________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
४७
खेमियं-क्षेमम्। गणि
खेल्लइ-क्रीडति। आव० ४०१। खेय-खेदः श्रमः संसारपर्यटनजनितः अभ्यासः। आचा. खेल्लामो-क्रीडामः। उत्त० ३८० १३२ संयमः, खेदयत्यनेन कर्मेति खेदः संयमः। उत्त. | खेवणि-क्षेपिण्यः-हथनालिरिति लोकप्रसिद्धा। जम्बू० ४१९। खेदः-अग्निव्यापारः आचा०५३।
२०६३ खेयण्ण-अग्निव्यापार यो जानातीति खेदज्ञः। आचा. खेवा-आरुहंतस्स उवरुवरि हत्थालंबणे खेवा। निशी० ६४ ५३। निपुणः। आचा० १५६, २७४।
। जन्तुदुःखपरिच्छेत्तारः। आचा० १७९। क्षेत्रज्ञः-निपुणः। खेवियं- क्षिपितं-पापम्। उत्त०४५९। आचा०५३। खेदज्ञः। आव० ५५५
खेवो-क्षेपः, परहस्तादद्रव्यस्य प्रेरणम्। अधर्मदवारस्य खेयन्न-खेदज्ञः-निपुणः। सूत्रः० २५८। खेदः
विंशति-तमं नाम। प्रश्न० ४३। अभ्यासस्तेन जानातीति खेदज्ञः। आचा० १३२। खेदज्ञः- | खोअ- इक्षुरसास्वादः समुद्रः। अनुयो० ९० गीतार्थः। ओघ. २०२। ज्ञानी। निशी. २०१आ। सर्वज्ञः। | खोअवर-इक्षुवरः, द्वीपविशेषः। अन्यो० ९०| सूत्र. ३७०। तीर्थकृत्। सूत्र. २९९। क्षेत्रज्ञः-संसक्तविरु- खोइय-क्षोभितः, विसंयोजितः। उत्त.१००। द्धद्रव्यपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः। आचा० खोओदए-क्षोदोदकम्, इक्षुरससमुद्रजलम्। जीवा० २५ १३२॥
खोखरं- प्रदोतः कशा वा। आव० २६१। खेयाणुगए-खेदयत्यनेन कर्मेति खेदः-संयमस्तेनानुगतो | खोखुब्भमाणो-क्षोक्षुभ्यमाणः, भृशं क्षुभ्यमाणः। औप. युक्तः खेदानुगतः। उत्त०४१९| खेल- श्लेष्मा। ओघ० १८६। उत्त० २९१। स्था० ३४३। खोटकक्षेप-हडीबन्धनम्। प्रश्न० १६४। आव० ४७, ४३२, ५६४, ६१६, ७६५। गोरसभाविता पोत्ता | खोटकाः-समयप्रसिद्धाः स्फोटनात्मकाः। उत्त० ५४११ खेलो भण्णति। निशी. १८आ। निष्ठीवनः। ओघ. १८६| | खट्टिज्जिहि-क्षेप्स्यते। आव०८५ भग. ८७ औप०२८प्रश्न १०५ सम०११। कफः। | खोट्टेउं-खटत्कर्तुम्, पिट्टितुम्। ओघ० १९४१ जम्ब० १४८। कण्ठमुखश्लेष्मा। भग० १२२।
खोड-कोणः। आव० ७४२। जं रायक्लस्स हिण्णादि दव्वं मुखविनिर्गतः श्लेष्मा। उत्त०५१७ निष्ठीवनम्। दायव्वं। निशी० ८९ आ। प्रदेशः। बृह. २३५आ। खोट:ज्ञाता० १०३
राजकुले हिरण्यादि द्रव्यदातव्यम्। व्यव० ४५। खेलइ-क्रीडति। उत्त.१४७
खोडा-खोटकाः। ओघ० १०९। स्थाणौ। निशी० ७२ आ। खेलण-क्रीडा। निशी. ११९ आ। खेलति क्रीडति। व्यव० । खोटका ते च त्रयस्त्रयः प्रमार्जनानां त्रयेण ८ ।
त्रयेणान्तरिताः - कार्या इति। स्था० ३६१। खेलणगं-क्रीडनकम्। आव. २९०
खोडि-महाकाष्ठम्। प्रश्न. ५७ खेलन्ति-क्रीडन्ति। आव. २०५१
खोडियं-नाशितम्। आव०६९४। खेलमल्लय- श्लेष्ममल्लकः। दशवै० ३७।
खोडी-पेटा। आव. २९८१ खेलमल्लो- श्लेष्ममल्लकम्, श्लेष्मशरावः। आव० ४३२१ | खोडेयव्वा-निषेधयितव्या। भग० ५८३। श्लेष्मण्डिका। आव० ३२११
खोडेहामि-स्खलयिष्यामि। आव० ३२२॥ खेलसिंघाण- श्लेष्मसिङ्घानम्। आव० ८३२
खोड्डाहारा-क्षौद्राहाराः-मधुभोजिनः, क्षीणं वाखेलासव-खेलनिष्ठीवनं तदाश्रवति-क्षरतीति खेलाश्रवः। तुच्छादशिष्टं तुच्छधान्यादिकं आहारो येषां ते। जम्बू. ज्ञाता० १४७
१७| खेलूडे- अनन्तकायभेदः। भग० ३००।
खोतोदए- इक्षुसमुद्रे क्षोदोदकम्। प्रज्ञा० २८१ खेलेज्ज-खेलयेत्। बृह. २३२ आ।
खोद-क्षोदः-इक्षुरसः। जीवा० १९८। जम्बू० ४२ खेलौषधिः- औषधिविशेषः। स्था० ३३२
| खोद्दाहार- मधुभोजिनः भूक्षोदेन वाऽऽहारो येषां ते-क्षोदा
मुनि दीपरत्नसागरजी रचित
[96]
"आगम-सागर-कोषः" [२]