Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम- सागर - कोषः ( भाग :- २)
[Type text]
केमहालिका- किम्महती जीवा० ३७१
केलाससमा कैलाससमा कैलासपर्वततुल्या उत्तः ३१६६ महालिया - किम्महती सम० १४२॥ कियन्महतीकिम्म केलि परिहासः । बृह• २६९आ। क्रीडा। जीवा. १७३॥ हत्त्वोपेता कियती वा अनुयो० १६३ | प्रज्ञा० ९६, २५८८ केलिः, नर्म औप० ५२श केमहिइढिए केन रूपेण महर्द्धिकः । किंरूपा वा केवइका- दुम्माः । बृह० १३९ आ । महर्द्धिरस्येति किंमहर्द्धिकः । कियन्महर्द्धिकः । भग० १५४९ केवइकालं कियत्कालम् भग० १९ ॥ - केतनं, केतः चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकम्। केवइकालस्स कियता कालेन जीवा० १४१ स्था॰ ४९९। केतं-चिह्नम । आव० ८४१ | केतः-चिह्नम्। वगादि - द्रव्यविशेषः । निशी० ४४ अ । भग• २९७। केया-रज्जुः। दशवै० १०६ । रज्जु निशी.
केवच्चिरं - कियच्चिरं, कियन्तं कालं यावत् । जीवा० ६७ । कियच्चिरं - कियत्कालम् । भग० ११६ |
२०१
केयइ गुच्छाविशेषः । प्रज्ञा• ३२
केवडिया रूप्यकाः । बृह० २९७ आ
केयइअ - केकयीनामार्ध अर्धमात्रमार्यत्वम् राज० ११३ | केयइपुड- गन्धद्रव्यविशेषः । पुष्पजातिविशेषः । ज्ञाता०
केवलं- शुद्धम् । आव० ७६९ | स्था० ४६ | अकलङ्कम्। उत्त. १८८ सम्पूर्णज्ञेयविषयत्वात् सम्पूर्णम्। अनुयो० रा परिपूर्ण, विशुद्धं वा प्रश्न. १३५७| सकलजगद् भाविसमस्त वस्तुसामान्यपरिच्छेदरूपम् । प्रज्ञा० ५२७ असहाय, मत्यादिज्ञाननिरपेक्षं, शुद्धं, तदावरणकर्ममलकलङ्काङ्करहितं, सकलं, तत्प्रथमतयैव अशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः, असाधारणं, अनन्यसदृशं, ज्ञेयानन्तत्वादनन्तं, यथावस्थि-ताशेषभूतभवद्भाविभावस्व भावावभासि वा । आव ८ अद्वितीयम् आव ७६०] असहाय, मत्यादिनिरपेक्षत्वाद-कलड़क वा आवरणमलाभावात, सकलं वा तत्प्रथमतयैवा-शेषतदावरणाभावतः । सम्पूर्णोत्पत्तेरसाधारणं वा अनन्यसदृशत्वादनन्तं वा । स्था॰ ४७। असहायं मत्यादि-ज्ञाननिरपेक्षत्वात् शुद्धं वा, आवरणमलकलङ्करहितत्वात्, सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारण वा अनन्यसदृशत्वात् अनन्तं वा । स्था० ३४८ केवलः शुद्धः अन्यपदासंसृष्टः दशवै० १२६ परिपूर्णः । ज्ञाता० १८०| भग० १५५ असहाय, शुद्ध, परिपूर्ण, असाधारणं, अनन्तं वा । भग० ६६। सुद्धो अण्णेण सह असंजुत्तो । दशवै० ५४ | केवलकप्प- केवलकल्पं, केवलं केवलज्ञानं तत्कल्पं परिपूर्णतया तत्सदृशं परिपूर्णमित्यर्थः। प्रज्ञा॰ ६००। परिपूर्णम् । जीवा १०९ | संपूर्णम्। बृह. ५२ आ केवलज्ञान सदृशः संपूर्णपर्यायो वा केवलकल्प इति । भग॰ १५५। केवलः-परिपूर्णः स चासौ स्वकार्यसामर्थ्यात् कल्पश्च केवलज्ञामिव वा परिपूर्णतयेति, केवलकल्पः
1
"
२३२
केयण कृतकम् । निशी ३५१ अ श्रृङ्गमयधनुर्मध्ये काष्ठमयमुष्ठिकात्मकम्। उत्त० ३११| केतनं
मत्स्यबन्धनम् । सूत्र. ८
केयकंदली - कन्दविशेषः । उत्त० ६९१ |
यति - वनस्पतिविशेषः । भग० ८०३ | केयाघडिया - रज्जुबद्धघटिकाहस्तः सन् । विहायसि व्रजेदित्याद्यर्थप्रतिपादनार्थः, त्रयोदशशते नवम उद्देशकः । भग० ५९६ । रज्जुप्रान्तबद्धघटिका भगः ६२७| केयार- अवन्तीजनपदे कूपविशेषः । व्यव० १८ अ । निशी०
३५१ अ
केयावंती के आवन्ति केचन । आचा० १८५ | केयूरं- आभरणविशेषः। आव० १८२| भूषणविधिविशेषः । जीवा० २६९॥ बाह्याभरणविशेषावित्यर्थः स्था० ४२११ केयूवी- केयूपः, मेरोर्दक्षिणस्यां पातालकलशः । जीवा०
३०६।
केलास - कैलास - मेरुः | निशी० ९९ अ कैलाशः राहोः कृष्णपुद्गलः। सूर्य॰ २८७ | साकेतनगरे गाथापतिविशेषः। अन्त॰ २३। अन्तकृद्दशानां षष्ठवर्गस्य सप्तमम-ध्ययनम्। अन्त० १८ । स्था० २२६ । कैलाशः, नन्दीश्वर द्वीपे पूर्वार्द्धाधिपतिर्देवविशेषः । जीवा. ३६५ तृतीयोऽनुवे- लन्धरनागराजः, तस्यैवाऽऽवासपर्वतश्च । जीवा० ३१३ |
केलासभवणं- कैलाशभवनं कैलासपर्वतरूपाश्रयः । पिण्ड० १३२|
मुनि दीपरत्नसागरजी रचित
[71]
"आगम- सागर- कोषः " [२]

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200