Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
गृध्रादिभक्षणार्थ-रूधिरादिदिग्धदेहा निपत्यासते। आचा० | सायाह्नकालभावीप्रकरणविशेषः। बृह० ९५आ। ४१११
गिरिणगरं-गिरिनगरं नगरविशेषः। आव० ५२ गिद्धपिट्ठ- गार्द्धपृष्ठ-अपरमांसादिहृदयन्यासाद
गिरिनगरं-परदारगमने प्रम्। आव० ८२३। गृद्धादिनाऽऽत्म-व्यापादनम्। आचा० २६०| गृधैः स्पृष्टं- | गिरिणयरं-गिरिसमीपे नगरं गिरिनगरम्। अनुयो० १४९। स्पर्शनं यस्मिंस्तत् गृघ्रस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं । | गिरितडगं-गिरितटकं सन्निवेशविशेषः। उत्त० ३७९) पृष्ठमुपलक्षणत्वाद्दरादि च मर्त्यस्मिंस्तद् गृध्रपृष्ठम्। | | गिरिपक्खो-गिरिपक्षः-पर्वतपार्श्वः। औप०८८1 उत्त० २३४।
गिरिपडणे- पर्वतपातः। ज्ञाता० २०२१ गिद्धपिट्ठमरणं- गृध्रपृष्ठमरणं, मरणस्य चतुर्दशो भेदः। | गिरिपुरं- नगरविशेषः। उत्त० ३७९। सम० ३३। उत्त० २३०
गिरिप्पवात-गिरिप्रपातः। आव० ३५०| गिद्धाइभक्खणं- गृद्धाः प्रतीतास्ते आदिर्येषां
गिरिफुल्लिगा-नगरीविशेषः। निशी. १०० आ। शकुनिकाशिवा-दिनां तैर्भक्षणम् गम्यमानत्वादात्मनः। | गिरिफुल्लिय-गिरिपुष्पितम्, मानपिण्डदृष्टान्ते नगरम्। तदनिवारणादिना तद्भक्ष्यकरिकरभादिशरीरानु प्रवेशेन च | पिण्ड० १३३, १३४ गृध्रादिभक्षणम्। उत्त० २३४१
गिरिमह- पर्वतमहः। आचा० ३२८१ गिद्धापिट्ठ- गृध्रस्पृष्टं गृधैः स्पर्शनं कडेवराणां मध्ये गिरिराया-सर्वेषामपि गिरीणाम्च्चैस्त्वेन निपत्य गृधैरात्मनो भक्षणमित्यर्थः। ज्ञाता० २०५। तीर्थकरजन्माभिषे-काश्रयतया च राजा गिरिराजः, गिद्धि- गृद्धिः-गाद्ध्यममत्वं वा। सूत्र० १७१।
मेरुनाम। जम्बू. ३७५। गिरिराजः, सूर्य. ७८1 गिद्धी-गृद्धिः-अभिकाइक्षा। स्था० ४४७
गिरिविडकादि-आभरणविशेषः। आचा० ३९४। गिम्ह- ग्रीष्मः-उष्णकालः। ओघ. २१२। ग्रीष्मः- गिरिसरिउवला-गिरिसरिद्पला-गिरिसरित्पाषाणाः। ज्येष्ठादिः। भग०४६२। ग्रीष्मः-उष्णकालः। भग. २११। आव०७५ ग्रीष्मः-षष्ठः ऋतुः। सूर्य. २०९। वैशाख-ज्येष्टौ। ज्ञाता० | गिरिसिद्धो-गिरिसिद्धः। दशवै.४४। १६१। ग्रीष्मकालः-उष्णकाल इत्यर्थः। सूर्य. ९१| गिरी-जत्थ पव्वए आरूढेहिं अहो पवायट्ठाणं दीसइ सो गिम्हा- ग्रीष्मा-उष्णकालामासाः। जम्बू. १५०
गिरी भण्णइ। निशी. ५२ अ। गिरा-गीः-वाणी। बृह० २५५ आ।
| गिला- ग्लानिः। व्यव० १८५अ। गिरि- गिरयः-गृणन्ति शब्दायन्ते जननिवासभूतत्वेनेति | गिलाइ-ग्लायति ग्लानो भवति। भग० १२६। ग्लानिःगिरयः-गौपालगिरिचित्रकूटप्रभृतयः। भग. ३०७ गिरि- | खेदः। भग. २३२॥ शब्देन क्षुद्रगिरयो ग्राह्याः। जम्बू० २२३। गिरयः-दुर्गा- । | गिलाए– ग्लानिः-खेदः। भग० २१९। दिकरणार्थ जनावासयोग्याः पर्वताः। जम्बू. २१० गिलाण- ग्लानः। आव० ७८४१ ग्लानः-पञ्चमः कुडङ्गः। गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति गिरयः। आव० ८५६। अनीरुजः। आव० ८४३। क्षीणहर्षः, अशक्त जम्बू. १६८ गिरिः-महापाषाणः। औप०८८१
इत्यर्थः। ज्ञाता०१८० अपगतप्रमोदः। सूत्र. १३७। गिरिकडग-गिरिकटकः-पर्वतनितम्बः। ज्ञाता० २३८५ ग्लानो नाम रोगाभिभूतः। दशवै. ३१| मन्दः। ओघ० १४ गिरिकण्णइ-वल्लीविशेषः। प्रज्ञा० ३२
जरादि-गहितो विमुक्को वा। निशी. १४ आ। गिरिगिह-गिरिगृह-पर्वतोपरि गृहम्। स्था० २९४। प्रश्न. विकृष्टतपसा कर्तव्यताऽशक्तो वातादिक्षोभेण वा १२७ भग. २०० आचा० ३६६|
ग्लानः। आचा० २८१। मन्दोऽपगतहर्षो वा। उत्त० २४६। गिरिजण्णयं-अवरण्हसंखडी। निशी० १५अ।
गिलाणभत्तं-गिलाणस्स दिज्जंति तं गिलाणभत्तं। गिरिजत्ता- गिरियात्रा-गिरिगमनम्। ज्ञाता०४६। निशी. २७२आ। ग्लानभक्तं-ग्लानस्य नीरोगतार्थं गिरिजन्नो-गिरियज्ञः-उस्सरं मत्तवालसंखडी वा। भिक्षुक-दानाय यत् कृतं तत् भक्तम्। भग० २३१। भग० गिरियज्ञः-कोंकणादिदेशेष
४६७। ग्लानः सन्नारोग्याय यद ददाति तत्
मुनि दीपरत्नसागरजी रचित
[116]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200