________________
[Type text]
आगम-सागर- कोषः ( भाग : - २ )
खलुखेत्तं खलुक्षेत्रं यत्र किमपि प्रायोग्यं लभ्यते । व्यव खसा - म्लेच्छविशेषः । प्रज्ञा० २३७ ।
३३५आ।
खसूची- मूर्खः । सूत्र. २३७
यह आकाशम् स्था० ११५ उत्त० ६९८८
| खहर खचरजं पुद्गलविशेषः । आव• ८५४॥ खचराःवैताढ्यवासिनो विद्याधराः । जम्बू० १६८ | खे आकाशे चरन्तीति खचराः । प्रज्ञा० ४३ |
ख खनने भुवो होने च त्याग यद्भवति तत् खहम्। भग०
खलुखेत्ता खलुक्षेत्राणि यत्राल्पो लोको भिक्षा प्रदाता । बृह० २०६ आ
खलुग- खलुक:- घुण्टकः । बृह• २२३ अ चरणगुल्फः । बृहत २५२आ
खलुगमेत्तो कद्दमो| निशी० ७९ आ
खल्लेज- स्खलयेयुः- निष्काशयेयुः । उत्त० ३६४। खल्लए- कपर्द्दकाविशेषः । ज्ञाता० २३५ |
खल्लका पत्रपुटानि । बृह० ९४ अ खल्लकादि- धर्मकोशः पार्ष्णित्रम्। आचा० ३७०१ खल्लग– खल्लकः चर्मपञ्चके द्वितीयो भेदः । आव ०
७७६ ।
खाइं - अवश्यम् । आव० ४०१ |
खाइ - कथय । उत्त० ९८, १७४ । गच्छ, अवश्यं वा । आव ० २२० भग० १७०१ तदा, अत्यन्तम् । आव० ७०१ | पुनः । भग० ३६८ |
खाइज्जा- खादेत् भाषेत्। दशकै २३५१
खाइणं- देशभाषया वाक्यालङ्कारे। औप० ११५|
खाइमं खायत्त इति खाद्य खर्जूरादि दशवें० १४९ ॥ खादि-मफलादी । खं आकाशं तच्चमुखविवरमेव तस्मिन् मातीति खादिमम्। आव० ८५० | खादिमं त्रपुषफलादि । आव• ८११। खादिमं पिण्डखर्जूरादि। उत्त० ४१८| खादनं खादस्तेन निवृत्तं खादनार्थं तस्य निर्वत्र्त्यमानत्वादिति स्था० २०९। खाद्यत इति खादिमं नालिकेरादि आचा० २६५| खाइयं - खातवलयम | प्रश्न० १६०
खवगा- क्षपका:- उपवासिकाः ओघ० ९४
| खाई ख्याति अन्तर्भूतण्यर्थतया ख्यापयति प्रकाशयति ।
प्रज्ञा० ६०० |
खवणं- क्षपणं-अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाद्य-भावापादनम्। आचा० २९८ खवणा- क्षपणा-पापानां कर्मणां क्षपणहेतुत्वात् क्षपणेति । खाओदया- खातायां भूमौ यान्युदकानि ताि स्था॰ ६। क्षपणा श्रुतनाम | दशवै०१६ |
खातोदकानि । भग० ६९४ |
खवणो- चउप्पगारं भवं खवेमाणो जम्हा अप्पा कम्म
खाडखडे नरकेन्द्रविशेषः स्था० ३६५ खाडहिला कृष्णशुक्लपट्टाङ्कितशरीरा शून्यदेवकुलादिवा- सिन्यः प्रश्नः ८ खाडहिल्ला- खाडहिल्ला। आव० ४१७ । खाणं- खादनम् । आव० ११५ । खाणतेणो- खत्तं खणतो । निशी० ३८ आ । खाणी - खनिः । आव० २७४ |
खाणु स्थाणवः कीलका ये छिन्नावशिष्टवनस्पतीनां शुष्का-वयवाः 'ठुठा' इति लोकप्रसिद्धाः । जम्बू० ६६ । स्थाणुः ऊर्ध्वकाष्ठम् । जम्बू. १२४ दशकै १६४M स्थाणुः । ज्ञाता० ६५, ७८, ७९
६५२ | खल्लकः । स्था० २३४ |
खल्लाडो - खल्वाटः । आव० ३१७ | खल्लिता खल्ल्यौ दशकै ८९
खल्ली - खलतिः । उत्त० १६५ |
खल्लीडो- खल्वाटः । उत्त० १६५ ।
खल्लूट - साधारणवनस्पतिकायिकभेदः । जीवा० २७ | खल्लूर साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४१ खवर- क्षपको मासक्षपणादितपस्तप्यते। बृह• ३५आ। मासादिक्षपकः । बृह० ३५ आ
खयइ तम्हा वा । दशवै० १४५ |
खवलिओ आमन्त्रितः आव० १७५१
खवल्लमच्छ- मत्स्यविशेषः । जीवा० ३६ । प्रज्ञा० ४३ ॥ खविणं- क्षपयित्वा । पिण्ड० १६७ |
खवियदंदा- क्षीणक्लेशाः । चतु० ।
खस खस : चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न. १४ |
खसडुमो नाम मिगराया। व्यवः २२३ आ
खसरः– खर्जूः। जीवा० २८४
खसर- खशरः-कशरः । भग० ३०८ । कसरः । जम्बू० १७० |
मुनि दीपरत्नसागरजी रचित
-
[89]
[Type text]
-
"आगम- सागर-कोषः " [२]