी. १९ । शकन्ध्वादिदर्शनात्। सम० १५७। पर्यवाः धर्माः विशेषा गुणव्वत- गुणवतः-दिग्व्रतोपभोगपरिभोगव्रतलक्षणः। वा। भग० ८८९। गुणा-करुणादयः। औप० ३३। स्था० २३६।
क्षान्त्यादयः। जम्बू. ११३। गुणाःगुणशतकलितः- प्रश्नयादिगणोपेतः सूरिः। आचा० ३। सप्तविंशतिरनगारगुणाः। प्रश्न. १४५१ गुणशेखरः- गोचरविषयोपयुक्ततायां
गुणागुणे- ऋजुता। आचा० ८६। सागरदत्तश्रेष्ठिपुत्रः। पिण्ड० ७८१
गुणाणं विराहणा- गुणानां विराधना गुणसंकर- गुणसमुदायरूपः। ज्ञाता० १६८१ हिंस्यप्राणिगतगुणानां हिंसकजीवचारित्रगुणानां वा गुणसमिय- गुणयुक्तोऽप्रमत्ततया यतिः गुणसमितः। विराधना-खण्डना। प्रश्न०६। आचा० २१७
गुणालयं- गोचरविषयोपयुक्ततायां सागरदत्तस्य गुणसमृद्धं- महाबलराजधानी। पिण्ड० ४७।
वास्तव्यपुरम्। पिण्ड० ७८1 गुणसागरः- गोचरविषयोपयुक्ततायां गुणचन्द्रपुत्रः। गुणिता-अधीता। ओघ० ५३ पिण्ड० ७८१
गुणत्तर-भवत्थकेवलिसुहं। निशी. २४ आ। गुणसिद्धी- गुणसिद्धिः-अन्वर्थसम्बन्धः। दशवै०७११ गुणत्तरतरं-मोक्खसुहं। निशी० २४ आ। गुणसिलं- गुणशिलं राजगृहे चैत्यविशेषः। उत्त० १५८ गुणत्तरधरो- गुणेषूत्तराः-प्रधाना गुणोत्तराः उपा०४८। विपा० ८९। गुणशिलं राजगृहनगरे चैत्यम्। ज्ञानादयस्तान् धारयतीति गणोत्तरधरः। उत्त० ३५७। भग०६, ३२३, ३७९, ५०२, ७३९, ७५०। ज्ञाता० ३९। आव० | गणद्देसो- गणोद्देशः-गणदेशः। प्रश्न. १०२॥ ३२५ अनुत्त०१७७। अन्त०१८ गणशिलः-वर्धमान- | गुण्यते-भिद्यते। आचा० ९९। स्वामिनः समवसरणस्थानम्। उद्यानविशेषः। व्यव० | गुत्त- गुप्तं-युक्तम्। प्रश्न० १३४। वृत्त्या फलहकेन वा १७४।
वृत्तम्। बृह. १८१ आ। गुप्तः-अभेदवृत्तिः । भग० १९४। गुणसिलयं-राजगृहे चैत्यम्। आव० ३१४१
प्राकाराद्यावृता। भग० ३१३। न स्वामिभेदकारिणः। गुणसिला-गुणशिला-स्कन्दकचरित्ते राजगृहनगरे पराप्रवे-श्या। जीवा० २६०। प्तिभिः-वसत्यादिभिः। चैत्यम्। भग० ११२
जम्बू. १४८। तिसृभिर्गुप्तिभिर्गुप्तः। सूत्र० २९८। संमूढः । गुणसेढीयं- गुणश्रेणी-क्षपणोपक्रमविशेषरूपा। सामान्यतः ओघ० ११९। प्रविष्टः। निशी० १७२ आ। गां त्रायत इति किल कर्मबह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय गोत्रं-साधुत्वम्। सूत्र० ४१३। प्राकारवेष्टितत्वाद् गुप्तम्। रचयति, यदा त् परिणामविशेषात् तत्र तथैव रचिते स्था० ३१२। गोत्र-कुलम्, नामानि। स्था० २९४१ कालान्तरवेद्यमल्पं बहू बहुतरं बहुतमं चेत्येवं गुत्तदुवारा- गुप्तद्वारा-कपाटादियुक्तद्वारा। भग० ३१३। निर्जरणाय तदा सा गुणश्रेणीत्यु-च्यते। औप० ११३। | गुत्तद्वारे-वाराणां स्थगित्वाद गप्तद्वारम्। स्था० गुणसेन- गोचरविषयोपयुक्तायां सागरदत्तश्रेष्ठिपुत्रः।
३१२ पिण्ड० ७८
गुत्तपालिय- गुप्तपालिकाः-तदन्यतो गुणा-सौभाग्यादयः, अथवा लक्षणव्यञ्जनयोर्ये गणाः। । व्यावृत्तमनोवृत्तिका मण्डलिकाः। भग० १९४) गुप्ता
स्था० ४६१। चारित्रविशेषरूपाः। सम० ४६। शेषमूलगुणाः । पराप्रवेश्या पालिः-सेतुर्यस्य सः। जीवा० २६० उत्तर-गणाश्च। सम० १२७। ज्ञानादयः। सम० १२४। गत्तबंभचारी- वसत्यादिनवब्रह्मचर्यगप्तियोगात्।
मुनि दीपरत्नसागरजी रचित
[120]
"आगम-सागर-कोषः" [२]