SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [Type text) खिंसणा खिंसना-तान्येव लोकसमक्षम्। औप० १०३ परिभवः । ओघ २१५ पुणोरद्धणियस्स भवइ थभा उ काहो उ वा हवेज्जा दश० १४० | लोकसमक्षमेव जात्यादयुद्घट्टनम् । अन्तः १८ खिंसणिज्ज- खिंसनीयो जनमध्ये जाता० ९६| खिसंति- परस्परस्याग्रतः तद्दोषकीर्तनेन । ज्ञाता० १४९ । खिंसति- खरण्टयति। बृह० ९८ आ । निन्दति। निशी० १०६ अ आव० ७९९ । स्वसमक्षं वचनैः कुत्सन्ति । भग १६६ | आगम- सागर - कोषः (भाग:-२ ) खिंसह - खिंसत, जनसमक्षं निन्दत। भग० २१९ | खिंसा - जुगुप्सा. -जुगुप्सा असमीक्षितभाषिणम् ओघ० ५३ ॥ खिंसिज्जमाणो - निन्द्यमानः | आव० ८६३ | खिंसितं जन्मकर्मादयुद्घट्टनतः स्था० ३७१। खिंसितवयणे जन्मकर्माद्युद्घट्टनवचनम् । स्था० ३७०१ खिंसिय- खिंसितः निन्दापुरस्सरं शिक्षितः । व्यव० १६९ | खिइ- क्षितयः-धर्माया ईषत्प्राग्भारावसाना अष्टौ भूमयः । आव ० ६०० | खिड्पइट्ठिअं- क्षितिप्रतिष्ठितं नगरविशेषः । आव० ११६ । खिड्पइडितं - जितशत्रुराजधानी | निशी० ६८ आ खिङ्गपट्ठियं क्षितिप्रतिष्ठितं द्रव्यव्युत्सर्गोदाहरणे प्रसन्नचन्द्र-राजधानी । आव० ४८७ । आत्मसंयमविराधानदृष्टान्ते जित-शत्रुनगरम् । आव ० ७३२ | नगरविशेषः । उत्त० ३१५ आव० ३७० | मगधाया मूलराजधानी। उत्त० १०५ | द्रव्यव्युत्सर्गे नगरम् । आव ० ७२० / खिइपतिट्ठियं - क्षितिप्रतिष्ठितं-नगरविशेषः । उत्त० ३०४ | आव० ३८८ खिइपदिडिअं- क्षितिप्रतिष्ठितं नगरविशेषः । आव० ११५ ॥ खिज्जणिया खेदक्रिया जाता० ३०५ खिण्ण श्रान्तः। निशी ९९ अ खिति- क्षिति-क्षितिप्रतिष्ठितं, योगसंग्रहे शिक्षादृष्टान्ते नगरम्। अपरनाम चणकपुरं वृषभपुरं राजगृहं च। आव ६७० | खितिखाणतो- उड्डमादी निशी. ४४ आ खितिपतिट्ठिय- जितशत्रुराजधानी निशी० ३५१ आ । खित्त क्षेत्रं- आकाशम्। अनुयो० १८१। क्षिप्तं व्याप्तम्। राय० २८१ क्षियन्ति निवसन्ति तस्मिन्निति क्षेत्र मुनि दीपरत्नसागरजी रचित [Type text] आकाशम्। उत्त॰ ६४५| क्षेत्रं शस्योत्पत्तिभूमिः । आव ० ८२६। क्षेत्र यदाकाशखण्डं सूर्यः स्वतेजसा व्याप्नोति तत् । जम्बू० ४५९१ इन्द्रकीलादिवर्जितं ग्रामनगरादि । बृह० २६अ। क्षियन्ति निवसन्त्यस्मिन्निति क्षेत्रंयामारामादि सेतुकेतूभयात्मकं वा उत्त० १८८१ खित्तचित्त- क्षिप्तचित्तः पुत्रशोकादिना नष्ठचितः । स्था० ३०५ | शोकेन । स्था० ३१५ | खित्तचित्ता- क्षिप्तं नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्त-चित्ता। बृह॰ २३० आ । अपमानतया क्षिप्तंनष्टं चित्तं यस्याः सा क्षिप्तचित्ता। बृह० २१०अ अपमानेनोन्मत्ता। बृह० २१०अ | खित्तवत्थुपमाणाइक्कमे क्षेत्र- शय्योत्पत्तिभूमिः, वास्तु अगारं, क्षेत्रवास्तूनां प्रमाणातिक्रमः क्षेत्रवस्तुप्रमाणातिक्रमः । आव• ८२५ - खिद्यमानार्थतया प्रयोजनम्। आचा० १०६ । खिन्नो- खिन्नः विषण्णः । प्रश्न० ६२ खिप्पंतो- क्षिप्यन् प्रतीक्षमाणः। दशवै० ५७| खिप्पामेव शीघ्रमेव ज्ञाता० ३२ खिलभूमी- खिलभूमिः, हलैरकृष्टा भूमिः । प्रश्न० ३९ ॥ खिलीभूय खिलीभूतं- अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यं निकाचितमित्यर्थः । भग० २५१। खिल्लरं पल्वलम् । आव• ५६६ खिल्लरबंधे - गोण्यदे | निशी० १८ अ । खिल्लिउं - क्रीडितम् । आव० ५६६ । खिवेमाणे- क्षेपयन् प्रेरयन्। ज्ञाता० ८५| खीणकसातो क्षीणकषायः । उत्त- २५७ खीणभोगी- भोगो जीवस्य यत्रास्ति तद्भोगी शरीरं तत्क्षीणं तपोरोगादिभिर्यस्य सः क्षीणभोगीक्षीणतदुर्बलः । भग० ३११ खीणमोह- क्षीणमोहः क्षीणमोहनीयकर्म्म। स्था० १७८ । क्षीणमोहः-श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावत्क्षीणवीतरागः। भूतग्रामस्य द्वादशं गुणस्थानम्। आव० ६५० | खीणे क्षीणः बालाग्राकर्षणात्क्षयमुपगतः। भग• २७७ जम्बू. ९६| क्षीणः स चावशेषसद्भावे भग० ६७६ । खीरं क्षीरम् प्रज्ञा० ३६१ खोर क्षीरोदः क्षीरवरद्वीपानन्तरं समुद्रः प्रज्ञा० ३०७१ [91] -- "आगम- सागर- कोषः " [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy