SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] ऊर्ध्वायता श्रेणिः। भग. १९६| गहियो-विडम्बयितुं प्रारब्धः। बृह० ४७ आ। गहयुद्ध- ग्रहयुद्धं ग्रहयोरेकत्र नक्षत्रे सम गहिल्लगवेस-ग्रहगृहीतवेषः भूतविण्ट इव श्रेणितयाऽवस्थानम्। भग. १९६| विचित्रवेसवान्। दशवै० १९। गहरा-लोमपक्षीविशेषः। प्रज्ञा०४९। गहो- ग्रहः। आव० ३९७। राहलक्षणः। ३९। गहरो-लोमपक्षीविशेषः। जीवा०४। गां- वृषभम्। आचा० ३८४| गहसंघाडओ- ग्रहसङ्घाटकः-ग्रहयुग्मम्। जीवा० २८२।। गाइयव्वं- गातव्यम्। ओघ० १५७। गहसमं-प्रथमतो वंशतन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्समं | गाउअं-द्वे धनुःसहस्रे गव्यूतम्। अनुयो० १५७। गीयमानं ग्रहसमम्। अनुयो० १३२ स्था० ३९४। गीतस्य | गाउयं-क्रोशद्वयं गव्यूतिः। ओघ० २३। गव्यूतं-द्विधनुः तृतीयो भेदः। निशी. १ । सहस्रप्रमाणम्। प्रज्ञा० ४८१ जीवा० ४०| धनुःसहस्रद्वयप्रगहसिंघाडग- ग्रहसिंघाटकं-ग्रहाणां माणम् कोशः। भग० २७५। सिङ्घाटकफलाकारेणा-वस्थानम्। भग० १९६| गागरं-स्त्रीपरिधानविशेषः। प्रज्ञा० ७०| गहसुसंपउत्त- यः प्रथमं वंशतन्त्र्यादिभिः स्वरो गागरा-मत्स्यविशेषः। प्रज्ञा०४४। गृहीतस्तन्मा-र्गानुसारि ग्रहसुसंप्रयुक्तम्। जीवा० १९५४ | गागरि- गर्गरी। अनुयो० १५२। प्रथमतो वंशत-न्त्र्यादिभिर्यः स्वरो गृहीतस्तत्समेन | गागरी- बृहद्वर्तुलघटिका। तन्दु० स्वरेण गीयमानं ग्रहसुसं-प्रयुक्त। जम्बू०४० गागलि- शालमहाशालभागिनेयः। उत्त० ३२४, ३२११ गहा- ग्रहाः-अङ्गारकादयो गृह्यन्ते। आव०५१९| ग्रहाः- गाङ्गलिः-तापसविशेषः। दशवै०५१। ज्योतिष्कभेदविशेषः। प्रज्ञा०६९। ग्रहाः-सूर्यादिकेत्वन्ता | गागली-पृष्टिचम्पायां यशोमतीपुत्रः। आव० २८६। नव, सोमस्याज्ञोयपातवचननिर्देशवर्तिनोदेवाः। भग. गाढ-निबिडम्। नन्दी०४६। अत्यर्थम्। ओघ० १२७, ३२४। १९५१ गाढं-वाढम्। भग० ३७ गहाय- गृहीत्वा-सम्प्रधार्यः। उत्त० २०६। गाढीकय- गाढीकृतम्-आत्मप्रदेशैः सह गाढबद्धम्। भग० गहावसव्व- गहापसव्वं-ग्रहाणामपसव्यगमनं, २५११ प्रतीपगमनम्। भग. १९६| गाणंगणिए- गणादगणं षण्मासाभ्यन्तर एव गहिति- गमिष्यन्ति-ग्रहीष्यन्ति वा स्वीकारिष्यन्ति। सङ्क्रामतीति गाणङ्गणिकः। उत्त० ४३५) उत्त० १९४१ गाणंगणितो-णिक्कारणे गणातो अण्णं गणं संकमंतो गहिअ- गृहीतः-अनिक्षिप्तः। ओघ. ५८१ गाणंग-णिओ। निशी० ८०आ। गहिए- धनिकः। बृह० ४९ आ। गाणंगणिया- गाणंगणिकता-गणे गणे प्रविशतीत्येवं गहिओ-गृहीतः-अवधारितः। आव० ४१५ प्रवादल-क्षणा। व्यव० ४९ अ। गहियं-पडिबद्धं । दशवै० १५१। गृहीतम्। प्रश्न ३०० गाणि- गानम्। आव०६७४। गहियगहणं- गृहीतग्रहणं-गृहीतं ग्रहणं-ग्रहणकं येन सः। | गातब्भंग- गात्राभ्यङ्गः-तैलादिनाऽङ्गम्रक्षणम्। स्था० प्रश्न. ३० २४७ गहियट्ठा-परस्मात्। भग. ५४२ अर्थावधारणात्। गातुच्छोलणाई- गात्रोत्क्षालनं-अङ्गधावनम्। स्था० २४७। गृहीतार्थम्। भग. १३५ गात्राणि- ईषादीनि। जम्बू० ५५ गहियवलंजो-सेज्जातरो खेत्तस्य अंतोबहिं वा गाधेन-उद्वेधेन। स्था० ४८० गहियवलंजो। निशी. १५८ अ। गामंतरं- ग्रामादन्यो ग्रामः ग्रामान्तरम्। आव. १४। गहियाउपहरणे- गृहीतायुधप्रहरणः-गृहीतानि आयुधानि । | गामंतिय- ग्रामस्यान्तेः समीपे वसतीति ग्रामान्तिकः। श-स्त्राणि प्रहरणाय-परेषां प्रहारकरणाय येन सः। भग. सूत्र० ३१५ ३१८१ | गाम- ग्रसति बुध्यादीन् गुणानिति गम्यो वाऽष्टादशानां मुनि दीपरत्नसागरजी रचित [112] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy