________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
खाणुगं- उद्धाययट्ठियं कटुं खाणगं भण्णति। निशी० ६९। | ७२३॥ खाण-स्थाणः-कीलकः। बह. ७७आ। निशी. ३२। खारतंते-क्षरणं क्षारः, शुक्रस्य तदविषयं तन्त्रं यत्र तत् खातं-खातं, उभयत्रापि सममिति। प्रज्ञा० ८६। नन्दी। क्षारत-न्त्रम्। स्था०४२७। १६४। भूमिगृहकादि। आव० ८२६। उपरि विस्तीर्णमधः | खारतउसी-क्षारत्रपुषी कटुका त्रपुषी। प्रज्ञा० ३६४। सङ्-चितम्। राय०२
खारतउसीफलं-कटुकात्रपुषी क्षारत्रपुषी तस्या एव फलं खाति-1 भग. २२९
क्षारत्रपुषीफलम्। प्रज्ञा० ३६४। खातिका-अध उपरि च समखातरूपा। अनुयो० १५९। | खारमेहा-क्षारमेघाः सर्जादिक्षारसमानरसजलोपेतमेघाः। खातिया-खातिका-परिखा। प्रश्न उपरि विस्तीर्णाऽधः | भग. ३०६। सकटखातरूपाः। भग०२३८।
खारवावी-क्षारवापी-क्षारद्रव्यभृतवापी। प्रश्न. २०० खातोच्छ्रितम्-भूमिगृहस्योपरि प्रासादः। आव० ८२६। खारातणा-मण्वगोत्रविशेषः। स्था० ३९० खामिअविडसविआणं-क्षमितव्यवशमिताना
खारिअ-सलवणानि। ओघ. ९८१ मर्षितत्वेनोप-शान्तानाम्। सम० ३७
खारिया-क्षारितानि यानि लवणखरण्टितानि खामित-क्षामितानि-वचसा मिथ्यादुष्कृतप्रदानेन
शालनकान्या-स्तानानीत्यर्थः। व्यव० १४२ अ। शमितानि। बृह. २२१ अ।
खारोदए-क्षीरोदकं-ईषल्लवणपरिणामम्। जीवा० २५ खामियं-मिथ्यादुष्कृतेन शमितम्। क्षामितव्यम्। ब्रह. क्षारोदकं-ईषल्लवणस्वभावम्। प्रज्ञा० २८। २२२ ।
खासिए- कासितम्। आव० ७७९। खामेत्ता-क्षमयित्वा। ज्ञाता०७४।
खासिय-म्लेच्छविशेषः। प्रज्ञा० ५५) खासिकः-चिलाखायं- खातं-उपरि विस्तीर्णमधः सङ्कटम्। ज्ञाता० २ । तदेशनिवासी म्लेच्छविशेषः। प्रश्न. १४॥
औप० ३। खातमध उपरि च समम्। सम० १३७। कूपादि। | खिंखिएइ-खिखिकरोति। उत्त० १२१। अनुयो० १५४। ख्यातं-प्रसिद्धम्। आव. ५१४। खातं- खिखिणि- किङ्किण्यः-क्षुद्रघण्टिकाः। जम्बू. १०६) उभयत्रापि समम्। जीवा० १५९। बृह. २८ अ। जम्बू०७६) | किङ्किणी-क्षुद्रघण्टिकाः। प्रश्न. १५९। जीवा० १८१| खातानि-पुष्करिण्यादिकानि। जम्ब० २१०
ज्ञाता० १६७। क्षुद्रघण्टाः । जीवा० १९२। खायजसो-ख्यातयशाः। आव०६१७
खिखिणिघंटाजालं-किङ्किणीघण्टाजालंखायजाणए-खातज्ञायकः। आव०४२४।
क्षुद्रघण्टासमूहः। जीवा० ३६९। खार- कटकम्। प्रज्ञा० ३६५ क्षारं-तिलक्षारादि। प्रश्न. खिंखिणिजालेण- किङ्किणीजालेण क्षुद्रघण्टिकाः ५७। तीक्ष्णम्। जीवा० ३०३। क्षारः-परस्परं मत्सरः। एकैकेन घण्टाजालेन। जीवा० १८१। जम्बू. १२७। करीरादिप्रभवः। दशवै०१३९।
खिखिणिस्सरे-किकिणि-क्षुद्रघण्टिकाः तस्याः स्वरो परस्परमत्सरः। भग० १९८ क्षारः-भुजपरिसर्पः
ध्वनिः किकिणिस्वरः। स्था० ४७१। तिर्यग्योनिकः। जीवा० ४०| परस्परं-मात्य॑म्। जीवा. | खिखिणी-किङ्किणी-भूषणविधिविशेषः। जीवा० ३६९। २८३। वस्तुलादिर्लवणं वा। बृह. २७१ अ। यवक्षारादिः। क्षुद्रघण्टाः । जम्बू० २३। स्था० ४७२। पिण्ड० वत्थलमाती खारो। निशी. १९२ आ। खिंखिणीजालं-किङ्किणीजालं-क्षुद्रघण्टासंघातः। जीवा. वत्थुलादिगो। निशी. ३५६ अ। क्षाराः
२०५४ क्षाररसामोरडप्रभृतयः। व्यव० ६१ आ। क्षारः
खिसं-परोक्षे हीलना खिंसा। आव. ५२८। तिलक्षारादिः। ओघ० १३० क्षारो-भस्मादि। स्था० ४९२ खिंसण-खिंसनं-निन्दावचनं, खारकडुयं-क्षारकट्कम्। आव० ५५६)
अशीलोऽसावित्यादिवचनम्। प्रश्न. १६०| सूयया खारकाइए-क्षारकायिकी। आव २१७
असूयया वा असकृद्दष्टाभिधानं खिंसनम्। दशवै. २५४। खारगंधो-क्षारगन्धः-कटकगन्धः विषगन्धः। आव. जनसमक्षं निन्दा। भग० २२७।
मुनि दीपरत्नसागरजी रचित
[90]
"आगम-सागर-कोषः" [२]