SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] खीरकाओली- साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० | खीरोदए-क्षीरसमुद्रे क्षीरोदकम्। प्रज्ञा० २८१ क्षीरोदकं ३४॥ क्षीरसमुद्रजलम्। जीवा० २७४ खीरकाकोलि-वल्लीविशेषः। भग० ८०४। खीरोदा-क्षीरोदा, अन्तरनदी। जम्बू. ३५७। खीरगहण-क्षीराभ्यवहारम्। ओघ०४७ खीरोयाओ-नदीविशेषः। स्था० ८० खीरघरं-खीरसाला। निशी० २७२ आ। खील-कीलकः। आव० ५७८1 कीलः-शङ्कः। प्रश्न. ८1 खीरणि- एकमस्थिकं फलविशेषः। भग०८०३। खीलए- कीलकः, लोहकीलकः। दशवै. ५९। खीरदुमा- वडउम्बरपिप्पला। निशी० ३९ अ। क्षीरद्रमाः, खीलग-कीलकः। आव.४२० उदम्बरादयः। ओघ. १२९। खीलगसंठिते-कीलकसंस्थितं सातीनखत्तस्य संठाणं। खीरहुमो - क्षीरद्रुमः, वटाश्वत्थादिः। पिण्ड.1 सूर्य. १३० खीरधाती-धातीविसेसा। निशी. ९३ आ। स्तन्यदायिनी। | खीलगो-कीलकः। ओघ. १७८1 ज्ञाता०४१। खीलच्छाया- छायाविशेषः। सूर्य.९५ खीरपूरए- क्षीरपुरं-क्वथ्यमानमतितापादूर्ध्वं गच्छत् खीलया-कीलिकाः। आव. ३६० क्षीरम्। प्रज्ञा० ३६१। खीलसंठितं-जं उविज्जंतंण ठाति तं खीलसंठितं। खीरपूरेइ-क्षीरपूर-क्वथ्यमानमतितापादूर्ध्व गच्छत् निशी० १२५ आ। क्षीरम्। जम्बू. ३५ खुंखुणगा-घुर्घरकाः-गुल्फाः । आव० २०६। खीरप्पभो-क्षीरप्रभः क्षीरवरदवीपाधिपतिर्देवः। जीवा. | खुंदति-आस्कन्दति प्राप्नोतीत्यर्थः। व्यव० १८७ आ। ३५३ क्षोदयन्ति-विनाशयन्ति। उत्त०६२८१ खीरभुस-वनस्पतिविशेषः। भग० ८०२। तृणविशेषः। खंभणं-क्षोभणम्। प्रश्न. २४। प्रज्ञा० ३३ खु-खुर्वाक्यालङ्कारे अवधारणे वा। आचा० ८४। खीरमेहे-क्षीरमेघा नामतो महामेघः। जम्बू. १७४। अवधारणे। आव० ५३२। निश्चितं अवधारणे वा। उत्त. खीरवरो-क्षीरवरः-द्वीपविशेषः। जीवा० ३५२, ३४३। प्रज्ञा० ३६९। निश्चिये। जम्बू. २०१। वाक्यालङ्कारे प्रश्न. ३०७ १२०। क्षुत्-अष्टप्रकारं कर्म। व्यव० ३९ आ। खीरवुट्ठी-क्षीरवृष्टिः । भग० १९९। खुइं-क्षुतिः छीत्कारादिशब्दविशेषः। ज्ञाता० २२११ खीराइया-क्षीरकिताः-सजातक्षीरकाः। ज्ञाता० ११९। खज्जं-यत्र शिरोग्रीवं हस्तपादादिकं च खीरामलएणं-अबद्धास्थिकं क्षीरमिव मधुरं यदामलकं यथोक्तप्रमाणलक्ष-णोपेतं उरउदरादि च मण्डलं तत् तस्मा-दन्यत्र। उपा० ३। कुब्जम, पञ्चमं संस्थानम्। जीवा०४२श कुब्जकरणी। खीरासव-क्षरन्ति ये ते क्षीराश्रवाः क्षीरवन्मधुरत्वेन बृह० ३१४ अ। कुब्जः-यत्र शिरोग्रीवं हस्तपादादिकं च श्रोतृणां कर्णमनः सुखकरं वचनमाश्रवन्ति। औप० २८१ यथोक्तप्रमाणलक्षणोपेतं उरउदा-रादि च मडभं तत्। क्षीरमिव मधुरं वचनमाश्रवन्ति ये ते क्षीराश्रवाः, प्रज्ञा० ४१२। कुब्जः -वक्रः। ओघ०७४, ८२ वक्रशरीरः। लब्धिविशेषवन्तः। प्रश्न. १०५ बृह. २४२ आ। सर्वगात्रमेगपा-वहीनं कुब्जम्। निशी. खीरिज्ज-क्षीरिण्यः-गाव अत्र दह्यन्ते। आचा० ३३५। ४३ आ० अधस्तनकायम-डभ, इहाधस्तनकायशब्देन खीरिणि-क्षीरणी-एकास्थिकवृक्षविशेषः। प्रज्ञा० ३११ पादपाणिशिरोग्रीवमुच्यते, तद् यत्र खीरो-क्षीरः क्षीरवरद्वीपाधिपतिर्देवः। जीवा० ३५३। शरीरलक्षणोक्तप्रमाणव्यभिचारि यत्पूनः शेष खीरोए-क्षीरमिवोदकं यस्य सः, क्षीरवन्निर्मलस्वभावयोः तद्यथोक्तप्र-माणं तत् कुब्जम्। स्था० ३५७। कुब्जं-यत्र सुरयोः सम्बन्धि उदकं यत्रेति वा क्षीरोदः। जीवा० ३५३। पाणिपादशि-रोग्रीवं समग्रलक्षणपरिपू समुद्रविशेषः। जीवा० ३५३। हृदयोदरपृष्ठलक्षणं कोष्ठं लक्षणहीनं तत्। अनुयो. खीरोद-क्षीरोदः, समद्रविशेषः। ज्ञाता० १२८। १०२। अधस्तनकायमडभं संस्थानम्। आव० ३३७। मुनि दीपरत्नसागरजी रचित [92] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy