________________
[Type text]
गंगापवायद्दहे गड़गाप्रपातग्रहःहिमवद्वर्षधरपर्वतोपरिवर्त्तिपद्म-ह्रदस्य पूर्वतोरेण निर्गत्य क्रमेण यत्र प्रपतति सः । द्रहविशेषः स्था० ७४१ गंगायडं गड्गातटम् आ०६८
गंगावत्तणकूडे - गङ्गावर्तननाम्नि कूटे। जम्बू• २९०१ गंगावालूआ- गङ्गावालूका गङ्गापुलिनगतधूली। अनुयो० १९२ |
आगम- सागर - कोषः ( भाग :- २)
गंगे - पाश्र्वपत्यः । भग० ४३९ ।
गंगेय भगवत्यां नवमशतके द्वात्रिंशत्तम उद्देशकः ।
-
भग० ४२५ | गङ्गापत्यः । ज्ञाता० २०८
गंगेया- अणगारविशेषः । भग० ४५५ ६१७
गंछिय— कारुजातिविशेषः । जम्बू० १९४ ।
गंज- गुच्छविशेषः । प्रज्ञा० ३२ भग० ८०३ | गञ्जः भोज्यविशेषः । प्रश्न ० १५३ |
गंजसाला - जत्थ घण्णं दलिज्जति सा गंजसाला । गंजाजवा जत्थ अच्छंति सा गंजसाला | निशी० २७२
आ।
गंजा - जवा । निशी० २७२आ।
गंठ- ग्रन्थः शब्दसंदर्भः जीवा० २५५
गंठि ग्रन्थिः कार्षापणादिपुट्टलिका ऑफ स पर्वभङ्गस्थानं वा आचा० ५९ | पर्वग्रन्थिः । जीवा० ३५५१ ग्रन्थिघनो रागद्वेषपरिणामः। उत्त॰ ६५४। गंठिगो- ग्रन्थिकः- ग्रन्थिकसत्त्वः, ग्रन्थिभेदं कर्तुमसमर्थः । सूत्र. ३७३३
गठिछेयओ - ग्रन्थिच्छेदकः । आव० ७०४ | गंठिभेए- ग्रन्थिं द्रव्यसम्बन्धिनं भिन्दन्तिघुघुरकाद्विकर्ति-कादिना विदारयन्तीति ग्रन्थिभेदाः । उत्त० ३१२
गठिभेओ- ग्रन्थिभेद:- चौरविशेषः प्रश्नः ३८८ गठिभेयणो - घुघुरादिना यो ग्रन्थीः छिन्दति सः ग्रन्थिभेदकः । विपा० ५६ ॥
गंठिम- ग्रन्थिमं ग्रन्थनेन निष्पन्नं मालावत्। प्रश्नः १६०| ग्रन्थिमं-यत्सूत्रेण ग्रथितम् । जम्बू० १०४॥ यद् ग्रथ्यते सूत्रादिना ग्रन्थिमम्। ज्ञाता० ५६। गठियसत्ता- ग्रन्थिगसत्त्वाः- ये यन्थिप्रदेशं गत्वापि तद् भेदा- विधानेन न कदाचिदुपरिष्टाद् गन्तारः ते चाभव्या एव । उत्त० ६४५ |
मुनि दीपरत्नसागरजी रचित
[Type text]
गंठी- ग्रन्थिं - पर्व, सामान्यतो भङ्गस्थानम् । बृह० १६१ आ। ग्रन्थिपिहितम् । बृह० ८३आ। आव० ८४५| गुल्मविशेषः । प्रज्ञा० ३२ ॥ ग्रन्थिः पर्व, सामान्यतो भड़गस्थानं वा प्रज्ञा० ३६ |
गंड- वराङ्गः । जीवा० २१३१ पिण्ड १५४ पुरस्सरः प्रज्ञा० २५४ | जीवा० २८२॥ काण्डं समूहः, गण्डो वा दण्डः । ज्ञाता० १२५| गडु। उत्त० ३३८ । गण्डः कपोलः । भग० १७४ | गंडमाला | निशी० १८९ अ । व्रणविशेषः । सूत्र० ९८ गण्डं-अपद्रव्यम्। सूत्र० १४८। वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं तदस्यास्तीनि गण्डीगण्डमालावा-न्। प्रश्र्न० १६१ | गोलम् । जम्बू० ४२३ | व्याधिविशेषः । आव० ६२३ | गण्डम् । आव० ८२० | गण्ड:हस्तः । भग० ३१३ | स्तना । निशी० १८० अ । कपोलः । आचा० ३८ प्रज्ञा० ८८। गण्डः कपोलैकदेशः । प्रज्ञा० १०१ | अमिलनचामरदण्ड । भग० ४८० | गण्ड:गण्डीपदश्चतुष्पद-विशेषः । जीवा• ३८१ कपोलः जीवा १६२| वारगः। जम्बू० ५७। स्तनः कुचः । पिण्ड० १२२| निशी १२८८
गंडइया - गण्डिका-नदीविशेषः आव० २१४
गंडओ - मरूकः । आव० ३७२ दंडपती । निशी० १५८ आ । गण्डकः नापितः । उद्घोषणाकारकः। ओघ० २०२१ गंडग - गंडकः - श्रवणे दृष्टान्तः । ग्रहणकाले प्राप्ते
[98]
दृष्टान्तः । आव० ७४५ |
गंडथणी- उण्णयथणी । निशी० ९४ अ
गंडभाग:- कपोलदेशः । जीवा० २७31
गंडमाणिया- गण्डयुक्ता माणिका । राज० १४९। गंडय - वनजीवाः । मरण० ।
गंडरेहा- गण्डरेखा- कपोलपाली । जम्बू० ११५ प्रश्न० ८४ | गंडलीतोकाउं खण्डीकृत्य उत्त० २१९ ॥
गंडलेहा- गण्डलेखा-कपोलपाली । जीवा० २७६ । कपोलपवल्ली। औप० १३। कपोलविरचितमृगमदादिरेखा ।
ज्ञाता० १३ |
गंडच्छासु- गण्ड-गडु, इह चोपचितपिशितपिण्डरूपतया गलत्पूतिरुधिरार्द्रतासम्भवाच्च तदुपमत्वाद्गण्डे कुचावुक्तौ ते वक्षसि यासां तास्तथाभूतास्तासु । उत्तः
२९७
गंडवाणिया- गण्डपाणिका-वंशमयभाजनविशेष एव यो
*आगम - सागर- कोषः " [२]