________________
[Type text]
कुब्जः-वक्रजङ्घः। प्रश्न० २५ | कुब्जं ग्रीवाद हस्तपादयोश्चतुरस्र लक्षणयुक्तं
आगम- सागर - कोषः ( भाग :- २)
सङ्क्षिप्तविकृतमध्यम् । भग० ६५० | खुज्जत्तं कुब्जत्वं वामनलक्षणम्। आचा० १२० खुज्जबोरी कुब्जबदरी ओघ० १०० | खुज्जसंठाण- ग्रीवाहस्तपादाश्च समचतुरस्र लक्षणयुक्ता यत्र संक्षिप्तं विकृतं च मध्ये कोष्ठं तत् कुब्जसंस्थानम् ।
सम० १५० |
खुज्जा- कुब्जा आव• ६४ निशी० २७७ अ। कुब्जा कुब्जिकाः वक्रजङ्घाः । जम्बू० १९९॥ ज्ञाता० ४१| खज्जियं कुब्जं पृष्ठादावस्यास्तीति कुब्जी। आचा०
२३३|
खुहं त्रुटितम् आव. १४९| खुट्टिमा गान्धारस्वरस्य द्वितीया मूर्छना जीवा० १९३ | खुटुं • रयणिपमाणातो जं आरतो तं । निशी० २१९ | खुड्डत - कीडंत | निशी० ११५अ ।
खुड्ड - क्षुल्लः- लघुः । जीवा० २००१ क्षुद्रः बालः - शीलहीनो वा पार्श्वस्यादि । उत्त० ४७% बालो। निशी० ६८ आ क्षुल्लः। ओघ० १६० ।
खुड्डइ त्रोटयति। भग० ६६८
खुड्डए क्षुल्लकः । आव० १९५
खुइडका भूषणविधिविशेषः । जीवा० २६८ खुड्डखुड्डगा- क्षुल्लक्षुल्लका अतिलघवः आयताश्च । जम्बू. ४४
खुड्ड (खंड) गं - मुद्रिका । आव० ४१८ |
खुड्डग - मुद्रिका। आव० ६७१| आव० ४१७। क्षुल्लकःद्रव्यभावबालः । दशवै० १९५१ क्षुल्लकः, हास्ये दृष्टान्तः ॥ आव० ४०४ । क्षुल्लकः लघुः बालकः । उत्त० १०२ ॥ खुड्डगकुमारो - क्षुल्लककुमार, योगसंग्रहे अलोभोदाहरणे कण्डरीकयुवराजपत्नीयशोभद्रायाः साध्व्यवस्थायां जातपुत्रः । आव० ७०१ |
खुड्डगगणी क्षुल्लकगणी, क्षुल्लकाचार्यः व्यव० २३७
आ
खुड्डति प्रोटयति। भग० ६६७
खुड्डपाणा- क्षुद्रा- अधमा अनन्तरभवे सिद्ध्यभावात् प्राणा-उच्छ्वासादिमन्तः क्षुद्रप्राणाः स्था० २७३॥ खड्डय- क्षुद्रका वयसा श्रुतेन वाऽव्यक्ताः सम० ३६ |
मुनि दीपरत्नसागरजी रचित
[Type text]
खुड्डाग अङ्गुलीयकैः । भग० ४५९ । क्षुल्लकः । दशवै० ६१। क्षुद्रकं अड्गुलीयकाकविशेषः । जम्बू. १०५ अङ्गुलीयकम्। ज्ञाता० २७|
[93]
खुड्डलए स्वल्पकुटीरकः । ओघ० ४९। क्षुल्लकः । आव ३८८० ओ० १६०
खुड्डा- क्षुद्रा:- अखातसरस्यः । जम्बू• ५०] लघवः । जीवा० १९७| क्षुल्लं लघु स्तोकं च जीवा० ४४२१ क्षुद्रा:- अधमाः | क्रूराः । स्था० ३६६ | खुड्डागंभवग्गहणं– क्षुल्लकभवग्रहणं-षट्
पञ्चाशदधिकावलिकाश-सद्वयप्रमाणं समयोनम् ।
जीवा० ४३४१
खुड्डागंसव्वओअहं क्षुद्रिकासर्वतोभद्रं क्षुद्रिकामहत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रासमसङ्ख्येति सर्वतो भद्रा तपोविशेषः । अन्त० २९| खुड्डागं सीहनिक्कीलियं क्षुल्लकं सिंहनिष्क्रीडतं वक्षमाणम-हद-पेक्षया क्षुल्लकं ह्रस्वं सिंहस्य निष्क्रीडितं विहीतंगमन-मिति, तपोविशेषः । अन्त० २८१ खुड्डाग- क्षुल्लक:- लघुः जीवा. १७७l क्षुल्लकः हस्वः । प्रज्ञा० ५९९ | ज्ञाता० ११६ |
खुड्डागनियंठ क्षुल्लकनिर्यन्थीमय, उत्तराध्ययनेषु
षष्ठः । भग० २५५|
खुड्डागपयरेसु क्षुल्लकप्रतरयोः सर्वलघुप्रदेशप्रतरयोः ।
भग० ६०७ |
खुड्डागभवग्गहणं- क्षुल्लं लघु स्तोकं च क्षुल्लमेव क्षुल्लकं एकायु ष्कसंवेदनकालो भवस्तस्य ग्रहणं भवग्रहणं क्षुल्लकं च तद्-भवग्रहणं च क्षुल्लकभवग्रहणम् जीवा० ४४२ |
| खुड्डागसीहनिक्कीलियं क्षुल्लकसिंहनिक्रीडितं वक्ष्यमाणमहा-सिंहनिक्रीडितापेक्षया क्षुल्लकं सिंहनिक्रीडितं सिंहगमनं तदिव यत्तपस्तत् । औप- ३०| ज्ञाता० १२२॥
खुडियदुवारिया क्षुद्रद्वाराः सङ्कटद्वाराः । आचा.
३२९|
खुइडिया- क्षुद्रिकाः लध्व्यः आचा० ३७० खुड्डियाओ- क्षुल्लिकाः लघवः । जीवा० १९७५ अखातसरस्यस्ता एव लघ्व्यः क्षुल्लिकाः । जम्बू• ४१॥ खुड्डीय क्षुल्लकी निशी० १३२ आ
"आगम- सागर-कोषः " [२]