Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
खंडशर्करा - मत्स्यण्डी । जम्बू० १०५ | प्रज्ञा० ३६६ | जीवा०
२६८
आगम - सागर - कोषः (भाग : - २)
खंडाखंडिकतो- खण्डखण्डीकृतः । आव० २३| खंडाखंडेहिं खण्डशः आव० ३७०१
खंडाभेद- खण्डभेदः लोहखण्डादिवत्। प्रज्ञा० ३६७ | खंडिअ - खण्डितम् । देशतो भग्नम्। आव० ५७२ | आव०
७७८
खंडिए - खण्डिकः छात्रः । उत्त० ३६४ |
खंडिओ - छात्रः । आव० ५६१ |
खंडित्तए खण्डयितुं देशतः भक्तुम् । ज्ञाता० १३९६ खंडिय - खण्डितं दण्ड इव विभागेन छिन्नम्। प्रश्न १३४॥
खण्डिकः छात्रः । आव० २४६ । उत्त० ३६७ |
खंडी खण्ड: अपद्वारम्। विपा० ५६ ।
खंडीओ - प्राकारच्छिद्ररूपाः । ज्ञाता० ८१| खंत- पिता । बृह० ३२ आ । पिण्ड० १२७ | क्षमोपेतः क्षान्तः। सूत्र० २९८। वृद्धः । उत्त० १२८ \ पिण्ड० ३९६ । दशकै ८९| पिता। आव० ३०४
खंतपुत्तो- वृद्धपुत्रः । आचा० ६४ खंति- क्रोधनिग्रहः । जाता० ७
खंतिखमे क्षान्त्या क्षमते न त्वसमर्थतया योऽसौ क्षान्तिक्षमः - अनगारः । भग० १२२|
खंतिखमाते- क्रोधनिग्रहेण क्षमा-मर्षणं न त्वशक्ततयेति
क्षान्तिक्षमा स्था० १४९ |
खंतिया - जननी। ओघ० १६३ | पिण्ड० १२६, १२७ | खंतिसुद्धि- क्षान्तिः-क्षमा शुद्धिः- आशयविशुद्धता, क्षान्तेः शुद्धिः-निर्मलता क्षान्तिशुद्धिः । उत्तः ५८ खंती - क्षान्तिः क्रोधनिग्रहः तज्जन्यत्वादहिंसाऽपि क्षान्तिः। अहिंसायास्त्रयोदशं नाम प्रश्न० ९९| खंतेण पितरि गहिते। निशी० १७६ अ खंद स्कन्दः कार्त्तिकेयः । भग. १६४१ जम्बू. १२३ जाता० ४६, १३९५ जीवा० २८१ पात्रालके यामकूटपुत्रः । आव० २०११
खंद - स्कन्दणः श्रावस्तीनयर्गां कात्यायनगोत्रो गर्दभालिशिष्य स्कन्धकः परिव्राजकः । भग० ११२, १२४| स्कन्दकः-स्कन्दकसम्बन्ध्युद्देशकः । भग० २१२१ भग ३२१, ३२४, ४५६,५१९, ५२३, ५५२, ५५४, ६२४|
श्रावस्तीनगर्यां जितशत्रोः पुत्रः । बृह॰ १५२आ।
मुनि दीपरत्नसागरजी रचित
[Type text]
जितशत्रुराजपुत्रः। उत्त० ११४ | भगवत्यां द्वितीयश उद्देशकः । ज्ञाता० १२४, १९८ । खंदगगच्छो- दृष्टान्तविशेषः। निशी० ३०३अ खंदगपडिमा स्कन्दप्रतिमा आव० २२१| खंदगाह - स्कन्दग्रहः उन्मत्तताहेतुः । भग. १९७ खंदगो - आयविशराहणाए दिट्ठतो। निशी० ४४ अ । स्कंदकः । अन्त० १८ | चंपाणाम णगरी, तत्थ खंदगो राया। निशी० ४४ अ ।
खंदमह- स्कस्य कार्तिकेयस्य प्रतिनियतदिवसभावी उत्सवः स्कन्दमहः । जीवा. २८१ कार्तिकेयोत्सवः । ज्ञाता० ४६ |
खंदसिरी स्कन्दश्री:- विजयस्य चौरसेनापतेर्भार्या। विपा. १७] राजगृहेऽर्जुनकमालाकारस्य भार्या उत्त० ११२ खंदिल- स्कन्दिलः तगरायामाचार्यशिष्यः, सद्व्यवहारका -चार्यः । व्यव० २५६ आ
खंध - स्तम्भः | निशी० २१ अ । स्कन्धः - रूपवेदनाविज्ञानसञ्ज्ञासंकाराख्यः । प्रश्र्न० ३१। स्कन्धःअंशदेशः । जम्बू. ११२ स्कन्धः - स्थुडम्॥ राय ०९। स्थुः दशकै० २४७ औप० ७ जीवा. १८७१ उत्त० २४म स्थुडं यतो मूलशाखाः प्रभवन्ति । जम्बू• २९| पागरी पेढं वा, घरो मृदिष्टकदारसंघातो स्कन्ध इत्यर्थः। निशी० ८४ अ स्कन्धः संहतानेकपरमाणुरूपः । उत्त० ६७४मा खंधगसीसा- कुम्भकारकटे यन्त्रपीलिताः । मरण० । खंधग्गहो- स्कन्धग्रहः । जीवा० २८४ | खंधदेसा स्कन्धदेशाः स्कन्धानामेव स्कन्धत्वपरिणामम-जहतां बुद्धिपरिकल्पिता व् यादिप्रदेशात्मका विभागाः । जीवा० ७ ॥ खंधप्पएसा स्कन्धप्रदेशाः स्कन्धानां स्कन्धत्वपरिणाम-महजतां प्रकृष्टा देशाः निर्विभागा भागाः परमाणवः । जीवा० ७ | स्कन्धानां स्कन्धत्वपरिणामपरिणतानां बुद्धिपरिक-ल्पिताःप्रकृष्टा देशा निर्विभागा भागाः परमाणव इत्यर्थः, स्कन्धप्रदेशाः । प्रज्ञा० १० | खंधबीए स्कन्धबीजः सल्लक्यादिः सूत्र- ३५ण खंधबीया निहुशल्लक्क्यरणिकादयः स्कन्धबीजाः । आचा० ५७| स्कन्धबीजं शल्लक्यादि । दशव- १३९| खंधभूयं स्कन्धभूतं नालकल्पम्। प्रश्न. १३४|
[83]
"आगम- सागर- कोषः " [२]

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200