Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम- सागर- कोषः (भाग - २)
व्यव० १८७ अ ।
गुरुजणं- गुरुजनः- गुणस्थसुसाधुवर्गः । आव० ५१९। गुरुतप्पओ - गुरुतल्पकः दुर्विनीतः । प्रश्र्न० ३६ । गुरुनिओगविणयरहिया - गुरुषु मात्रादिषु नियोगेन अवश्यंतया यो विनयस्तेन रहिताः गुरुनियोगविनयरहिताः । भग० ३०८ | गुरुनिग्गो - गुरुनिग्रहः । आव० ८११। गुरुपरिओसगए- गुरुपरितोषगतः-गुरुपरितोषजातः।
आव० २६९ |
गुरुपरिभासिय- गुरुन् परिभाषते विवदते गुरुपरिभाषिकः । उत्त० ४३४ | गुरुपर्वक्रमलक्षणः– केवलश्रद्धानुसारिणः प्रति। प्रज्ञा० २ गुरुमहत्तरएहिं - गुर्वौः-मातापित्रोर्महत्तराः-पूज्याः, अथवा गौरवार्हत्वेन गुरुवो महत्तराश्च वयसा वृद्धत्वाद्ये ते गुरुमह-त्तराः । स्था० ४६३ । गुरुयत्ता- गुरुकता-विस्तीर्णता । भग० २१५| गुरुलहुपज्जव - गुरुलघुद्रव्याणि - बादरस्कन्धद्रव्याणिऔदा-रिकवैक्रियाहारकतेजसरूपाणि तत्पर्यवाः । जम्बू०
१३०|
गुरुवायणोवगयं - गुरुप्रदत्तया वाचनया उपगतं प्राप्तं गुरुवा-चनोपगतं न तु कर्णाघाटकेन शिक्षितम् । अनुयो०
१६।
गुरुविषयं - गुराविदं करणं गुरुकरणम्। आव० ४७१ | गुरुसम्भारियता - गुरोः सम्भारिकस्य च भावो
भारत गुरु सम्भारिकता चेत्यर्थः। अतिप्रकर्षावस्था । भग० ४५६ |
गुरुणां- आलोचनार्हाणामाचार्यादीनाम् । उत्त० २३३ | गुर्जरः- देशविशेषः । अनुयो० १३९ |
गुलं- गुडम् । अनुयो० १५४ । गुल्मं- लतासमूहः । भग० ३७ गुलइय- गुल्मवान्। औप० ७ |
गुलगुलाइअ - गुलगुलावित रूपेण । जम्बू० १४४| गुलदव - गुलद्रवं नाम यस्यां कवल्लिकायां गुड उत्काल्यते तस्यां-यत्तप्तमतप्तं वा पानीयं तद्गुडोपलिप्तं गुडद्रवम्। बृह० २५३अ । गुलपाणिय- गुलो जीए कवल्लीए कढिज्जति तत्थ जं पाणीयं कयं तत्तमतत्तं वा तं गुलपाणियं भण्णति । निशी० २०४ अ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
गुलया- द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ । गुललावणिका - गुडपर्पटिका । स्था० ११८ । गुललावणिया - गुडलावणिका-गुडपर्पटिका गुडधाना वा । सूर्य० २९३ | भग० ३२६ | प्रश्न० १६३ | गुलवंजणी - मोदी | निशी० ६४अ । गुलिका- तुवरवृक्षचूर्णगुटिका। बृह० १०० आ, १०२अ । पिटकं बुसपुञ्जो वा पिण्डका वा । बृह० ९४ आ । गुलिगा - लोलगा| निशी० १४आ । गुलि - गुटिका । आव० २९९ । गुलियविरेयणपीओ- पीतविरेचनगुलिकः । उत्त० ३७९ गुलिया - गुटिका- द्रव्यवटिकाः । विपा० ४१| द्रव्यसंयोगनिष्पादितगोलिकाः । ज्ञाता० १८३ | आव० ६७६ । हरितालिकासारनिर्वर्त्तिता गुटिका। जम्बू० ३४ । वक्कलाणि। बृ. १०२ आ । गुटिका वटिका । उत्त० १४३ | मुखे प्रक्षेपकस्य स्वरूपपरावर्त्तादिकारिका गुटिका । पिण्ड० ९६| गुलिकाः-पीठिकाः। मनोगुलिकापेक्षया प्रमाणतः क्षुल्लाः । जीवा० ३६३ | नीली । ज्ञाता० १०१। पीठिकाः । जीवा० ३५९। गुलिकाः वर्णद्रव्यविशेषः। औप० ११। गुलियासहस्सं - गुलिकासहस्रम् । जीवा० २३३। गुलुकः- गुल्फः । जीवा० २७०| गुलुम्मातितो- सङ्गाभिलाषी । निशी० ३४८ आ । गुलू - गुरुः- आचार्यः । बृह० २८३ अ । गुल्मं- स्थानम् । ओघ० ८१| गुल्मः- रोगविशेषः । बृह० १७० अ । |गुल्मकं - लतासमूहः । जम्बू० २५| गुल्मिका - गोत्तिपालाः । ओघ० २२३ | वंति - गुप्यन्ति-व्याकुलीभवन्ति। भग०६७०। गुवल - गुप्तः | निशी० ४० आ ।
गुविते - गुप्येत-व्याकुलो भवेत् क्षुभेद् । स्था० १६२ गुविलं— व्याप्तम्। महाप० ।
गुविला - गम्भीरा । बृह० २१ अ । विलो- गहणो । निशी० १४९ अ ।
गुहा- कन्दरा | भग० २३७ | प्रश्र्न० २० | सुरङ्गाः । जम्बू० २०९। लयनम्। उत्त॰ ४९३। तिमिश्रागुहादयः। नन्दी॰ २२८। उष्ट्रिकाकृतिर्नरकविशेषः । सूत्र० १३०| गुह्यापवरकः- मन्त्रगृहादि रहः स्थानम् । दशवै० १६६ । | गूढं- मांसलत्वादनुद्धतम् । जीवा० २७० अनुपलक्षम्।
[122]
“आगम-सागर-कोषः " [२]

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200