Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 103
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] १३३ गतिः-गतिनामकर्मोदयसम्पादयो जीवपर्यायः। प्रश्न. तथापरिणामवृत्तिः। दशवै०७०। गतिः-प्रवृतिः। स्था० ९८ अनुकूलं गमनं गतिः। आव० २८१॥ ४६४। प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्। स्था० गइकाय- गतिकायः यो भवान्तरगतो, स च तेजसकार्मण-लक्षणः। दशवै. १३४गतिकायः गए-गजः-अन्तकृद्दशानां तृतीयवर्गस्याष्टममध्ययनम्। नारकतिर्यड्नरामरलक्षणां चर्विधां गतिमाश्रित्य अन्त० ३। गतः-व्यवस्थितः। जीवा. २४२। कायः। सर्वसत्त्वानामपान्तरालगतौ वा यः कायः। आव० | गओ-गतः-स्वस्थान प्राप्तः ज्ञाता०१६९। ७६७ गगणतलं- गगनतलं-अम्बरतलम्। सूर्य० २६४। गइचरमे- यः पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे गगणवल्लभपामोक्खा- गगनवल्लभप्रमुखाः। जम्बू. पर्याये वर्त-मानोऽनन्तरं न किमपि ७४। गतिपर्यायमवाप्स्यति किन्तु मक्त एव भविता सः गगणवल्लभो- गगनवल्लभः। आव०१४४। गतिचरमः। प्रज्ञा० २४५ गग्गर- गग्गरकः-परिधानविशेषः। जम्ब०४२९| गइतसत्त-नामकर्मोदयाभिनिवृत्तगतिलाभाद गग्गा- गौतमगोत्रस्य भेदः। स्था० ३९० गतित्रसत्वम्। आचा०६७ गग्गे- गार्ग्यः गर्गसगोत्रः। उत्त. ५५०। गइप्पवाए- गतेः प्रपातः गतिप्रपातः। गच्छति-धावन्ति। उत्त. ५०४१ गतिशब्दप्रवृत्तिरूपनि-पततीत्यर्थः। प्रज्ञा० ३२८। गच्छ- गच्छः-एकाचार्यपरिवारः। औप०४५ गइप्पवायं- गतिः प्रोद्यते-परूप्यते यत्र तद्गतिप्रवादं गच्छति-आरभते। प्रज्ञा०६०१। प्रवर्तते। उत्त. २४३। गतेर्वा प्रवृतेः क्रियायाः प्रपातः-प्रपतनसम्भवः गच्छापागहित्तणं- गच्छप्रकर्षित्वम्। बृह. ११९ अ। प्रयोगादिष्वर्थेषु वर्तनं गच्छागच्छि- एकाचार्यपरिवारो गच्छः। गच्छेन गतिप्रपातस्तत्प्रदिपादकमध्ययनं गतिप्रपातं तत्। भग० | गच्छेनभूत्वा गच्छागच्छी। औप०४५ ३८० गजचलनमलनं-अशुभकर्मफलविपाकविशेषः। सम. गइरइया- गतौ रतिः-आसक्तिः प्रीतिर्येषान्ते १२६| गतिरतिकाः। सूर्य. २८१। गजदन्तः- वनस्पतिविशेषः। जीवा० १९१। जम्बू० ३१४१ गइरतिया- गतौ रतिः-आसक्तिः प्रीतिर्येषान्ते | गजसुकुमाल- सोमिलद्विजेन मारितो मुनिविशेषः। गतिरतिकाः। जीवा० ३४६| अनुयो० १३७। धरण्यां क्षिप्तो मुनिः। संस्ता० । गइरागइ-दवयोर्दवयोः पदयोर्विशेषणं विशेष्यतयाऽनकुलं | गजसुकुमालः-कृष्णभ्राता। व्यव० १८८ आ। गमनं गतिः, प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः।। | गजानीकं-सैन्यस्य भेदः। जीवा० २११७ गतिश्चागतिश्च गत्यागती। आव. २८१। गज्ज- गद्य-महूरं हेउनिजुत्तं गहियमपायं गइलक्खण- गमनं गतिः देशान्तर प्राप्तिः, विरामसंजुत्तं, अपरिमियं चऽवसाणे कव्वं गज्जति लक्ष्यतेऽनेनति लक्षणं, गतिलक्षणमस्येति गति नायव्वं। दशवै० ८७। गद्य-अच्छन्दो निबद्धम। स्था० लक्षणः। उत्त० ५५९| ર૮૮૧ गइल्लएणं- गतेन। बृह. २७ आ। गज्जफलाणि- वस्त्रविशेषः। आचा० ३९३। गइसमावण्णे- गतिसमापन्नः-गतियुक्तः। सूर्य. १९७। गज्जहाणुकूलवाए- गर्जभानुकुलवातः। आव० ३८७। गई-तत्र गम्यते-नैरयिकादिगतिकर्मोदयवशादवाप्यते गज्जिते- गर्जितं-जीमूतध्वनिः। स्था० ४७६) इति गतिः-नैरयिकत्वादिपर्यायपरिणतिः। प्रज्ञा० २८५१ गज्जियाति- गर्जितानि-स्तनितानि। भग. १९५१ गमनं गतिः-प्राप्तिरिति। प्रज्ञा०२३८। गम्यते गज्जियकरणं- गर्जितकरणम्। आव०७३५१ तथाविधकर्मसचिवैः प्राप्यते इति गतिः गहिए-तद्गतस्न्नेहतन्तुभिः सन्दर्भितः। भग० २९२। नारकत्वादिपर्यायपरिणतिः। प्रज्ञा०४६९। | गडु- गण्डम्। उत्त० ३३८५ मुनि दीपरत्नसागरजी रचित [103] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200