________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
७१३
ग्रथ्नाति-बध्नात्यात्मानं कर्मणेति ग्रन्थः। उत्त० २६० | सुरभिगन्धकषायद्रव्यपरिक-र्मिता लघुशाटिका। जम्बू विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः। अन्यो० ३८1 ग्रन्थः-अष्ट १७५,४२० प्रकारकर्मबन्धः। आचा० ३८1 सूत्रकृताङ्गस्य प्रथम-श्रुत- | गंधकासाइए- गन्धप्रधानया कषायरक्तया स्कन्धे चतुर्दशमध्ययनम्। सम० ३१ आव०६५१। शाटिकयेत्यर्थः। भग०४७७ ग्रन्थः-शालकादिसम्बद्धस्तद्भार्या तत्पुत्रादिः। प्रश्न. गंधकासाई- गन्धप्रधाना कषायेण रक्ता शाटिका १४० ग्रन्थः-ग्रथ्यतेऽनेनास्मादस्मिन्निति वाऽर्थ इति | गन्धकषायी। उपा०४। ग्रन्थः। आव० ८६। ग्रन्थः-सूत्रकृताङ्गस्य
गंधगृहणेन-पूतिर्गह्यते। आचा० १३११ चतुर्दशमध्ययनम्। उत्त०६१४। द्रव्य-भावभेदभिन्नः। | गंधचंगेरी-भाजनविशेषः। जीवा० २३४। इह तु ग्रन्थं द्रव्यभावभेदभिन्नं यः परि-त्यजति शिष्य | गंधजुत्ती- गन्धानां-गन्धद्रव्याणां श्रीखण्डादीनां आचारदिकं वा ग्रन्थः योऽधीतेऽसो अभिधी-यते। ल्हसणादीनां च युक्तयो गन्धय्क्तयः। उत्त० ३० आदानपदाद् गुणनिष्पन्नत्वाच्च ग्रन्थः। सूत्र० २४१।। गंधट्टए- गन्धाट्टकः-गन्धद्रव्यक्षोदः। स्था० ११७। गन्धद्रगंथा- ग्रन्थात्-महतो द्रव्यव्ययात्। आचा० २७२। व्याणामुपलकुष्ठादीनां अइओ' त्ति चूर्णं गोधूमचूर्णं वा गंथिअसत्ता- ग्रन्थिकसत्त्वाः-अभिन्नग्रन्थयः। उत्त० गन्ध-युक्तम्। उपा० ३।।
गंधणा- गन्धना-अमानी सर्पः। सर्पजातिविशेषः। दशवै. गंथिभेयग- ग्रन्थिभेदकाः-न्यासकान्यथाकारिणः ३७। गन्धना-सर्पजातिविशेषः। उत्त०४९५१ घुर्घका-दिना वा ये ग्रन्थीन् छिन्दन्ति। ज्ञाता० २३९। गंधद्धणि- गन्धघ्राणिः-यावद्भिर्गन्धपुदगलैर्घाणेन्द्रियस्य गंथिम- ग्रन्थः-सन्दर्भः सूत्रेण ग्रन्थनं तेन निर्वृत्तं तृप्ति-रूपजायते तावती पुद्गलसंहतिरूपचाराद् ग्रन्थिमं मालादि। स्था० २८६। ग्रन्थिम-ग्रन्थननिवृत्त गन्धघ्राणिः। जम्बू. ३०| गन्धस्तेन या घ्राणिः-तृप्तिः सूत्रग्रथित-मालादि। भग०४७७। कौशलातिशयाद् गन्धघ्राणिः-गन्धो-त्कर्षः। ज्ञाता० २६। ग्रन्थिसमुदाय-निष्पादितं रूपकम्। अनुयो० १३। सुरभिगन्धगुणः। तृप्तिहेतुः। ज्ञाता० १२६) ग्रन्थनं-ग्रन्थस्तेन निर्वृत्तं ग्रन्थिमम्। जीवा० २५३। यावद्भिर्गन्धपुद्गलैर्गन्धविषये गन्धघ्राणिरूपजायते यत्सूत्रेणग्रथितम्। जीवा० २६७। ज्ञाता० १८०
तावती गन्धपुदगलसंहतिरूपचारात् गंथी- ग्रन्थिः -या दवरकस्यादौ बध्यते। जीवा० २३७) गन्धघ्राणिरित्युच्यते। राज०७ यावद्भिर्गन्धपद गंथेहि- ग्रन्थैः-अङ्गानङ्गप्रविष्टैः। आचा० २९१। गलैर्गन्धविषये घ्राणिरूपजायते तावती गन्धपद गंधगं- गन्धाङ्गम्। उत्त० १४२
गलसंहतिरूपचाराद गन्धघ्राणिः। जीवा. १८९। गंध- गन्धः-विशोधिकोटिरूपः। सुत्र. १४५ गन्धः-कोष्ठ- | गंथपलिआमं- गंधाम-गंधपलिआमं अंवयं आदिसद्दातो पुटादिलक्षणः। आव० १२९। गन्धः वासादिः। जम्बू मात-लंगं वा पक्कं अण्णेसिं आमयाणं मज्झे छब्भति ४११। गन्धः-गन्धाङ्गम्। जीवा० १३६ गन्धः-गन्धवा- तस्स गंधेणं तं अण्णे आमया पच्चंति जं तत्थ ण सादिः। जीवा० २४४। वासः। जीवा० २४५। गन्धः-पट- पच्चंति तं गंधामं भण्णति। निशी० १२५ आ। वासादिः। पिण्ड० ९६। आमोदः। उत्त. ३६९। गन्ध्यते- यदपक्वफलं तत् गंधपर्यायाम। बृह. १४३ आ। आघ्रायत इति गन्धः। अनुयो० ११०| गन्धाः -वासाः। | गंधपुडियाइ- गन्धपुटिकादि। आव० १९८१ जम्बू. १९१। विशुद्धकोटिः। बृह. ५१ अ।
गंधपुलागं- विकटपलांडुलसुणादिन्युत्कटगन्धिः। बृह० नासिकेन्द्रियम्। गन्ध्यते-आघ्रायते शुभोऽशुभो वा २११। गन्धोऽनेनेति गन्धः। प्रज्ञा० ४९९। गन्धः
| गंथप्पिओ- गन्धप्रियः घ्राणेन्द्रियदृष्टान्ते कुमारविशेषः। कोष्ठपुटपाकः। भग. २००। कोष्ठपटादिः। दशवै. ९१।। आव०४०१| निशी० ११७ अ। गंधकासाइ-गन्धकाषायी। आव० १२३।
गंधमादण- गन्धमादनः-गजदन्तकगिरिविशेषः। प्रश्न. गंधकासाइआ- गन्धकाषायिकी
११६ पर्वतविशेषः। स्था०६८, ३२६।
मुनि दीपरत्नसागरजी रचित
[100]
"आगम-सागर-कोषः" [२]