Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
कूडा- कूटाः-नन्दनवनकूटादिकाः । प्रश्र्न० ९६ । कूडागारं धन्नागारं । निशी० २६५अ कूटागारं सशिखरभवनम् प्रश्नः ८२ पव्वतसंठितं
उरुवरिभूमियाहिं वट्टमाणं कुडागारं कूडेवागारं कूडागारं पर्वते कुट्टितमित्यर्थः । निशी० ६९ आ । कूटाकारः । जीवा०
२६९|
आगम-सागर- कोषः ( भाग : - २ )
राज० ५८ |
कूडाहच्चं– कूटस्येव
"
कूडागारसंठिओ- कूटाकारसंस्थितः शिखराकारसंस्थितः । क्रूरविहाणं- कूरविधानम् । आव० ८५फा जीवा० २७९ ॥
कूडागारसाला - कूटाकारेण शिखराकृत्योपलक्षिता शाला कूटाकारशाला। भग॰ १६३ । कूटस्येव पर्वतशिखरस्येवाकारो यस्याः सा तथा, सा चासौ शाला च । विपा० ६३ । कस्मिंश्चिदुत्सवे कस्मिंश्चिन्नगरे बहिर्भागप्रदेशे महती देशि -कलोकवसनयोग्या शाला-गृहविशेषः । निर० २२श कूटस्येव पर्वतशिखर-स्येवाकारो यस्याः सा कूटाकारा यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारेति, कूटा-कारा चासौ शाला च कूटाकारशाला, यदि वा कूटाकारेण शिखराकृत्योपलक्षिता शाला कूटाकारशाला ।
पाषाणमयमारणमहायन्त्रस्येवाहत्या आहननं यत्र तत् कूटाहत्यम् । भग० ६७०| कूटे इव तथाविधपाषाणसम्पुटादौ कालविलम्बाभावसाधर्म्यादाहात्या आहननं यत्र तत् कूटाहत्यम्। भग० ३२३ । कूणिए श्रेणिकचेल्लणयोः पुत्रः निर० ४ । श्रेणिकराजपुत्रः । ज्ञाता० ६ चम्पानगर्या राजा १९ चम्पायां राजा । भग० ६२० | कूणिओ - कूणिकः- चम्पायां राजा भगः ३२० | शिक्षायोग दृष्टान्ते श्रेणिकपुत्रः, अपरनाम ओशोकचन्द्रः आव. ६७९| भग० ५५६ । परकृतमरणे दृष्टान्तः । भग० ७९६ ॥ कंपिअं - कूपिका, सन्निवेशः। महावीरस्वामिविहारभूमिः ।
आव० २०७
मुनि दीपरत्नसागरजी रचित
[Type text]
कूरओडिया - कूरकोटिका- क्षिप्रचटिका आव०६२२ कूरकम्मा- क्रूरकर्माः क्रूराणि कार्माणि यस्य सः प्रश्न.
१३
कूबरं युगन्धरम् । जम्बू. २९१|
कूयरा- कूत्सितं शिष्टजनजुगुप्सितं चरन्ति इति। कुचराः उद्भ्रामिका वा । बृह० ६४अ ।
-
कूर भक्तं बृह० २३६ अ ओदनविशेषः ओघ० १३३ | कूरः । आव० ३५२, ६२४ | धान्यविशेषः । आव० ३१४ | परिकथनायां दृष्टान्तः । ओध० ६९।
।
कूरगडुकप्राय सीयकूरभाई अन्तपन्ताहारो भग० ७०५१ कूरपुवगादि- कूरसिस्थादि, (देशीवचनं)। आव० ३१५१ कूरभायण- कूरभाजनः, ओदनभाजनः । दशवै० ३८
कूरिकड - क्रूरिकृतं, क्रूरं चित्तं क्रूरो वा परिजनो यस्यास्ति स क्रूरी, तेन कृतं अनुष्ठितम् । तृतीयाधर्मद्वारस्य चतुर्थ नाम प्रश्न. ४३॥
कूर्मापुत्रः- नामविशेषः । औप० ११७ | कूर्मापुत्रः । प्रज्ञा०
१०९ |
कूर्मोन्नता - मनुष्ययोनिभेदः । आचा० ६७ | कूलधमग- कूले स्थित्वा। भग० ५१९।
कूलवारओ कूलवारकः विशालभङ्गे श्रमणदृष्टान्तः ।
आव० ४३७ |
कूलवाल— श्रमणविशेषः । सूत्र०१०३ ।
कूलवालओ कूलवालकः, विशालाभङ्गे श्रमणदृष्टान्तः ॥ आव० ४३७ |
कूलवालक- गुरूणामेव प्रत्यनीकः । बृह• २९४ अ विशालाभङ्गे श्रमणदृष्टान्तः । नन्दी० १६७ | शिलाक्षेपकः श्रमणः । उत्त ४४ आचार्यादिप्रतिकूलत्वे निदर्शनीभूतः क्षुल्लकः । उत्त० १४९१ कूलवालगोकूलवालकः- शिलाऽक्षेपकः श्रमणः आव.
[69]
३८५|
कूलवालो- श्रमणोऽविनीतः बृह• ५ आ कूव- कूपः आव० ५८१ प्रश्न ८ कूजकं व्यावर्त्तकबलम् । ज्ञाता० २२१| अन्धकूपादिः प्रश्न. ५६। कूपःरोमरन्धः । भग० ४६०। कुतुपः । ज्ञाता० ५७॥ कूवए- अन्तकृद्दशानां तृतीयवर्गस्य एकादशमध्ययनम् ।
अन्त० ३ |
कूवणय- कूपनयः-कुमारायां कुम्भकारः । आव० २०२ कूवति - कूजति-शब्दं करोति । आव० ८१९ । कूवय कूपकः, स्तम्भविशेषः । औप- ४८ कूवयद्वाणं कूपकस्थानम् । निशी० ४७ अ कूवर कूबरं तुण्डम् ज्ञाता० १५१|
कूविए- चोरगवेषकः । जाता० ७९ कूपिका ज्ञाता० ७९ |
"आगम- सागर- कोषः " [२]

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200