SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] खेडमारी-खेटमारी-मारीविशेषः। भग. १९७ व्यव. २६ आ। खेडय-खेटकं वंशशलाकादिमयम्। जम्बू२०५५ खेत्तोवक्कमे-क्षेत्रोपक्रमः-क्षेत्रस्य परिकर्मआवरणविशेषः। जीवा. १९३। विनाशकरणम्। अनुयो०४८॥ खेडरुवं- खेटरूपम्। भग. १९३। खेतोवसंपदा-उपसम्पदायाः भेदः। निशी० २४१ अ। खेडाउ-क्रीडनकानि। बृह. ४७ आ। खेत्तोवाय-क्षेत्रोपायस्तु लाङ्गलादिना क्षेत्रोपक्रमणे खेडाति-धूलीप्राकारोपेतानि। स्था०८६) भवति उपायभेदः। दशवै०४०। खेडाहारः-खेडग्रामस्य समासन्नो देशः परिभोग्यः खेदियं-खिन्नं-खेदः। क्लेशो वा। उत्त० ३५९। खेडाहारः। सूत्र० ३४३।। खेम-क्षेमं, विषयः। आव० ३४१। क्षेमं खेडिय-खेटितम्। दशवै० १०५ परकृतोपद्रवरहितम्। जीवा० १६०। क्षेमं, खेड्ड-यूतविशेषः जम्बू० २६४१ तदुपद्रवाद्यभावापदनम्। जीवा० २५५। क्षेमं खेड्डा-क्रीडा। आव० ३६० देशसौस्थ्यम्। उत्त० १४५। परचक्रायुपद्रवाभावः। बृह. खेत्त-क्षेत्रं-आकाशम्। अनयो० १८१। प्रज्ञा० ३२६। क्षेत्रं- १५१ अ। लब्धस्य परिपालनं क्षेमः। ज्ञाता० १०३। धान्यवपनभूमिः। प्रश्न. ३९। क्षिप्तचित्तता। आव. खेमंकरः-क्षेमकरः-पञ्चमः कुलकरः। जम्बू०१३ ७३७। क्षेत्रं-धान्यजन्मभूमिः। जम्बू. १४९। औप. ३६। अष्टाशीत्यां महाग्रहे नवषष्टितमः। स्था० ७९। तृतीयः क्षेत्र-ग्रामादि कृषिभूमिर्वा। प्रश्न०१२०१ क्षेत्रं-भौतादि कुलकरः। स्था०५१८ चतुर्थः कुलकरः। सम० १५३। भावितम्। दशवै. ११५। आर्यम्। आव० ३४१। क्षेत्रं-भार्या। क्षेमकरः-अष्टाशीत्यां महाग्रहे सप्तषष्टितमः। जम्बू० स्था० ५१६। यदाकाशखण्डमादित्यः स्वतेजसा ५३५ व्याप्नोति तत्। भग० ३९३ खेमंधर-क्षेमन्धरः षष्ठः कुलकरः। जम्बू. १३२। चतुर्थखेत्तच्छेए-क्षेत्रच्छेदः बुद्ध्याप्रतरकाण्डविभागः। जीवा० | कुलकरः। स्था० ५१८ पञ्चमकलकरः। सम० १५३। ९३ खेम-क्षेम-शिवम्। दशवै. २५८ लब्धस्य च पारपालनं खेत्तते-क्षेत्र भार्या तस्या जातः क्षेत्रजः। स्था० ५१६) क्षेमम्। उत्त० २८३। क्षेमं-राजविड्वरशून्यम्। दशवै. खेत्तपरमाणु-क्षेत्रपरमाणः-आकाशप्रदेशः। भग० ७८८ २२२। सुस्थम्। उत्त० ३१३। व्याध्यभावेन क्षेमत्वम्। खेत्तपलिओवमे-क्षेत्रं-आकाशं तद्धारप्रधानं पल्योपमं उत्त० ५१०। परचक्रायुपद्रवरहितम्। उत्त० ३५१। क्षेमःक्षेत्रपल्योपमम्। अन्यो० १८० गुणोदाहरणे जितशत्रुराज्ञो मन्त्री। आव० ८१९। खेत्तमूढो-जं खेत्तं ण याणाति जम्मि वा खेत्ते | खेम कुसल-क्षेमकुशलः-अनर्थानुद्धवानर्थप्रतिघातरूपः। मुज्झत्ति रातो वा परसंथारं अप्पणो मण्णति। निशी. ज्ञाता०८९। ४१ आ। खेमते-क्षेमकः-अन्तकृद्दशानां षष्ठवर्गस्य खेत्तवत्थु-इह क्षेत्रमेव वस्तु क्षेत्रवस्तु, क्षेत्रं च वास्तु च पञ्चममध्ययनम्। अन्त०१८ क्षेमकःगृहं क्षेत्रवास्तु। उपा०४॥ गाथापतिविशेषः। अन्त०२३ खेत्तवासी-क्षेत्रवर्षी-पात्रे दान श्रुतादीनां निक्षेपकः। स्था० | खेमपया-क्षेपमदानि-रक्षणस्थानानि। आचा०४३०| २७० खेमपुरा- खेमपुरा, राजधानी। जम्बू० ३४५) खेत्ताणि-क्षेत्राणि-क्षेत्रोपमानि पात्राणि। उत्त० ३६१। | खेमपुरीओ-महाविदेहे विजयराजधानी। स्था० ८० खेत्तातिक्कंत-क्षेत्रातिक्रान्तः-क्षेत्रं सूर्यसम्बन्धि तापक्षेत्रं | खेमल्लो-क्षेमिलो नाम शक्नज्ञाता। आव० १९७९ दिनमित्यर्थः, तदतिक्रान्तः तस्य आहारः। भग० २९२। खेमा-क्षेमानाम्ना राजधानी। जम्बू० ३४४१ क्षेमाणिखेत्ताविचीमरणं-क्षेत्रावीचिमरणं-अवीचिमरणस्य परकृतोपद्रवरहितानि। जम्बू०७६। प्रज्ञा० ८६। क्षेमा दवितीयो भेदः उत्त. २३१| अशिवाभावात्। औप० २। खेत्ते-क्षेत्रिके-क्षेत्रस्वामिनि, गणावच्छेदके आचार्ये वा। | खेमाओ-महाविदेहे विजयराजधानी। स्था०८० मुनि दीपरत्नसागरजी रचित [95] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy