Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
कुब्जः-वक्रजङ्घः। प्रश्न० २५ | कुब्जं ग्रीवाद हस्तपादयोश्चतुरस्र लक्षणयुक्तं
आगम- सागर - कोषः ( भाग :- २)
सङ्क्षिप्तविकृतमध्यम् । भग० ६५० | खुज्जत्तं कुब्जत्वं वामनलक्षणम्। आचा० १२० खुज्जबोरी कुब्जबदरी ओघ० १०० | खुज्जसंठाण- ग्रीवाहस्तपादाश्च समचतुरस्र लक्षणयुक्ता यत्र संक्षिप्तं विकृतं च मध्ये कोष्ठं तत् कुब्जसंस्थानम् ।
सम० १५० |
खुज्जा- कुब्जा आव• ६४ निशी० २७७ अ। कुब्जा कुब्जिकाः वक्रजङ्घाः । जम्बू० १९९॥ ज्ञाता० ४१| खज्जियं कुब्जं पृष्ठादावस्यास्तीति कुब्जी। आचा०
२३३|
खुहं त्रुटितम् आव. १४९| खुट्टिमा गान्धारस्वरस्य द्वितीया मूर्छना जीवा० १९३ | खुटुं • रयणिपमाणातो जं आरतो तं । निशी० २१९ | खुड्डत - कीडंत | निशी० ११५अ ।
खुड्ड - क्षुल्लः- लघुः । जीवा० २००१ क्षुद्रः बालः - शीलहीनो वा पार्श्वस्यादि । उत्त० ४७% बालो। निशी० ६८ आ क्षुल्लः। ओघ० १६० ।
खुड्डइ त्रोटयति। भग० ६६८
खुड्डए क्षुल्लकः । आव० १९५
खुइडका भूषणविधिविशेषः । जीवा० २६८ खुड्डखुड्डगा- क्षुल्लक्षुल्लका अतिलघवः आयताश्च । जम्बू. ४४
खुड्ड (खंड) गं - मुद्रिका । आव० ४१८ |
खुड्डग - मुद्रिका। आव० ६७१| आव० ४१७। क्षुल्लकःद्रव्यभावबालः । दशवै० १९५१ क्षुल्लकः, हास्ये दृष्टान्तः ॥ आव० ४०४ । क्षुल्लकः लघुः बालकः । उत्त० १०२ ॥ खुड्डगकुमारो - क्षुल्लककुमार, योगसंग्रहे अलोभोदाहरणे कण्डरीकयुवराजपत्नीयशोभद्रायाः साध्व्यवस्थायां जातपुत्रः । आव० ७०१ |
खुड्डगगणी क्षुल्लकगणी, क्षुल्लकाचार्यः व्यव० २३७
आ
खुड्डति प्रोटयति। भग० ६६७
खुड्डपाणा- क्षुद्रा- अधमा अनन्तरभवे सिद्ध्यभावात् प्राणा-उच्छ्वासादिमन्तः क्षुद्रप्राणाः स्था० २७३॥ खड्डय- क्षुद्रका वयसा श्रुतेन वाऽव्यक्ताः सम० ३६ |
मुनि दीपरत्नसागरजी रचित
[Type text]
खुड्डाग अङ्गुलीयकैः । भग० ४५९ । क्षुल्लकः । दशवै० ६१। क्षुद्रकं अड्गुलीयकाकविशेषः । जम्बू. १०५ अङ्गुलीयकम्। ज्ञाता० २७|
[93]
खुड्डलए स्वल्पकुटीरकः । ओघ० ४९। क्षुल्लकः । आव ३८८० ओ० १६०
खुड्डा- क्षुद्रा:- अखातसरस्यः । जम्बू• ५०] लघवः । जीवा० १९७| क्षुल्लं लघु स्तोकं च जीवा० ४४२१ क्षुद्रा:- अधमाः | क्रूराः । स्था० ३६६ | खुड्डागंभवग्गहणं– क्षुल्लकभवग्रहणं-षट्
पञ्चाशदधिकावलिकाश-सद्वयप्रमाणं समयोनम् ।
जीवा० ४३४१
खुड्डागंसव्वओअहं क्षुद्रिकासर्वतोभद्रं क्षुद्रिकामहत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रासमसङ्ख्येति सर्वतो भद्रा तपोविशेषः । अन्त० २९| खुड्डागं सीहनिक्कीलियं क्षुल्लकं सिंहनिष्क्रीडतं वक्षमाणम-हद-पेक्षया क्षुल्लकं ह्रस्वं सिंहस्य निष्क्रीडितं विहीतंगमन-मिति, तपोविशेषः । अन्त० २८१ खुड्डाग- क्षुल्लक:- लघुः जीवा. १७७l क्षुल्लकः हस्वः । प्रज्ञा० ५९९ | ज्ञाता० ११६ |
खुड्डागनियंठ क्षुल्लकनिर्यन्थीमय, उत्तराध्ययनेषु
षष्ठः । भग० २५५|
खुड्डागपयरेसु क्षुल्लकप्रतरयोः सर्वलघुप्रदेशप्रतरयोः ।
भग० ६०७ |
खुड्डागभवग्गहणं- क्षुल्लं लघु स्तोकं च क्षुल्लमेव क्षुल्लकं एकायु ष्कसंवेदनकालो भवस्तस्य ग्रहणं भवग्रहणं क्षुल्लकं च तद्-भवग्रहणं च क्षुल्लकभवग्रहणम् जीवा० ४४२ |
| खुड्डागसीहनिक्कीलियं क्षुल्लकसिंहनिक्रीडितं वक्ष्यमाणमहा-सिंहनिक्रीडितापेक्षया क्षुल्लकं सिंहनिक्रीडितं सिंहगमनं तदिव यत्तपस्तत् । औप- ३०| ज्ञाता० १२२॥
खुडियदुवारिया क्षुद्रद्वाराः सङ्कटद्वाराः । आचा.
३२९|
खुइडिया- क्षुद्रिकाः लध्व्यः आचा० ३७० खुड्डियाओ- क्षुल्लिकाः लघवः । जीवा० १९७५ अखातसरस्यस्ता एव लघ्व्यः क्षुल्लिकाः । जम्बू• ४१॥ खुड्डीय क्षुल्लकी निशी० १३२ आ
"आगम- सागर-कोषः " [२]

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200