Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 108
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] ७० गमागमसंववहारो- गमागमसंव्यवहारः। आव. ३९५१ गयछाया- गजछाया। प्रज्ञा० ३२७। गमि-अयमनेकार्थत्वाद्धातूनामवस्थाने वर्तते। दशवै. गयणंफुसे- गगनस्पर्शा-अतिप्रबलतया नभोऽङ्गणव्यापिना। उत्त०४९। गमिओ-ज्ञापितः। आव०६२७। गयण्हाण- गजस्नानम्। दशवै० २२६। गमिक-गमा अस्य विदयन्त इति। आव २५ गयतालुए- गजतालुकम्। प्रज्ञा० ३६१। दृष्टिवादः। नन्दी. २०३। गयतेये- गततेजाः। भग०६८४१ गमित्तए- गन्तुम्। उत्त० ३४० गयदंतसंठिते- गजदन्तसंस्थितम्। सूर्य. १३० गमेइ- गमयति। आव. १७२। गयनियत्त-अनुसंपन्ना एवात्मीयेन व्यक्तविहाडादिना गमेय-म्लेच्छविशेषः। प्रज्ञा०५५। समं गतास्तस्य च कालगततया प्रतिभग्नत्वादिना वा गमो-पकारो। निशी० ११५ आ। कारणेन प्रत्यागन्तव्यं नाभवततः प्रत्यागच्छन्तस्तं गम्मधम्म- गम्यधर्मः-यथा दक्षिणापथे मातुलहिता साधुपुत्रसंपद्यते। व्यव० ३७९अ। गम्या उत्तरापथे पुनरगम्यैव। दशवै. २२ गयपुरं- गजपुरं-कुरुजनपदे आर्यक्षेत्रम्। प्रज्ञा० ५५ गम्मो- गम्मो गमनीयो वा अष्टादशानां कराणाम्, ग्रसते कुरुज-नपदे नगरविशेषः। आव० १४५१ वा बु-द्ध्यादीनगुणान्। ग्रामः। बृह. १८१ अ। गम्यः- शान्तिकुन्थूनाथजन्मभूमिः। आव० १६०| पांडवानां परिभव-स्थानम्। प्रश्न. १२० राजधानी। आव० ३६५ यत्र धन-श्रीजीव गय- गतः-स्थितः। जीवा. १६४। प्रज्ञा० ९११ गतः। ज्ञाता० इभ्यश्रावकशङ्खस्य दुहिता सर्वाङ्गसुन्दरी च्युता। ११८ चीर्णम्। सूर्य० २२गजः। प्रश्न०७३। आव० ३९४१ प्रथमस्वप्ननाम। ज्ञाता०२० गतः-आश्रितः। भग० गयमच्छर-गतमत्सरः-परस्परासहनवर्जितो निर्मसको १९१। गदा-लकुटविशेषः। प्रश्न. २१। वा। ज्ञाता०२३१ गयउर- गजरं नगरविशेषः। उत्त०१०९, ३५४, ३५५) गयमागम- गतागमः। व्यव० १५८ अ। गयकंठ- गजकण्ठः-हस्तिकण्ठप्रमाणो रत्नविशेषः। गयमारिणि- गच्छविशेषः। प्रज्ञा० ३२॥ जीवा० २३४१ गयविक्कमसंठिते- गजविक्रमसंस्थितम्। सूर्य. १३० गयकण्णो- गजकर्णः अन्तरद्वीपविशेषः। जीवा० १४४। गयसुकुमाल- गजसकुमालः-अनगारविशेषः। उत्त० ५८२ गयकन्नदीवे-अन्तरदद्वीपविशेषः। स्था० २२६। वसुदेवपुत्रः। आव० २७३। प्रद्वेषविषये दृष्टान्तः। आव० गयकन्ना-गयकन्नान्तर्दवीपे मनष्यविशेषः। स्था० | ४०४। पितृवने श्वशुरदग्धः। मरण । २२६। गजकर्णनामा अन्तर्दवीपः। प्रज्ञा० ५० गया-गदा-प्रहरणविशेषः। औप. ३१ गता-स्थिता। ज्ञाता० गयकलभे- गजकलभः-करिपोतः। प्रज्ञा० ३६० १७ गयग्गपदगं- गजाग्रपदकं गयागत-अव्यक्ता, अविहाडा, अदेशिका, अभाषिका वा योगसंग्रहेऽनिश्रितोपधानदृष्टान्ते एडकाक्षनगरे अन्यं साधुमुपसंपद्यते, अस्माकममुकप्रदेशेन यथा वा पर्वतविशेषः। आव०६६९। यत्र तेषां गन्तव्यं तत्र ये गयग्गपदग्गो- गजाग्रपदकं-यत्र इन्ट्रैरावणस्य विवक्षितसाधोरन्येऽव्यक्तविहाडादयो गन्तुका-मास्तान् पदानिदेवता-प्रभावेणोत्थितानि तेन प्रसिद्ध ब्रुवते वयं युष्माभिः सह गमिष्यामस्तत्र यत्र गन्तदशार्णकूटम्। आव०६६९। कामास्ततो यदि प्रत्यागच्छन्ति तदैवत् गतागतम्। गयग्गपय- गजाग्रपदो दशार्णकटवर्ती। आचा०४१८५ व्यव. ३७९ । गयग्गपादगो- गजाग्रपादकः दशार्णकूटापरानामा। आव० | गया(ज्ज)लं-उद्वेल्यमानं परिधीयमानं वा गर्जयति। जीवा० २६९। गयग्गोपवतो-पर्वतविशेषः। निशी० ३४१ । गर-य आहारं स्तम्भयति कामर्णं वा गरः। ओघ. १६९। ३५९। मुनि दीपरत्नसागरजी रचित [108] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200