Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 113
________________ [Type text] आगम-सागर-कोषः (भागः-२) (Type text] कराणा-मिति ग्रामः। आचा० २८५। ग्रामाः-सङ्घाताः।। | गामथेरा-ये ग्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त उत्त०६१३। ग्रसन्ति बुद्ध्यादीनगुणानिति ग्रामाः। आदेयाः। प्रभविष्णवस्ते तत्स्थविराः। स्था० ५१६) आचा० २५४। इन्द्रि-यग्रामो रूढेः। जनपदाश्रयः। स्था० गामधम्म-ग्रामधर्मः-विषयोपभोगगतो व्यापारः। आचा० ५१६। समूहः। आव०६५० ग्रसति गुणान् गम्यो ३३१। ग्रामा-जनतदाश्रयास्तेषां तेष् वा धर्मः समाचारोवाऽष्टादशानां कराणामिति ग्रामः। उत्त०६०५ ग्रामः- व्यवस्थेति ग्रामधर्मः, अथवा ग्रामः-इन्द्रियग्रामो ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः। आचा० २९१। रुढस्त-धर्मो-विषयाभिलाषः। स्था० ५१५। ग्रामधर्मःग्रसते बुद्ध्यादीनगुणानिति ग्रामः। अनुयो० १४२। ग्रसते | प्रतिग्राम-भिन्नः। दशवै.२२ बुद्ध्यादीनगुणान् यदि वा गम्यः शास्त्र गामधम्मतित्ति- ग्रामधर्माः-शब्दादयः कामगुणास्तेषां प्रसिद्धानामष्टादशानां कराणामिति ग्रामः। राज० ११४॥ तप्तिः -गवेषणं पालनं वा ग्रामधर्मतप्तिः , ग्रसतिबुद्ध्यादीन्गुणान् यदि वा गम्यः अब्रह्मणोऽष्टादशं नाम। प्रश्न०६६। शास्त्रप्रसिद्धानामष्टा-दशानां कराणामिति ग्रामः। व्यव० गामधम्मा- ग्रामाः-इन्द्रियग्रामास्तेषां धर्माः-स्वभावा १६८ अ। करादियाण गम्मो गामो। निशी० ७०आ। यथा स्वविषयेषु प्रवर्तनं ग्रामधम्माः । आचा० २१८१ निशी. २२९ अ। ग्रामः-जनपदप्रायजनाश्रितः। प्रश्न ग्रामधाः -विषयाः। आचा० २७६। ३९। दशकुलसाह-सिको ग्रामः। ज्ञाता०४४। गामपिंडोलगं- ग्रामपिण्डोलकः-भिक्षयोदरभरणार्थ जनपदप्रायजनाश्रितः स्थानवि-शेषः। भग० ३६| ग्राममा-श्रितः तुन्दपरिमृजो द्रमकः। आचा० ३१४१ इन्द्रियग्रामः। उत्त० ११२। इन्द्रियवर्गः। प्रश्न०६३ गामभोइओ-ग्रामभोजिकः। आव० ३५५। जनपदाध्यासितः। औप०७४। ग्रसति बुद्ध्यादीन्गुणान् | गाममहो- गामे महा गाममहो यात्री इत्यर्थः। निशी. ७० गम्यो वा करादीनामिति ग्रामः। सन्निवेशविशेषः। आव. आ। ५९३। ग्रसति बुद्ध्यादीनगुणानिति यदिवा गम्यः- गाममारी-ग्राममारी। भग. १९७१ शास्त्रप्र-सिद्धानामष्टादशानां कराणामिति ग्रामः। जीवा० | गामरहमयहरो- ग्रामराष्ट्रमहत्तरः। आव०७३८५ ४०, २०९। ग्रसति बुद्ध्यादीन्गुणानिति ग्रामः, यदि वा । गामरोग- ग्रामरोगः। भग० १९७५ गम्यः शास्त्र-प्रसिद्धानामष्टादशकराणामिति ग्रामः। गामवधो- गामस्स वधो गामवधो ग्रामघातेत्यर्थः। निशी. प्रज्ञा० ४७। ग्रामः- इन्द्रियम्। दशवै० २६७। ७०आ। शालिग्रामादिः। दशवै० २८१। इन्द्रि-यसमूहः। भग० १०१। | गामवाह- ग्रामवाहः। भग० १९९। समूहः। ज्ञाता० ११ ग्रसति बुद्ध्यादीन्गुणानिति ग्रामः। गामा- ग्रामाः-वृत्त्यावृत्ताः कराणां गम्या वा। जम्बू. दशवै०१४७ १२११ ग्रामादीनां च जीवाजीवता प्रतीतैव, तत्र गामउड-गाममहत्तरो। निशी० २०९ अ। ग्राममहत्तरः। करादिगम्य ग्रामाः। स्था०८६) बृह. २१२ आ। गामाणुगाम- एकस्माद् गामउडपुत्तो- ग्रामकूटपुत्रः। आव० २०२। ग्रामादवधिभूतादुत्तरग्रामाणामनतिक्रमो ग्रामानुग्रामं गामकंटए- इन्द्रियं तद्दुःखहेतुः कण्टकः स ग्रामपरम्परा। स्था० ३१०। एक ग्रामाल्लघ्पश्चाद् ग्रामकण्टकः। दशवै. २६७। ग्रामः-इन्द्रियग्रामस्तस्य भावाभ्यां ग्रामोऽणग्रामः। स्था० ३१०| मासकप्पो जत्थ कण्टका इव कण्टकाः ग्रामकण्टकाः-प्रतिकूलशब्दादयः। कतो ततो जं गम्मइ तं गामाणुगामं। निशी. १९१ अ। उत्त० ११२। ग्रामकण्ट-काः- नीचजनरूक्षालापाः। आचा० ग्रामानुग्रामम्। आव० १४२ ३११ गामाणगामो-मासकप्पविहारगामाओ गच्छतो अण्णो गामघाए- ग्रामघातः। ज्ञाता०२३६। अणुकूलो गामो गामाणुगामो। निशी० २१९ अ। गामघाय- ग्रामघातः। सूत्र० ३०९। गामायं-ग्रामाकं नाम सन्निवेशः। आव. २०८। गामतेणो- गामतो हरंतो गामतेणो। निशी० ३८ आ। | गामायारा- ग्राम्याचाराः-विषयाः। आव० १३४। मुनि दीपरत्नसागरजी रचित [113] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200