Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
गंगापवायद्दहे गड़गाप्रपातग्रहःहिमवद्वर्षधरपर्वतोपरिवर्त्तिपद्म-ह्रदस्य पूर्वतोरेण निर्गत्य क्रमेण यत्र प्रपतति सः । द्रहविशेषः स्था० ७४१ गंगायडं गड्गातटम् आ०६८
गंगावत्तणकूडे - गङ्गावर्तननाम्नि कूटे। जम्बू• २९०१ गंगावालूआ- गङ्गावालूका गङ्गापुलिनगतधूली। अनुयो० १९२ |
आगम- सागर - कोषः ( भाग :- २)
गंगे - पाश्र्वपत्यः । भग० ४३९ ।
गंगेय भगवत्यां नवमशतके द्वात्रिंशत्तम उद्देशकः ।
-
भग० ४२५ | गङ्गापत्यः । ज्ञाता० २०८
गंगेया- अणगारविशेषः । भग० ४५५ ६१७
गंछिय— कारुजातिविशेषः । जम्बू० १९४ ।
गंज- गुच्छविशेषः । प्रज्ञा० ३२ भग० ८०३ | गञ्जः भोज्यविशेषः । प्रश्न ० १५३ |
गंजसाला - जत्थ घण्णं दलिज्जति सा गंजसाला । गंजाजवा जत्थ अच्छंति सा गंजसाला | निशी० २७२
आ।
गंजा - जवा । निशी० २७२आ।
गंठ- ग्रन्थः शब्दसंदर्भः जीवा० २५५
गंठि ग्रन्थिः कार्षापणादिपुट्टलिका ऑफ स पर्वभङ्गस्थानं वा आचा० ५९ | पर्वग्रन्थिः । जीवा० ३५५१ ग्रन्थिघनो रागद्वेषपरिणामः। उत्त॰ ६५४। गंठिगो- ग्रन्थिकः- ग्रन्थिकसत्त्वः, ग्रन्थिभेदं कर्तुमसमर्थः । सूत्र. ३७३३
गठिछेयओ - ग्रन्थिच्छेदकः । आव० ७०४ | गंठिभेए- ग्रन्थिं द्रव्यसम्बन्धिनं भिन्दन्तिघुघुरकाद्विकर्ति-कादिना विदारयन्तीति ग्रन्थिभेदाः । उत्त० ३१२
गठिभेओ- ग्रन्थिभेद:- चौरविशेषः प्रश्नः ३८८ गठिभेयणो - घुघुरादिना यो ग्रन्थीः छिन्दति सः ग्रन्थिभेदकः । विपा० ५६ ॥
गंठिम- ग्रन्थिमं ग्रन्थनेन निष्पन्नं मालावत्। प्रश्नः १६०| ग्रन्थिमं-यत्सूत्रेण ग्रथितम् । जम्बू० १०४॥ यद् ग्रथ्यते सूत्रादिना ग्रन्थिमम्। ज्ञाता० ५६। गठियसत्ता- ग्रन्थिगसत्त्वाः- ये यन्थिप्रदेशं गत्वापि तद् भेदा- विधानेन न कदाचिदुपरिष्टाद् गन्तारः ते चाभव्या एव । उत्त० ६४५ |
मुनि दीपरत्नसागरजी रचित
[Type text]
गंठी- ग्रन्थिं - पर्व, सामान्यतो भङ्गस्थानम् । बृह० १६१ आ। ग्रन्थिपिहितम् । बृह० ८३आ। आव० ८४५| गुल्मविशेषः । प्रज्ञा० ३२ ॥ ग्रन्थिः पर्व, सामान्यतो भड़गस्थानं वा प्रज्ञा० ३६ |
गंड- वराङ्गः । जीवा० २१३१ पिण्ड १५४ पुरस्सरः प्रज्ञा० २५४ | जीवा० २८२॥ काण्डं समूहः, गण्डो वा दण्डः । ज्ञाता० १२५| गडु। उत्त० ३३८ । गण्डः कपोलः । भग० १७४ | गंडमाला | निशी० १८९ अ । व्रणविशेषः । सूत्र० ९८ गण्डं-अपद्रव्यम्। सूत्र० १४८। वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं तदस्यास्तीनि गण्डीगण्डमालावा-न्। प्रश्र्न० १६१ | गोलम् । जम्बू० ४२३ | व्याधिविशेषः । आव० ६२३ | गण्डम् । आव० ८२० | गण्ड:हस्तः । भग० ३१३ | स्तना । निशी० १८० अ । कपोलः । आचा० ३८ प्रज्ञा० ८८। गण्डः कपोलैकदेशः । प्रज्ञा० १०१ | अमिलनचामरदण्ड । भग० ४८० | गण्ड:गण्डीपदश्चतुष्पद-विशेषः । जीवा• ३८१ कपोलः जीवा १६२| वारगः। जम्बू० ५७। स्तनः कुचः । पिण्ड० १२२| निशी १२८८
गंडइया - गण्डिका-नदीविशेषः आव० २१४
गंडओ - मरूकः । आव० ३७२ दंडपती । निशी० १५८ आ । गण्डकः नापितः । उद्घोषणाकारकः। ओघ० २०२१ गंडग - गंडकः - श्रवणे दृष्टान्तः । ग्रहणकाले प्राप्ते
[98]
दृष्टान्तः । आव० ७४५ |
गंडथणी- उण्णयथणी । निशी० ९४ अ
गंडभाग:- कपोलदेशः । जीवा० २७31
गंडमाणिया- गण्डयुक्ता माणिका । राज० १४९। गंडय - वनजीवाः । मरण० ।
गंडरेहा- गण्डरेखा- कपोलपाली । जम्बू० ११५ प्रश्न० ८४ | गंडलीतोकाउं खण्डीकृत्य उत्त० २१९ ॥
गंडलेहा- गण्डलेखा-कपोलपाली । जीवा० २७६ । कपोलपवल्ली। औप० १३। कपोलविरचितमृगमदादिरेखा ।
ज्ञाता० १३ |
गंडच्छासु- गण्ड-गडु, इह चोपचितपिशितपिण्डरूपतया गलत्पूतिरुधिरार्द्रतासम्भवाच्च तदुपमत्वाद्गण्डे कुचावुक्तौ ते वक्षसि यासां तास्तथाभूतास्तासु । उत्तः
२९७
गंडवाणिया- गण्डपाणिका-वंशमयभाजनविशेष एव यो
*आगम - सागर- कोषः " [२]

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200