Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
४५
३९४१
गंधमायण-पर्वतविशेषः। प्रश्न. १६१। स्था०७१। गन्धेन | गंधव्वघरगा- गीतनृत्याभ्यासयोग्यानि गृहकाणि। जम्बू० स्वयं मादयतीव दमयति वा तन्निवासिदेवदेवीनां मनांसि इति गन्धमादनः। जम्बू. ३१५ गन्धमादनः- गंधव्वछाया- गन्धर्वछाया। प्रज्ञा० ३२७। वक्षस्कारगिरि। जम्बू. ३१२। गन्धमादनः
गंधव्वणगरं- गन्धर्वनगरंवक्षस्कारपर्वतविशेषः। जीवा० २६३
सुरसदनप्रासादोपशोभितनगरा-कारतया। तथाविधनभः गंधमायणकूडे- गन्धमादनकूटम्। जम्बू. ३१३
परिणतपुद्गलराशिरूपम्। जीवा० २८३। अन्यो० १२१| गंधमायणा- गजदन्तविशेषः। स्था० ८०
गंधव्वणागदत्तो- गन्धर्वनागदत्तःगंधर्वकण्ठः- गन्धर्वकण्ठप्रमाणो रत्नविशेषः। जीवा० कषायप्रतिक्रमणोदाहरणे गान्धर्वप्रियः श्रेष्ठितः। आव. २३४१
५६५ गंधर्वानीकं-सैन्यविशेषः। जीवा. २१७।
गंधव्वनगर- गन्धर्वनगरं-आकाशे व्यन्तरकृतं गंधवट्टए- गन्धचूर्णम्। विपा० ८६।
नगराकार-प्रतिबिम्बम्। भग. १९६। गंधवट्टओ- गन्धवर्तकः। आव० १२३।
गंधव्वनयर- गन्धर्वनगरं-यत् गंधवट्टयं- गन्धवर्तकं-गन्धद्रव्यचूर्णपिण्डम्। जम्बू० चक्रवादिनगरस्योत्पातसू-चनाय संध्यासमये तस्य
नगरस्योपरि दवितीयं नगरं प्राकारा-ट्टलकादिसंस्थितं गंधवट्टि- गन्धवतिः-गन्धद्रव्याणां
दृश्यते। व्यव० २४१ । गन्धयुक्तिशास्त्रोपदेशेन निर्वतितगुटिका। सम. १३८१ | गंधव्वपन्नगो- गन्धर्वप्रज्ञकः। आव. १४४| गंधवट्टिभूए- गन्धवर्तिभूतं-सौरभ्यातिशया
गंधव्वलिवी-लिपिविशेषः। प्रज्ञा० ५६। गन्धद्रव्यगुटि-काकल्पम्। औप० ११
गंधव्वसमय-गन्धर्वसमयः-नाटयसमयः। जीवा. २६६। गंधवट्टिभूया- गन्धवतिभूतानि-सौरभ्यातिशयाद् जम्बू० १०१। गन्धद्रव्य-गुटिकाकल्पानि। प्रज्ञा०८७। सौरभ्यातिशयाद | गंधव्वा-नारुजातिविशेषः। जम्बू. १९३। वाणव्यन्तरभेदगन्धद्रव्यगु-टिकाकल्पाः। जम्बू० ५१।
विशेषः। प्रज्ञा०६९। गंधवतिभूए- गन्धवतिभूतः-सौरभ्यवतिभूतः। जीवा० | गंधव्विया- गान्धर्विकाः-सङ्गीतकलानिपुणः। दशवै० ४४,
२०६। गंधवासा- गन्धवर्षः-कोष्ठपुटपाकवर्षणम्। भग० २००। । गंधसमिद्धो-गन्धसमृद्धः-गन्धिलावत्यां वैताद्यपर्वते गंधवुढी- गन्धवृष्टिः-कोष्ठप्टपाकवृष्टिः। भग० १९९। गान्धा-रजनपदे नगरविशेषः। आव. ११६) गंधव्वं- गन्धर्वं नाट्यादि। जीवा० १९४| गन्धर्व-नृत्यं | गंधसमुग्गय- गन्धद्रव्यैरतिविशिष्टै परिपूर्ण भृतः समुद् गीत-युक्तम्। विपा० ४७। गान्धर्व-गीतम्। आव० ५६५। गकः गन्धसमुद्गकः। प्रज्ञा० ६०० गान्धर्वं नगरविकुर्वणम्। आव० ७३५। गन्धर्व - | गंधसमुद्धं-विद्यामन्त्रद्वारविवरणे धनदेवनगरम्। मुरजादिध्वनिसनाथं गानम्। भग० ३२३। गन्धर्वैः कृतं पिण्ड० १४१ गान्धर्वं नाट्यादि। जम्बू० ३९।
गंधसयं- गन्धशतं-गन्धाङ्गशतम्। जीवा० १३५१ पदस्वरतालावधानात्मकम्। जम्बू० ३९। गन्धर्वः- गंधहत्थी- गन्धहस्ती-हस्तीविशेषः। भग०७१ गन्धर्वजातीयो देवः। प्रज्ञा. ९६। जीवा० १७२। एकविंश- | अनयोगप्रका-ण्डः। व्यव० २५८१ तितमो मुहूर्तः। जम्बू० ४९१। सूर्य. १४६। गान्धर्वः- गंधहस्ती-आचार्यविशेषः। आचा. १। विवाहविशेषः। आव० १७४।
गंडहारग-गन्धहारकः-चिलातदेशनिवासी गंधव्वगणो- गन्धर्वगणः-गन्धर्वसम्दायः। प्रज्ञा. ९६। म्लेच्छविशेषः। प्रश्न. १४१ गंधव्वघरगं- गन्धर्वगृहकं-गीतनत्याभ्यासयोग्य गंधांगगृहकम्। जीवा० २००
वालकप्रियङ्गपन्नकदमनकत्वक्कन्दनोशीरदेवदार्वादि।
४५
मुनि दीपरत्नसागरजी रचित
[101]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200