Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
४७
खेमियं-क्षेमम्। गणि
खेल्लइ-क्रीडति। आव० ४०१। खेय-खेदः श्रमः संसारपर्यटनजनितः अभ्यासः। आचा. खेल्लामो-क्रीडामः। उत्त० ३८० १३२ संयमः, खेदयत्यनेन कर्मेति खेदः संयमः। उत्त. | खेवणि-क्षेपिण्यः-हथनालिरिति लोकप्रसिद्धा। जम्बू० ४१९। खेदः-अग्निव्यापारः आचा०५३।
२०६३ खेयण्ण-अग्निव्यापार यो जानातीति खेदज्ञः। आचा. खेवा-आरुहंतस्स उवरुवरि हत्थालंबणे खेवा। निशी० ६४ ५३। निपुणः। आचा० १५६, २७४।
। जन्तुदुःखपरिच्छेत्तारः। आचा० १७९। क्षेत्रज्ञः-निपुणः। खेवियं- क्षिपितं-पापम्। उत्त०४५९। आचा०५३। खेदज्ञः। आव० ५५५
खेवो-क्षेपः, परहस्तादद्रव्यस्य प्रेरणम्। अधर्मदवारस्य खेयन्न-खेदज्ञः-निपुणः। सूत्रः० २५८। खेदः
विंशति-तमं नाम। प्रश्न० ४३। अभ्यासस्तेन जानातीति खेदज्ञः। आचा० १३२। खेदज्ञः- | खोअ- इक्षुरसास्वादः समुद्रः। अनुयो० ९० गीतार्थः। ओघ. २०२। ज्ञानी। निशी. २०१आ। सर्वज्ञः। | खोअवर-इक्षुवरः, द्वीपविशेषः। अन्यो० ९०| सूत्र. ३७०। तीर्थकृत्। सूत्र. २९९। क्षेत्रज्ञः-संसक्तविरु- खोइय-क्षोभितः, विसंयोजितः। उत्त.१००। द्धद्रव्यपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः। आचा० खोओदए-क्षोदोदकम्, इक्षुरससमुद्रजलम्। जीवा० २५ १३२॥
खोखरं- प्रदोतः कशा वा। आव० २६१। खेयाणुगए-खेदयत्यनेन कर्मेति खेदः-संयमस्तेनानुगतो | खोखुब्भमाणो-क्षोक्षुभ्यमाणः, भृशं क्षुभ्यमाणः। औप. युक्तः खेदानुगतः। उत्त०४१९| खेल- श्लेष्मा। ओघ० १८६। उत्त० २९१। स्था० ३४३। खोटकक्षेप-हडीबन्धनम्। प्रश्न० १६४। आव० ४७, ४३२, ५६४, ६१६, ७६५। गोरसभाविता पोत्ता | खोटकाः-समयप्रसिद्धाः स्फोटनात्मकाः। उत्त० ५४११ खेलो भण्णति। निशी. १८आ। निष्ठीवनः। ओघ. १८६| | खट्टिज्जिहि-क्षेप्स्यते। आव०८५ भग. ८७ औप०२८प्रश्न १०५ सम०११। कफः। | खोट्टेउं-खटत्कर्तुम्, पिट्टितुम्। ओघ० १९४१ जम्ब० १४८। कण्ठमुखश्लेष्मा। भग० १२२।
खोड-कोणः। आव० ७४२। जं रायक्लस्स हिण्णादि दव्वं मुखविनिर्गतः श्लेष्मा। उत्त०५१७ निष्ठीवनम्। दायव्वं। निशी० ८९ आ। प्रदेशः। बृह. २३५आ। खोट:ज्ञाता० १०३
राजकुले हिरण्यादि द्रव्यदातव्यम्। व्यव० ४५। खेलइ-क्रीडति। उत्त.१४७
खोडा-खोटकाः। ओघ० १०९। स्थाणौ। निशी० ७२ आ। खेलण-क्रीडा। निशी. ११९ आ। खेलति क्रीडति। व्यव० । खोटका ते च त्रयस्त्रयः प्रमार्जनानां त्रयेण ८ ।
त्रयेणान्तरिताः - कार्या इति। स्था० ३६१। खेलणगं-क्रीडनकम्। आव. २९०
खोडि-महाकाष्ठम्। प्रश्न. ५७ खेलन्ति-क्रीडन्ति। आव. २०५१
खोडियं-नाशितम्। आव०६९४। खेलमल्लय- श्लेष्ममल्लकः। दशवै० ३७।
खोडी-पेटा। आव. २९८१ खेलमल्लो- श्लेष्ममल्लकम्, श्लेष्मशरावः। आव० ४३२१ | खोडेयव्वा-निषेधयितव्या। भग० ५८३। श्लेष्मण्डिका। आव० ३२११
खोडेहामि-स्खलयिष्यामि। आव० ३२२॥ खेलसिंघाण- श्लेष्मसिङ्घानम्। आव० ८३२
खोड्डाहारा-क्षौद्राहाराः-मधुभोजिनः, क्षीणं वाखेलासव-खेलनिष्ठीवनं तदाश्रवति-क्षरतीति खेलाश्रवः। तुच्छादशिष्टं तुच्छधान्यादिकं आहारो येषां ते। जम्बू. ज्ञाता० १४७
१७| खेलूडे- अनन्तकायभेदः। भग० ३००।
खोतोदए- इक्षुसमुद्रे क्षोदोदकम्। प्रज्ञा० २८१ खेलेज्ज-खेलयेत्। बृह. २३२ आ।
खोद-क्षोदः-इक्षुरसः। जीवा० १९८। जम्बू० ४२ खेलौषधिः- औषधिविशेषः। स्था० ३३२
| खोद्दाहार- मधुभोजिनः भूक्षोदेन वाऽऽहारो येषां ते-क्षोदा
मुनि दीपरत्नसागरजी रचित
[96]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200