SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] गृध्रादिभक्षणार्थ-रूधिरादिदिग्धदेहा निपत्यासते। आचा० | सायाह्नकालभावीप्रकरणविशेषः। बृह० ९५आ। ४१११ गिरिणगरं-गिरिनगरं नगरविशेषः। आव० ५२ गिद्धपिट्ठ- गार्द्धपृष्ठ-अपरमांसादिहृदयन्यासाद गिरिनगरं-परदारगमने प्रम्। आव० ८२३। गृद्धादिनाऽऽत्म-व्यापादनम्। आचा० २६०| गृधैः स्पृष्टं- | गिरिणयरं-गिरिसमीपे नगरं गिरिनगरम्। अनुयो० १४९। स्पर्शनं यस्मिंस्तत् गृघ्रस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं । | गिरितडगं-गिरितटकं सन्निवेशविशेषः। उत्त० ३७९) पृष्ठमुपलक्षणत्वाद्दरादि च मर्त्यस्मिंस्तद् गृध्रपृष्ठम्। | | गिरिपक्खो-गिरिपक्षः-पर्वतपार्श्वः। औप०८८1 उत्त० २३४। गिरिपडणे- पर्वतपातः। ज्ञाता० २०२१ गिद्धपिट्ठमरणं- गृध्रपृष्ठमरणं, मरणस्य चतुर्दशो भेदः। | गिरिपुरं- नगरविशेषः। उत्त० ३७९। सम० ३३। उत्त० २३० गिरिप्पवात-गिरिप्रपातः। आव० ३५०| गिद्धाइभक्खणं- गृद्धाः प्रतीतास्ते आदिर्येषां गिरिफुल्लिगा-नगरीविशेषः। निशी. १०० आ। शकुनिकाशिवा-दिनां तैर्भक्षणम् गम्यमानत्वादात्मनः। | गिरिफुल्लिय-गिरिपुष्पितम्, मानपिण्डदृष्टान्ते नगरम्। तदनिवारणादिना तद्भक्ष्यकरिकरभादिशरीरानु प्रवेशेन च | पिण्ड० १३३, १३४ गृध्रादिभक्षणम्। उत्त० २३४१ गिरिमह- पर्वतमहः। आचा० ३२८१ गिद्धापिट्ठ- गृध्रस्पृष्टं गृधैः स्पर्शनं कडेवराणां मध्ये गिरिराया-सर्वेषामपि गिरीणाम्च्चैस्त्वेन निपत्य गृधैरात्मनो भक्षणमित्यर्थः। ज्ञाता० २०५। तीर्थकरजन्माभिषे-काश्रयतया च राजा गिरिराजः, गिद्धि- गृद्धिः-गाद्ध्यममत्वं वा। सूत्र० १७१। मेरुनाम। जम्बू. ३७५। गिरिराजः, सूर्य. ७८1 गिद्धी-गृद्धिः-अभिकाइक्षा। स्था० ४४७ गिरिविडकादि-आभरणविशेषः। आचा० ३९४। गिम्ह- ग्रीष्मः-उष्णकालः। ओघ. २१२। ग्रीष्मः- गिरिसरिउवला-गिरिसरिद्पला-गिरिसरित्पाषाणाः। ज्येष्ठादिः। भग०४६२। ग्रीष्मः-उष्णकालः। भग. २११। आव०७५ ग्रीष्मः-षष्ठः ऋतुः। सूर्य. २०९। वैशाख-ज्येष्टौ। ज्ञाता० | गिरिसिद्धो-गिरिसिद्धः। दशवै.४४। १६१। ग्रीष्मकालः-उष्णकाल इत्यर्थः। सूर्य. ९१| गिरी-जत्थ पव्वए आरूढेहिं अहो पवायट्ठाणं दीसइ सो गिम्हा- ग्रीष्मा-उष्णकालामासाः। जम्बू. १५० गिरी भण्णइ। निशी. ५२ अ। गिरा-गीः-वाणी। बृह० २५५ आ। | गिला- ग्लानिः। व्यव० १८५अ। गिरि- गिरयः-गृणन्ति शब्दायन्ते जननिवासभूतत्वेनेति | गिलाइ-ग्लायति ग्लानो भवति। भग० १२६। ग्लानिःगिरयः-गौपालगिरिचित्रकूटप्रभृतयः। भग. ३०७ गिरि- | खेदः। भग. २३२॥ शब्देन क्षुद्रगिरयो ग्राह्याः। जम्बू० २२३। गिरयः-दुर्गा- । | गिलाए– ग्लानिः-खेदः। भग० २१९। दिकरणार्थ जनावासयोग्याः पर्वताः। जम्बू. २१० गिलाण- ग्लानः। आव० ७८४१ ग्लानः-पञ्चमः कुडङ्गः। गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति गिरयः। आव० ८५६। अनीरुजः। आव० ८४३। क्षीणहर्षः, अशक्त जम्बू. १६८ गिरिः-महापाषाणः। औप०८८१ इत्यर्थः। ज्ञाता०१८० अपगतप्रमोदः। सूत्र. १३७। गिरिकडग-गिरिकटकः-पर्वतनितम्बः। ज्ञाता० २३८५ ग्लानो नाम रोगाभिभूतः। दशवै. ३१| मन्दः। ओघ० १४ गिरिकण्णइ-वल्लीविशेषः। प्रज्ञा० ३२ जरादि-गहितो विमुक्को वा। निशी. १४ आ। गिरिगिह-गिरिगृह-पर्वतोपरि गृहम्। स्था० २९४। प्रश्न. विकृष्टतपसा कर्तव्यताऽशक्तो वातादिक्षोभेण वा १२७ भग. २०० आचा० ३६६| ग्लानः। आचा० २८१। मन्दोऽपगतहर्षो वा। उत्त० २४६। गिरिजण्णयं-अवरण्हसंखडी। निशी० १५अ। गिलाणभत्तं-गिलाणस्स दिज्जंति तं गिलाणभत्तं। गिरिजत्ता- गिरियात्रा-गिरिगमनम्। ज्ञाता०४६। निशी. २७२आ। ग्लानभक्तं-ग्लानस्य नीरोगतार्थं गिरिजन्नो-गिरियज्ञः-उस्सरं मत्तवालसंखडी वा। भिक्षुक-दानाय यत् कृतं तत् भक्तम्। भग० २३१। भग० गिरियज्ञः-कोंकणादिदेशेष ४६७। ग्लानः सन्नारोग्याय यद ददाति तत् मुनि दीपरत्नसागरजी रचित [116] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy