Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 91
________________ [Type text) खिंसणा खिंसना-तान्येव लोकसमक्षम्। औप० १०३ परिभवः । ओघ २१५ पुणोरद्धणियस्स भवइ थभा उ काहो उ वा हवेज्जा दश० १४० | लोकसमक्षमेव जात्यादयुद्घट्टनम् । अन्तः १८ खिंसणिज्ज- खिंसनीयो जनमध्ये जाता० ९६| खिसंति- परस्परस्याग्रतः तद्दोषकीर्तनेन । ज्ञाता० १४९ । खिंसति- खरण्टयति। बृह० ९८ आ । निन्दति। निशी० १०६ अ आव० ७९९ । स्वसमक्षं वचनैः कुत्सन्ति । भग १६६ | आगम- सागर - कोषः (भाग:-२ ) खिंसह - खिंसत, जनसमक्षं निन्दत। भग० २१९ | खिंसा - जुगुप्सा. -जुगुप्सा असमीक्षितभाषिणम् ओघ० ५३ ॥ खिंसिज्जमाणो - निन्द्यमानः | आव० ८६३ | खिंसितं जन्मकर्मादयुद्घट्टनतः स्था० ३७१। खिंसितवयणे जन्मकर्माद्युद्घट्टनवचनम् । स्था० ३७०१ खिंसिय- खिंसितः निन्दापुरस्सरं शिक्षितः । व्यव० १६९ | खिइ- क्षितयः-धर्माया ईषत्प्राग्भारावसाना अष्टौ भूमयः । आव ० ६०० | खिड्पइट्ठिअं- क्षितिप्रतिष्ठितं नगरविशेषः । आव० ११६ । खिड्पइडितं - जितशत्रुराजधानी | निशी० ६८ आ खिङ्गपट्ठियं क्षितिप्रतिष्ठितं द्रव्यव्युत्सर्गोदाहरणे प्रसन्नचन्द्र-राजधानी । आव० ४८७ । आत्मसंयमविराधानदृष्टान्ते जित-शत्रुनगरम् । आव ० ७३२ | नगरविशेषः । उत्त० ३१५ आव० ३७० | मगधाया मूलराजधानी। उत्त० १०५ | द्रव्यव्युत्सर्गे नगरम् । आव ० ७२० / खिइपतिट्ठियं - क्षितिप्रतिष्ठितं-नगरविशेषः । उत्त० ३०४ | आव० ३८८ खिइपदिडिअं- क्षितिप्रतिष्ठितं नगरविशेषः । आव० ११५ ॥ खिज्जणिया खेदक्रिया जाता० ३०५ खिण्ण श्रान्तः। निशी ९९ अ खिति- क्षिति-क्षितिप्रतिष्ठितं, योगसंग्रहे शिक्षादृष्टान्ते नगरम्। अपरनाम चणकपुरं वृषभपुरं राजगृहं च। आव ६७० | खितिखाणतो- उड्डमादी निशी. ४४ आ खितिपतिट्ठिय- जितशत्रुराजधानी निशी० ३५१ आ । खित्त क्षेत्रं- आकाशम्। अनुयो० १८१। क्षिप्तं व्याप्तम्। राय० २८१ क्षियन्ति निवसन्ति तस्मिन्निति क्षेत्र मुनि दीपरत्नसागरजी रचित [Type text] आकाशम्। उत्त॰ ६४५| क्षेत्रं शस्योत्पत्तिभूमिः । आव ० ८२६। क्षेत्र यदाकाशखण्डं सूर्यः स्वतेजसा व्याप्नोति तत् । जम्बू० ४५९१ इन्द्रकीलादिवर्जितं ग्रामनगरादि । बृह० २६अ। क्षियन्ति निवसन्त्यस्मिन्निति क्षेत्रंयामारामादि सेतुकेतूभयात्मकं वा उत्त० १८८१ खित्तचित्त- क्षिप्तचित्तः पुत्रशोकादिना नष्ठचितः । स्था० ३०५ | शोकेन । स्था० ३१५ | खित्तचित्ता- क्षिप्तं नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्त-चित्ता। बृह॰ २३० आ । अपमानतया क्षिप्तंनष्टं चित्तं यस्याः सा क्षिप्तचित्ता। बृह० २१०अ अपमानेनोन्मत्ता। बृह० २१०अ | खित्तवत्थुपमाणाइक्कमे क्षेत्र- शय्योत्पत्तिभूमिः, वास्तु अगारं, क्षेत्रवास्तूनां प्रमाणातिक्रमः क्षेत्रवस्तुप्रमाणातिक्रमः । आव• ८२५ - खिद्यमानार्थतया प्रयोजनम्। आचा० १०६ । खिन्नो- खिन्नः विषण्णः । प्रश्न० ६२ खिप्पंतो- क्षिप्यन् प्रतीक्षमाणः। दशवै० ५७| खिप्पामेव शीघ्रमेव ज्ञाता० ३२ खिलभूमी- खिलभूमिः, हलैरकृष्टा भूमिः । प्रश्न० ३९ ॥ खिलीभूय खिलीभूतं- अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यं निकाचितमित्यर्थः । भग० २५१। खिल्लरं पल्वलम् । आव• ५६६ खिल्लरबंधे - गोण्यदे | निशी० १८ अ । खिल्लिउं - क्रीडितम् । आव० ५६६ । खिवेमाणे- क्षेपयन् प्रेरयन्। ज्ञाता० ८५| खीणकसातो क्षीणकषायः । उत्त- २५७ खीणभोगी- भोगो जीवस्य यत्रास्ति तद्भोगी शरीरं तत्क्षीणं तपोरोगादिभिर्यस्य सः क्षीणभोगीक्षीणतदुर्बलः । भग० ३११ खीणमोह- क्षीणमोहः क्षीणमोहनीयकर्म्म। स्था० १७८ । क्षीणमोहः-श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावत्क्षीणवीतरागः। भूतग्रामस्य द्वादशं गुणस्थानम्। आव० ६५० | खीणे क्षीणः बालाग्राकर्षणात्क्षयमुपगतः। भग• २७७ जम्बू. ९६| क्षीणः स चावशेषसद्भावे भग० ६७६ । खीरं क्षीरम् प्रज्ञा० ३६१ खोर क्षीरोदः क्षीरवरद्वीपानन्तरं समुद्रः प्रज्ञा० ३०७१ [91] -- "आगम- सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200