Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 107
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] गद्य-अच्छन्दोबद्धं शस्त्रपरिज्ञाध्ययनवत्। जम्बू० ३५९| | १११। जासिंण तावं सीसयं। दशवै ११२॥ गब्भ- गर्भः-उदरसत्त्वः । स्था० ४२३। गर्भ: गब्भुद्देसो- गभ्भोद्देशके-गब्भसूत्रोपलक्षितोद्देशके हंसनिर्वतितः कोसिकाकारः। अन्यो० ३४। गर्भः सप्तदशपद-स्य षष्ठे सूत्रम्। भग०७६१। सजीवपुदगलपिण्डकः। भग. २१८। गर्भो-मध्यभागः। गब्भो-गर्भ:-गर्भावासः। प्रज्ञा०४४। जम्बू. १८३ गम-सदृशपाठः कृतः। स्था० १८३। इहादिमध्यावसानेषु गब्भगडंडिया- रणपट्ठगो। निशी. २४५आ। किञ्चिविशेषतो भूयोभूयस्तस्यैव सूत्रस्योच्चरणं गब्भगिहं- गर्भगृह-गेहाकारद्रमगणविशेषः। जीवा० ३६९। गमः। नन्दी. २०३। अर्थगमाः-अर्थपरिच्छेदः। नन्दी. उत्त० २१९ २११। गम्यते अनेन वस्तुरूपमिति गमः-प्ररूपणा। उत्त० गब्भघर- गर्भगृहं-सर्वतो वर्तिगृहान्तरं, अभ्यन्तगृहम्। २४०। प्रकारः। बृह. १५२ चतुर्विंशतिदण्डकादिः, जम्बू० १०६) कारणवशतो वा किञ्चद्विसदृशः सूत्रमार्गः। आव० ५९३। गब्भघरए-मोहनगृहस्य गर्भभूतानि वासभवनानीति। वाचनाविशेषः, पाठः। ज्ञाता० ३६। जम्बू. २६६। गमाःज्ञाता० १२९। तदक्षरोच्चा-रणप्रवणाभिन्नार्थाः। दशवै० ८८ गमकःगब्भघरगा- गर्भगृहकाणि-गर्भगृहाकाराणि। जीवा० २००। भङ्गः। ओघ० ३५। गमः-पाठः। जम्बू० ३२८। सदृशपाठः। जम्बू० ४५ जम्बू. २१६। योगः। पिण्ड० १२४। आगमो। निशी० २०२। गब्भहमे वासे- । ज्ञाता० ३८। सदृशः पाठः। भग०४५ गब्भमासो- गर्भमासः। कार्तिकादिर्यावत् माघमासः। गमग- गमकः-भङ्गः। ओघ० ३५ व्यव. २४०। गमणं-अवधावनम्। बृह. २१८ आ। गमनम्-आसेवनगब्भया-मत्स्यविशेषः। प्रज्ञा०४४। रूपतया प्रापणम्। आव० ८२३। संहितादिक्रमेण गब्भवक्कंतिय- गर्भ-गर्भाशये व्यत्क्रान्तिः-उत्पत्तिर्येषां व्याख्यातुः प्रवर्तनम्। उत्त. ११। अन्यतोऽन्यत्र ते गर्भेव्युत्क्रान्तिका न संमूर्छिनजा इत्यर्थः। सम० गमनम्। दशवै. १५५ अभिगमः, मैथनासेवना वा। १३५ आव० ८२५। मैथुनासेवनम्। उपा०८ वेदनम्। स्था० गब्भवक्कंतियमणुस्सा- गर्भव्युत्क्रान्तिकमनुष्याः। ३४८ वर्तनम्। आचा. २६२ प्रज्ञा०५० भिक्षादानार्थमभ्यन्तरप्रवेशः। ओघ. १६६। गब्भवक्कंतिया- गर्भे व्युत्क्रान्तिः-उत्पत्तिर्येषां ते, गमणगुण- गमनं गतिस्तद् गुणोअथवा गर्भात्-गर्भावासाद् व्युत्क्रान्तिः-निष्क्रमणं येषां गतिपरिणामपरिणतानां जीव-पगलानां ते गर्भव्य-त्क्रान्तिकाः। जीवा० ३५ प्रज्ञा०४४। सहकारिकारणभावतः कार्यं मत्स्यानां जीवस्येव गब्भवसही- गर्भवसतिः। आव. ३२५१ यस्यासौ गमनगुणो गमने वा गुणः-उपकारो-जीवादीनां गब्भवासो- गर्भवासः-मध्यभागविस्तारः। प्रश्न० ६२ यस्मादसौ गमनगुण इति। स्था० ३३३। गतिसामर्थ्यः। गब्भसाडणा- गर्भशातनाः-गर्भस्य खण्डशो भवनेन पतन- ज्ञाता०३५१ हेतवः। विपा०४२ गमणपयार- गमनप्रचारः-गतिक्रियावतिः। ज्ञाता० ३५१ गब्भसारो- गर्भसारः। आव०४१३ गमणागमण-ईर्पापथिकी। ज्ञाता०२०० गब्भाकरा- गर्भकरा गर्भाधानविधायिनी विदया। सूत्र गमयति-स्केटयति प्रापयति वा शिवम्। नन्दी० २३॥ ३१९| गमा- गमाः-अर्थगमा गृह्यन्ते अर्थपरिच्छदाः। सम० गभिआ-गर्भिता-अनिर्गतशीर्षकाः। दशवै. २१९। १०८ वस्तुपरिच्छदप्रकाराः नामादयः। उत्त० ३४२। गब्भिजा- गर्भे भवाः। गर्भजाः-नौमध्ये अर्थपरिच्छि-त्तिप्रकाराः। उत्त०७१३ प्रकाराःउच्चावचकर्मकारिण। ज्ञाता० १३७। विरुच्चारणीयाणि पदानि। बृह. १५९ आ। गब्भिया- गर्भिना जातगर्भा डोभकिता इत्यर्थः। ज्ञाता० । भङ्गगणितादयः-सदृशपाठा वा। बृह० ११० आ। मुनि दीपरत्नसागरजी रचित [107] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200