________________
[Type text]
आगम-सागर-कोषः (भागः-२)
(Type text]
कराणा-मिति ग्रामः। आचा० २८५। ग्रामाः-सङ्घाताः।। | गामथेरा-ये ग्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त उत्त०६१३। ग्रसन्ति बुद्ध्यादीनगुणानिति ग्रामाः। आदेयाः। प्रभविष्णवस्ते तत्स्थविराः। स्था० ५१६) आचा० २५४। इन्द्रि-यग्रामो रूढेः। जनपदाश्रयः। स्था० गामधम्म-ग्रामधर्मः-विषयोपभोगगतो व्यापारः। आचा० ५१६। समूहः। आव०६५० ग्रसति गुणान् गम्यो
३३१। ग्रामा-जनतदाश्रयास्तेषां तेष् वा धर्मः समाचारोवाऽष्टादशानां कराणामिति ग्रामः। उत्त०६०५ ग्रामः- व्यवस्थेति ग्रामधर्मः, अथवा ग्रामः-इन्द्रियग्रामो ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः। आचा० २९१। रुढस्त-धर्मो-विषयाभिलाषः। स्था० ५१५। ग्रामधर्मःग्रसते बुद्ध्यादीनगुणानिति ग्रामः। अनुयो० १४२। ग्रसते | प्रतिग्राम-भिन्नः। दशवै.२२ बुद्ध्यादीनगुणान् यदि वा गम्यः शास्त्र
गामधम्मतित्ति- ग्रामधर्माः-शब्दादयः कामगुणास्तेषां प्रसिद्धानामष्टादशानां कराणामिति ग्रामः। राज० ११४॥ तप्तिः -गवेषणं पालनं वा ग्रामधर्मतप्तिः , ग्रसतिबुद्ध्यादीन्गुणान् यदि वा गम्यः
अब्रह्मणोऽष्टादशं नाम। प्रश्न०६६। शास्त्रप्रसिद्धानामष्टा-दशानां कराणामिति ग्रामः। व्यव० गामधम्मा- ग्रामाः-इन्द्रियग्रामास्तेषां धर्माः-स्वभावा १६८ अ। करादियाण गम्मो गामो। निशी० ७०आ। यथा स्वविषयेषु प्रवर्तनं ग्रामधम्माः । आचा० २१८१ निशी. २२९ अ। ग्रामः-जनपदप्रायजनाश्रितः। प्रश्न ग्रामधाः -विषयाः। आचा० २७६। ३९। दशकुलसाह-सिको ग्रामः। ज्ञाता०४४।
गामपिंडोलगं- ग्रामपिण्डोलकः-भिक्षयोदरभरणार्थ जनपदप्रायजनाश्रितः स्थानवि-शेषः। भग० ३६| ग्राममा-श्रितः तुन्दपरिमृजो द्रमकः। आचा० ३१४१ इन्द्रियग्रामः। उत्त० ११२। इन्द्रियवर्गः। प्रश्न०६३ गामभोइओ-ग्रामभोजिकः। आव० ३५५। जनपदाध्यासितः। औप०७४। ग्रसति बुद्ध्यादीन्गुणान् | गाममहो- गामे महा गाममहो यात्री इत्यर्थः। निशी. ७० गम्यो वा करादीनामिति ग्रामः। सन्निवेशविशेषः। आव. आ। ५९३। ग्रसति बुद्ध्यादीनगुणानिति यदिवा गम्यः- गाममारी-ग्राममारी। भग. १९७१ शास्त्रप्र-सिद्धानामष्टादशानां कराणामिति ग्रामः। जीवा० | गामरहमयहरो- ग्रामराष्ट्रमहत्तरः। आव०७३८५ ४०, २०९। ग्रसति बुद्ध्यादीन्गुणानिति ग्रामः, यदि वा । गामरोग- ग्रामरोगः। भग० १९७५ गम्यः शास्त्र-प्रसिद्धानामष्टादशकराणामिति ग्रामः। गामवधो- गामस्स वधो गामवधो ग्रामघातेत्यर्थः। निशी. प्रज्ञा० ४७। ग्रामः- इन्द्रियम्। दशवै० २६७।
७०आ। शालिग्रामादिः। दशवै० २८१। इन्द्रि-यसमूहः। भग० १०१। | गामवाह- ग्रामवाहः। भग० १९९। समूहः। ज्ञाता० ११ ग्रसति बुद्ध्यादीन्गुणानिति ग्रामः। गामा- ग्रामाः-वृत्त्यावृत्ताः कराणां गम्या वा। जम्बू. दशवै०१४७
१२११ ग्रामादीनां च जीवाजीवता प्रतीतैव, तत्र गामउड-गाममहत्तरो। निशी० २०९ अ। ग्राममहत्तरः। करादिगम्य ग्रामाः। स्था०८६) बृह. २१२ आ।
गामाणुगाम- एकस्माद् गामउडपुत्तो- ग्रामकूटपुत्रः। आव० २०२।
ग्रामादवधिभूतादुत्तरग्रामाणामनतिक्रमो ग्रामानुग्रामं गामकंटए- इन्द्रियं तद्दुःखहेतुः कण्टकः स
ग्रामपरम्परा। स्था० ३१०। एक ग्रामाल्लघ्पश्चाद् ग्रामकण्टकः। दशवै. २६७। ग्रामः-इन्द्रियग्रामस्तस्य भावाभ्यां ग्रामोऽणग्रामः। स्था० ३१०| मासकप्पो जत्थ कण्टका इव कण्टकाः ग्रामकण्टकाः-प्रतिकूलशब्दादयः। कतो ततो जं गम्मइ तं गामाणुगामं। निशी. १९१ अ। उत्त० ११२। ग्रामकण्ट-काः- नीचजनरूक्षालापाः। आचा० ग्रामानुग्रामम्। आव० १४२ ३११
गामाणगामो-मासकप्पविहारगामाओ गच्छतो अण्णो गामघाए- ग्रामघातः। ज्ञाता०२३६।
अणुकूलो गामो गामाणुगामो। निशी० २१९ अ। गामघाय- ग्रामघातः। सूत्र० ३०९।
गामायं-ग्रामाकं नाम सन्निवेशः। आव. २०८। गामतेणो- गामतो हरंतो गामतेणो। निशी० ३८ आ। | गामायारा- ग्राम्याचाराः-विषयाः। आव० १३४।
मुनि दीपरत्नसागरजी रचित
[113]
"आगम-सागर-कोषः" [२]