Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
८५
اواک
खुण्णं-विषण्णं। बृह० २०५आ।
जिवेन्द्रियसं-स्थानम्। प्रज्ञा० २९३। खुति-क्षुतं-तस्यैव सम्बन्धीशब्दः तच्चिह्न वा। ज्ञाता० खुब्भंतं-क्षुभ्यन्तं, अधोनिमज्जन्तम्। स्था० ३८५
खुरभंडं-क्षुरप्रादिभाजनम्। दशवै० १०५ खुत्तग- मनाङ् मग्नः केवलं तत उत्तरीतुमशक्तः। औप० खुल- कर्कशक्षेत्रादयः। बृह० २४३आ।
खुलए-पादघुटकः जानुरित्यर्थः। बृह. १६२ आ। खुत्तो-निमग्नः। प्रश्न०६०
खुलगो-उवरिकडीओ आरद्धा। निशी. १८० अ। खुद्द-क्षुद्रकर्मकारित्वात् क्षुद्रः। ज्ञाता० २३८ क्षुद्रः- खुल्मइ-क्षुभ्यति-पृथिवीं प्रविशति क्षोभयति वा पृथिवीं। द्रोहकः अधमो वा। प्रश्न. ५
बिभेति वा। भग० १८३ खुद्दए-क्षुद्रकं-विनाशयितुं शक्यत इति क्षुद्रं
खुल्लग-क्षुल्लकः-कपर्दकः। प्रश्न. ३७) तदेवानुकम्प्यतया क्षुद्रकं सोपक्रमम्। उत्त० ६२८१ खुल्ला-खुल्लाः-लघवः शङ्खाः सामुद्रशङ्खाकाराः। खुद्दिमा- गान्धारग्रामस्य दवितीया मूर्छा। स्था० ३९३| प्रज्ञा० ४१| जीवा० ३१| खुद्दिया-क्षुद्रिका, जलाशयविशेषः। प्रश्न. १६०| | खुवे-क्षुवो, ह्रस्यशिखः। ज्ञाता०६५।
य- भूपतनात् प्रदेशान्तरेषु नमितानि। भग० ४६८१ | खुह-क्षुरादिदुःखहेतुत्वात् क्षत्। दशवै. २६१। खुप्पंते-कर्दम एव निमज्जति। ओघ. २९।।
खुहत्ते- प्रसह्य। निशी० १०६अ। खुप्पति-सचिखल्ले जले मज्जति। निशी० ७९ अ। खुहा-क्षुधा, क्षुत्परीषहः, प्रथमपरीषहः। आव०६५६| खुप्पिज्ज-निमज्जनं। ओघ० २९।
खेज्जणा-खेदना-खेदसंसूचिका। ज्ञाता०२३५) खुप्पिलं-निमज्जकं। तन्दु।
खेटकः-आवरणः सन्नाहः। जम्बू० २५९। खुब्भंति-क्षुभ्यन्ति राज्यविलोडनाय संचलन्ति। व्यव० खेटन-कर्षणः। जम्बू० २४३। ३३ आ।
खेटय-वाहय। नन्दी० १५४ खुभाएज्ज-स्कभ्नीयात् क्षुभ्येत्। भग० २६९।
खेट्यन्ते-उत्त्रास्यन्ते। उत्त० ६०५ खुभिज्जा-क्षोभं यायात्, प्रक्प्येत्। ओघ० ४०। खेडं- पांशुप्रकारनिबद्धं खेटम्। राय०११४। जीवा० २७९। खुभियं- कलहः। बृह. १९ आ।
प्रकारोपेतं खेटम्। स्था० २९४१ धूलीमयप्राकारोपेतम्। खुभियजल-क्षुभितजलः, क्षुभितं जलं यस्य सः। जीवा. अनुयो० १४२। पांशुप्राकारबद्धम्। आचा० २८५। प्रज्ञा० ४७। ३२११ वेलावशात् क्षुभितजलः। भग. २८२
जीवा. ४० खेट्यन्ते-उत्त्रास्यन्तेऽस्मिन्नेव स्थितैः खुम्मिया- भूमितपनात् प्रदेशान्तरेषु नमितानि। ज्ञाता० शत्रव इति खेटे पांशुप्राकारपरिक्षिप्तम्। उत्त० ६०५। ४८१
खेटानि-प्रांसुप्राकारनिबद्धानि क्वचिन्नद्यद्रिवेष्टितानि। खुर-चरणे येषामधोवर्त्यस्थिविशेषः। उत्त० ३९९। जम्बू. १२१। खेटं-धूलिप्राकारम्। औप० ७४। भग० ३६। क्षुरम्-शस्त्रविशेषः। प्रश्न० १४। आव० ३७०| खुरः-शफः। विपा० ३९। प्रश्न. ५२, ६९। सूत्र० ३०९। जीवा० ३८। प्रज्ञा० ४५। खुराः-पादतलरूपा अवयवाः। धूलीप्राकारोपेतम्। प्रश्न. ९२२ खेडं नाम जम्बू० २३४। शफः। उपा०४४। क्षुरः-छूरः। स्था० २७३। धूलीपागारपरिक्खित्तं। निशी० ७० आ। धूलीपागारो खुरखुरओ-चर्ममयं भाजनं वादयम्। बृह. २३६ अ। जस्स तं। निशी० २२९ आ। खुरदुगत्ता-चर्मकीटता। सूत्र० ३५७
खेडगं-खेटकं-फलकम्। प्रश्न ७० खुरनिबद्धा-रासभबलिवादयः। पिण्ड० १०२।
खेडग-खेटकं-शस्त्रविशेषः। आव० ३६० खुरपत्त-खुरपत्रं-छुरप्रम। जीवा० १०६। विपा० ७११ खेडठाणं-खेटस्थानं-उल्लका नदया एकस्मिन् तीरे यत्। खुरपत्ते-क्षुरपत्रं-छुरः। ज्ञाता० २०४१
आव० ३१७ खुरप्पं-क्षुरप्रं-प्रहरणविशेषः। प्रज्ञा० ८० जीवा० १०३ खेडत्थाम-खेटस्थाम-उल्लकायां दवितीये तीरे खरप्पसंठाणसंठितं-क्षुरप्रसंस्थानसंस्थितं,
नगरविशेषः। उत्त०१६५
मुनि दीपरत्नसागरजी रचित
[94]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200