Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
खाणुगं- उद्धाययट्ठियं कटुं खाणगं भण्णति। निशी० ६९। | ७२३॥ खाण-स्थाणः-कीलकः। बह. ७७आ। निशी. ३२। खारतंते-क्षरणं क्षारः, शुक्रस्य तदविषयं तन्त्रं यत्र तत् खातं-खातं, उभयत्रापि सममिति। प्रज्ञा० ८६। नन्दी। क्षारत-न्त्रम्। स्था०४२७। १६४। भूमिगृहकादि। आव० ८२६। उपरि विस्तीर्णमधः | खारतउसी-क्षारत्रपुषी कटुका त्रपुषी। प्रज्ञा० ३६४। सङ्-चितम्। राय०२
खारतउसीफलं-कटुकात्रपुषी क्षारत्रपुषी तस्या एव फलं खाति-1 भग. २२९
क्षारत्रपुषीफलम्। प्रज्ञा० ३६४। खातिका-अध उपरि च समखातरूपा। अनुयो० १५९। | खारमेहा-क्षारमेघाः सर्जादिक्षारसमानरसजलोपेतमेघाः। खातिया-खातिका-परिखा। प्रश्न उपरि विस्तीर्णाऽधः | भग. ३०६। सकटखातरूपाः। भग०२३८।
खारवावी-क्षारवापी-क्षारद्रव्यभृतवापी। प्रश्न. २०० खातोच्छ्रितम्-भूमिगृहस्योपरि प्रासादः। आव० ८२६। खारातणा-मण्वगोत्रविशेषः। स्था० ३९० खामिअविडसविआणं-क्षमितव्यवशमिताना
खारिअ-सलवणानि। ओघ. ९८१ मर्षितत्वेनोप-शान्तानाम्। सम० ३७
खारिया-क्षारितानि यानि लवणखरण्टितानि खामित-क्षामितानि-वचसा मिथ्यादुष्कृतप्रदानेन
शालनकान्या-स्तानानीत्यर्थः। व्यव० १४२ अ। शमितानि। बृह. २२१ अ।
खारोदए-क्षीरोदकं-ईषल्लवणपरिणामम्। जीवा० २५ खामियं-मिथ्यादुष्कृतेन शमितम्। क्षामितव्यम्। ब्रह. क्षारोदकं-ईषल्लवणस्वभावम्। प्रज्ञा० २८। २२२ ।
खासिए- कासितम्। आव० ७७९। खामेत्ता-क्षमयित्वा। ज्ञाता०७४।
खासिय-म्लेच्छविशेषः। प्रज्ञा० ५५) खासिकः-चिलाखायं- खातं-उपरि विस्तीर्णमधः सङ्कटम्। ज्ञाता० २ । तदेशनिवासी म्लेच्छविशेषः। प्रश्न. १४॥
औप० ३। खातमध उपरि च समम्। सम० १३७। कूपादि। | खिंखिएइ-खिखिकरोति। उत्त० १२१। अनुयो० १५४। ख्यातं-प्रसिद्धम्। आव. ५१४। खातं- खिखिणि- किङ्किण्यः-क्षुद्रघण्टिकाः। जम्बू. १०६) उभयत्रापि समम्। जीवा० १५९। बृह. २८ अ। जम्बू०७६) | किङ्किणी-क्षुद्रघण्टिकाः। प्रश्न. १५९। जीवा० १८१| खातानि-पुष्करिण्यादिकानि। जम्ब० २१०
ज्ञाता० १६७। क्षुद्रघण्टाः । जीवा० १९२। खायजसो-ख्यातयशाः। आव०६१७
खिखिणिघंटाजालं-किङ्किणीघण्टाजालंखायजाणए-खातज्ञायकः। आव०४२४।
क्षुद्रघण्टासमूहः। जीवा० ३६९। खार- कटकम्। प्रज्ञा० ३६५ क्षारं-तिलक्षारादि। प्रश्न. खिंखिणिजालेण- किङ्किणीजालेण क्षुद्रघण्टिकाः ५७। तीक्ष्णम्। जीवा० ३०३। क्षारः-परस्परं मत्सरः। एकैकेन घण्टाजालेन। जीवा० १८१। जम्बू. १२७। करीरादिप्रभवः। दशवै०१३९।
खिखिणिस्सरे-किकिणि-क्षुद्रघण्टिकाः तस्याः स्वरो परस्परमत्सरः। भग० १९८ क्षारः-भुजपरिसर्पः
ध्वनिः किकिणिस्वरः। स्था० ४७१। तिर्यग्योनिकः। जीवा० ४०| परस्परं-मात्य॑म्। जीवा. | खिखिणी-किङ्किणी-भूषणविधिविशेषः। जीवा० ३६९। २८३। वस्तुलादिर्लवणं वा। बृह. २७१ अ। यवक्षारादिः। क्षुद्रघण्टाः । जम्बू० २३। स्था० ४७२। पिण्ड० वत्थलमाती खारो। निशी. १९२ आ। खिंखिणीजालं-किङ्किणीजालं-क्षुद्रघण्टासंघातः। जीवा. वत्थुलादिगो। निशी. ३५६ अ। क्षाराः
२०५४ क्षाररसामोरडप्रभृतयः। व्यव० ६१ आ। क्षारः
खिसं-परोक्षे हीलना खिंसा। आव. ५२८। तिलक्षारादिः। ओघ० १३० क्षारो-भस्मादि। स्था० ४९२ खिंसण-खिंसनं-निन्दावचनं, खारकडुयं-क्षारकट्कम्। आव० ५५६)
अशीलोऽसावित्यादिवचनम्। प्रश्न. १६०| सूयया खारकाइए-क्षारकायिकी। आव २१७
असूयया वा असकृद्दष्टाभिधानं खिंसनम्। दशवै. २५४। खारगंधो-क्षारगन्धः-कटकगन्धः विषगन्धः। आव. जनसमक्षं निन्दा। भग० २२७।
मुनि दीपरत्नसागरजी रचित
[90]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200