Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 104
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] अ। गडुलं-आविलं आकुलं वा। स्था० २७८1 सम० ५३। गणणायग- गणनायकाः-प्रकृतिमहत्तराः। राज० १४०। गड्डं- गतः श्वभ्रम्। भग० ६८३। गर्ता-नीचैरुत्खातितो गणनायकाः-मल्लादिगणमुख्याः। जम्बू. १९०| भूमि-भागः। भग० १७४। गणनायकः -गणनायकाः-प्रकृतिमहत्तरः। औप० १४ गड्डरिका-ईतिः। राज०६। गणणोवगं- गणनागड्डरिया- गड्डरिका ईतिविशेषः। जम्बू० २९। करागुलिरेखास्पर्शनादिनैकद्वित्रिसंख्यागड्डा- गर्ता। बृह. ९ अ। ओघ० २० खड्डा। निशी. ९८ त्मिकामुपगच्छति-उपयाति गणनोपगम्। उत्त० ५४२। गणति- गणयति-प्रेक्षते, आलोचयति वा। आव० ५३६। गड्डाइ- गर्ता-महती खड्डा। जम्बू. १२४१ गणथेरा-ये गणस्य लौकिकस्य लोकोत्तरस्य च गड्डाओ- गन्त्र्यः । बृह. २८ अ। व्यवस्था कारिणस्तद्भक्तश्च निग्राहकास्ते गुड्डाहारा-क्षुद्राहारा। जम्बू०१७१। गणस्थविराः। स्था० ५१६। गड्डी- गन्त्री। ओघ. १४१। आव० १०३। भंडी। निशी. गणधम्म-मल्लादिगणव्यवस्था जैनानां वा १८७। दुचक्का । ओघ० १४०| कुलसमदायो गणः-कोटिकादिस्तद्धर्मः-तत्सामाचारी गढिए- ग्रथित आहारविषयस्न्नेहतन्तुभिः सन्दर्भितः। गणधर्मः। स्था० ५१६। गणधर्म: भग० ६५०| लोमतन्तुभिः सन्दर्भितः। ज्ञाता०८५ मल्लादिगणव्यवस्था। दशवै० २२ गढिते-मूर्छितः। विपा० ३८१ गणधर-जिनशिष्यविशेषः। आर्यिकाप्रतिजागरकः वा गढियगिद्धो- ग्रथितगृद्धः-अत्यन्तगृद्धिमान्। प्रश्न० ३६।। साधु-विशेषः। स्था० १४३। जिनशिष्यविशेषः। गण-मूलभेदो। निशी० १५२ आ। गणः-एकसमाचार- आर्यिकाप्रतिजा-गरको वा साविशेषः समयप्रसिद्धः। जनसमूहः। प्रश्न. ८६। एकवाचनाचारक्रियास्थानां स्था० २४४। अनुत्त-रज्ञानदर्शनादिधर्मगणं धारयतीति समुदायः सूत्रं वा। आव० १३४। क्लसमुदायः। बृह. २६१ । गणधरः। दशवै० १० आव०६१। अ। स्था० २९९। परिवारः। जम्बू. ३२३। एकवाचनाचार्य- गणधरता-लब्धिविशेषः। स्था० ३३२ समुदायः। जम्बू० १५३। समुदायः-निजज्ञातिः। जम्ब० । गणधरदेवकृतं- अङ्गप्रविष्टं मूलभूतमित्यर्थः। नन्दी. १६७। शिष्यवर्गम्। भग० २३२१ गणए- गणकः-जोतिषिकः भाण्डागारिको वा। औप०१४। | गणनागुणे-द्विकादि। आचा० ८६| गणओ- गणशो-बहशोऽनेकशो वा। सूत्र० ३८९। | गणनायग- गणनायकाः-प्रकृतिमहत्तराः। भग० ३१८, गणका- गणितज्ञा भाण्डागारिका इति। ज्योतिषिका ४६३ इत्यपरे। राज० १२११ गणमूढो-जे गणे ता ऊणं अहियं वा मन्नति सो। निशी. गणग-गणकाः-गणितज्ञाः। भाण्डागारिकाः। भग०४६४। ४१ आ। गणकाः-ज्योतिषिकाः भाण्डागारिका वा। भग० ३१८१ गणराजा-सेनापतिः। आव. ५१६] जम्बू. १९० गणराया- गणराजाः-सामन्ताः । भग० ३१७। आचा० ३७७। गणचिंतगो- गणावच्छेदकादिः। बृह. २४० आ। समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना गणढकरे- गणस्य-साधसमुदायस्यार्थान्-प्रयोजनानि राजानो गणराजाः सामन्ता इत्यर्थः। भग० ३१७) करो-तीति गणार्थकरः-आहारादिभिरुपष्टम्भकः। स्था० | विशालीनगर्यां शङ्खाभिधो गणराजः। आव० २१४। २४१। गणसंठिति- गणसंस्थितिः-स्वगच्छकृता मर्यादा। स्था० गणणं- गणनं-एतावदधीतमेतावच्चाध्येतव्यमिति। २४१३ आव०६८। पाठे स्मृतौ वा गणनम्। आव०६८ गणसंमया- गणसंमताः महत्तरादयः। दशवै० १०३ गणणग्गं- गणानाग्रं-संख्या धर्मस्थानात् स्थानं, गणासोभकरे- गणस्यानवद्यसाधुसामाचारीप्रवर्तनेन दशगुण-मित्यर्थः। आचा० ३१८॥ वादि-धर्मकथिनैमित्तिकविदयासिद्धत्वादिना वा २०३ मुनि दीपरत्नसागरजी रचित [104] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200