SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] गण्डेन-हस्तेन गृह्यते डल्लातो लघुतरः। भग० ३१३।। यक्षः। उत्त० ३५६। गंडविव्वोयणे-सुपरिकर्मितगण्डोपधानम्। भग० ५४०। गंडीपद-व्याधिविशेषः। आचा० ३९०| चतुष्पदभेदः। सम० गंडशैलः- ग्रावाणः। नन्दी. १५३| १३५ गंडसेल-गण्डशैलः-उपलः। उत्त०६८९| गंडीपदा- गण्डीव-सुवर्णाकाराधिकरणीस्थानमिव पदं येषां गंडा- गण्डीपदविशेषः। प्रज्ञा०४५ ते गण्डीपदाः-हस्त्यादयः। प्रज्ञा०४५ गंडाग- गण्डको-नापितः। आचा० ३२७ गंडीपया- गण्डीपदाः हस्त्यादिकाः। जीवा० २८1 गण्डीपद्मगंडाति-रोगविशेषः। निशी. १८८ आ। कर्णिका तदवृत्ततया पदानि येषां ते गण्डीपादाःगंडिआ- गण्डिका-सुवर्णकाराणामधिकरणी (अहिगरणी) गजादयः। उत्त०६९९। स्थापनी। दशवै० २१८१ गंडीपोत्थगो-दीहो बाहल्लपहत्तेण तुल्लो चउरंसो गंडिक- गंडिकानुयोगः-यस्तु कुलकरादिवक्तव्यता गंडीपोत्थगो। निशी० ६०आ। गोचरः स गण्डिकानुयोगः। स्था० २००८ | गंडीव-सुवर्णकाराधिकरणीस्थानामिव। प्रज्ञा० ४५) गंडिया- गण्डिका-खण्डविशेषः। भग० ७०५। एकवक्तव्य- | गंडुवहाण- गण्डोपधानम्। अप्रतिलेखितदूष्यपञ्चके तार्थाधिकारानुगता वाक्यपद्धतयः गण्डिकाः। सम. तृतीयो-भेदः। आव०६५२ गण्डोपधानम्। स्था० २३४। १३२। एकार्थाधिकारा ग्रन्थपद्धतिः। नन्दी० २४२। गंड़वहाणिगा-उवहाणगस्सोवरिगंडपदेसे जा दिज्जति सा सुवण्णगारस्स भन्नइ, जत्थुसुवण्णगं कुट्टेइ। द० १११। | गंडुवहाणिगा। निशी० ६१ अ। गंडियाणुयोगे- इक्ष्वादीनां पूर्वापरपरिच्छिन्नो मध्यभागो | गंडूकः- पुष्पमलम्बूसकः। जीवा० २५३। गण्डिका गण्डिकेव गण्डिका-एकार्थाधिकारा गंडूपदः- पृथिव्याश्रितो जीवविशेषः। आचा. ५५ ग्रन्थपद्धतिः, तस्या अनुयोगो गण्डिकानयोगः। नन्दी. गंडूयलगा-द्वीन्द्रियजन्तुविशेषः। प्रज्ञा०४१। जीवा० ३१| २४२। भरतनरप-तिवंशजानां गंडूलया-अलसाः। प्रश्न० २४१ निर्वाणगमनानुत्तरविमानवक्तव्यता व्याख्यानग्र-न्थः। गंडोवहाणं- गण्डोपधानं-गलमसूरिका। बृह. २२० । स्था० ४९१। गंडोवहाणियाओ- गण्डोपधानिकाः-गल्लमसूरिकाणि। गंडी- गण्डी-गण्डमालावान्। प्रश्न. १६१। जम्बू० २८५ अहिकरणविशेषः। निशी. २२अ। गंत- गत्वा। उत्त० ५९७। भग० ९३। वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं, गंतव्वं- गन्तव्यं युगमात्रभून्यस्तदृष्टिनेत्यर्थः। ज्ञाता० तदस्यास्तीति गण्डी। आचा. २३४| गण्डमस्यास्ती-ति । ६१| गण्डी गण्डमालादि। निशी. १४८ अ। गण्डम-स्यास्तीति | गंतपच्चागता-उपाश्रयान्निर्गतः सन्नेकस्यां गृहपकतौ गण्डी गण्डमालावान्। आचा. २३३। गण्डम-स्यास्तीति भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् गण्डी। यदिवोच्छनगल्फपादः स गण्डी। आचा० ३८९। पुनःद्वितीयायां गृहपकतौ यस्यां भिक्षते सा गत्वा सुवर्णकारादीनामधिकरणी गण्डिका तदवत्पदानि येषां प्रत्यागता, गत्वा प्रत्यागतं यस्यामिति च। स्था० ३६५। ते तथा ते हस्त्यादयः। स्था० २७३। निशी. १८१ अ। निशी. १२॥ पञ्चपुस्तके प्रथमः। स्था० २३३। पद्मकर्णिका। उत्त० गंतुकाम-योज्यमानम्। बृह० ७९ आ। ६९९। तुल्यबाहल्यपृथक्त्वं पुस्तकम्। बृह० २१९ आ। गंतुकामा- गन्तुकामः यः सदैव गन्तमना व्यवतिष्ठते। गण्डीपुस्तकं। यद् बाहल्यपृथक्त्वैस्तुल्यं दीर्घम्। आव० | | आव० १०० ६५२। गच्छति-प्रेरितः प्रतिपथादिना डीयते च कर्दमानो गंत्रिका- यग्यविशेषः। आचा०६० विहायो गमनेनेति गण्डिः। दुष्टा,वो दुष्टगोणो वा। । गंत्रीढञ्चनकं- इड्डरम्। भग० ३१३। उत्त०४९ गंथ- ग्रन्थः ज्ञानादिः। स्था० ४६५। परिग्रहम्। बृह. १३५ गंडीतेंदुगो- गण्डीतिन्दुकः-वाणारस्यां तिन्दुकयक्षायतने | अ। ग्रथ्यते-बध्यते कषायवशगेनात्मनेति ग्रन्थः। अथवा मुनि दीपरत्नसागरजी रचित [99] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy