________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
२२३॥
गुज्झदेसो- गुह्यदेशः। जीवा० २७०
पञ्चाश्रवविरम-णादि गुणकरणमुच्यते। उत्त० २०५। गुज्झाणुचरिअ- गुयानुचरितं सुरसेवितमित्यर्थः। दशवैः | गुणकरो- गुणकारः-गुणाः-ज्ञानादयस्तत्करणशीलः,
भाव-करणविशेषः। आव०४९९। गुट्ठ-स्तम्बः। उपा०२२
गुणकारोत्ति- गुणकारस्तेन यत्सङ्ख्यानं तत्तथैवोच्यते। गुट्ठी-गोष्ठी-दत्तवासुदेवनिदानकारणम्। आव० १६३। तच्च प्रत्युपन्नमिति लोकरूढम्, अथवा यावतः कुतोऽपि गुडपसात्थं- गुडशस्त्रं-नगरविशेषः। आव०४१११
तावत एव गुणकराद्यादृच्छिकादित्यर्थः। स्था० ४९७५ गुडा-तनुत्राणविशेषः। प्रश्न० ४७। महॉस्तनुत्राणविशेषः। | गुणचंद- गुणचन्द्रः-चन्दावतंसकराज्ञः प्रियदर्शनाराज्यो विपा०४६
ज्येष्ठः पुत्रः। आव० ३६६। आधाकर्मानुमोदनायां गुण-गुण्यते-भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः। श्रीनिलयनगरे राजा। पिण्ड० ४९। आधाकर्मपरिभोगे आचा. ९९। आत्मा वा शब्दादयपयोगानन्यत्वाद् गुणः। शतमुखपरे श्रेष्ठी पिण्ड०७४। गोचरविषयोपयुक्तायां आचा. ९९। रसना। आचा० ३६३। स्वभावः
सागरदत्तश्रेष्ठितः। पिण्ड० ७८ यथोपयोगस्वभावः। सम० ११२। गुणशब्दोंऽशपर्यायः। उत्कृष्टमालापहृतविवरणे साधुः। पिण्ड० १०९। अनुयो० १११। ज्ञानादिः-रूपादिश्च। अनुयो० १०५। मानपिण्डोदाहरणे क्षुल्लकः। पिण्ड० १३४। प्रज्ञा० ४४१। ज्ञानम्। उत्त०७० आचा० ८० अनुयो० २६९। | गुणचूडः- गोचरविषयोपयुक्ततायां सागरदत्तश्रेष्ठीपुत्रः। प्रशस्तता। ज्ञाता०१२ कटिसूत्रम्। ज्ञाता० ३५॥ पिण्ड० ७८ कान्तिलक्षणः। ज्ञाता० ३५क्षान्त्यादिः। आव०४९। गुणहीए-गुणार्थीविविधार्थसंवादनलक्षणः। सम० १२४। उत्तरगुणो रन्धनपचनप्रकाशातापनादयग्निग्णप्रयोजन-वान्। भावनादि-रूपः। प्रज्ञा० ३९९। स्वाध्यायध्यानादिः। आव० आचा० ५३ २६५। कडीसुत्तयं। निशी० २५४ आ।
गुणतत्तिला– गुणाग्राहका। नन्दी०६४। निरवद्यानुष्ठानरूपः। आचा० ३३। सौभाग्यादिकः।
| गुणदेशः- गुणोद्देशा। प्रश्न. १०२॥ भग० ११९। गुणः-गुणवतम्। भग० १३६|
गुणना-परावर्तना। बृह० २३३ अ। प्रियभाषित्वादिः। ज्ञाता०४३। सौन्दर्यादिः। ज्ञाता० | गुणनिप्फन्नं- गुणनिष्यन्नम्। ज्ञाता०४१। २२०। संयमगुणः। भग० १३६। कार्यं दाक्षिण्यादिः। भग० | गुणभूई- गुणभूतिः-अचिन्त्या गुणसम्पत्। आव० २३७। १४८ निर्जराविशेषः। ज्ञाता० ७३] गुणः-शब्दादिकः। गुणमह- गुणैर्महान्-उपशमकः। आव० ८३। आचा०६२। गुणः-ज्ञानादिः। सूर्य ५। अनन्तगम- गुणमित्रः-आधाकर्मण अभोज्यतायां उग्रतेजसः पुत्रः। पर्यायवत्त्वमुञ्चारणं वा। सूत्र० ७। मूलोत्तरगुणभूतः। | पिण्ड०७१। सूत्र० ४००| उपकारः। प्रश्न० ३६। गुणव्रतम्। औप० ८२।। | गुणयारो- गुणकारः। सूर्य. ११४॥ सहवर्ती। औप. ११७। पर्यायः विशेषः। धर्मश्च। प्रज्ञा. | गुणरयणं- गुणरत्नं तपःकर्मः। अनुयो० १। १७९। रक्तसूत्ररूपः। जीवा. २०५। क्षान्त्यादिः। जीवा. गुणरत्नसंवत्सराभि-धस्तपोविशेषः, तपोविशेषः। २७४। वर्णादिः सहभागी धर्म एव। प्रश्न. ११७
अन्त०३, १८ ऐहिकामुष्मिकोपकाराः। प्रश्न० १२३। निर्विभागो भागः। | गुणरयणचच्चिका- गुणरत्नचाकचिक्याःजम्ब०१२९| धम्मेः। स्था० ३३४| गणाः-संयमगणाः। गुणरत्नमण्डिताः। चतु निर० २। गणाः-रूपादयः। उत्त० ५५७। गणं-गुणवतम्। गुणरयणसंवच्छरं- गणानां-निर्जराविशेषाणां रचनं करणं भग० ३२३।
संवत्सरेण सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणओ-गुणतः-कार्यतः-कार्यमाश्रित्येत्यर्थः। स्था० ३३३ गुणरचनसंव-त्सरम्, गुणा एव वा रत्नानि यत्र स तथा गुणकरणं- गुणानां करणं गुणकरणं, गुणानां कृतिः। । गुणरत्नः संवत्सरो यत्र यद् गुणरत्नसंवत्सरं तपः। भग० आव० ३६६। तपकरणं-अनशनादि संयमकरणं च
१२५ ज्ञाता०७३
मुनि दीपरत्नसागरजी रचित
[119]
"आगम-सागर-कोषः" [२]