Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 89
________________ [Type text] आगम-सागर- कोषः ( भाग : - २ ) खलुखेत्तं खलुक्षेत्रं यत्र किमपि प्रायोग्यं लभ्यते । व्यव खसा - म्लेच्छविशेषः । प्रज्ञा० २३७ । ३३५आ। खसूची- मूर्खः । सूत्र. २३७ यह आकाशम् स्था० ११५ उत्त० ६९८८ | खहर खचरजं पुद्गलविशेषः । आव• ८५४॥ खचराःवैताढ्यवासिनो विद्याधराः । जम्बू० १६८ | खे आकाशे चरन्तीति खचराः । प्रज्ञा० ४३ | ख खनने भुवो होने च त्याग यद्भवति तत् खहम्। भग० खलुखेत्ता खलुक्षेत्राणि यत्राल्पो लोको भिक्षा प्रदाता । बृह० २०६ आ खलुग- खलुक:- घुण्टकः । बृह• २२३ अ चरणगुल्फः । बृहत २५२आ खलुगमेत्तो कद्दमो| निशी० ७९ आ खल्लेज- स्खलयेयुः- निष्काशयेयुः । उत्त० ३६४। खल्लए- कपर्द्दकाविशेषः । ज्ञाता० २३५ | खल्लका पत्रपुटानि । बृह० ९४ अ खल्लकादि- धर्मकोशः पार्ष्णित्रम्। आचा० ३७०१ खल्लग– खल्लकः चर्मपञ्चके द्वितीयो भेदः । आव ० ७७६ । खाइं - अवश्यम् । आव० ४०१ | खाइ - कथय । उत्त० ९८, १७४ । गच्छ, अवश्यं वा । आव ० २२० भग० १७०१ तदा, अत्यन्तम् । आव० ७०१ | पुनः । भग० ३६८ | खाइज्जा- खादेत् भाषेत्। दशकै २३५१ खाइणं- देशभाषया वाक्यालङ्कारे। औप० ११५| खाइमं खायत्त इति खाद्य खर्जूरादि दशवें० १४९ ॥ खादि-मफलादी । खं आकाशं तच्चमुखविवरमेव तस्मिन् मातीति खादिमम्। आव० ८५० | खादिमं त्रपुषफलादि । आव• ८११। खादिमं पिण्डखर्जूरादि। उत्त० ४१८| खादनं खादस्तेन निवृत्तं खादनार्थं तस्य निर्वत्र्त्यमानत्वादिति स्था० २०९। खाद्यत इति खादिमं नालिकेरादि आचा० २६५| खाइयं - खातवलयम | प्रश्न० १६० खवगा- क्षपका:- उपवासिकाः ओघ० ९४ | खाई ख्याति अन्तर्भूतण्यर्थतया ख्यापयति प्रकाशयति । प्रज्ञा० ६०० | खवणं- क्षपणं-अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाद्य-भावापादनम्। आचा० २९८ खवणा- क्षपणा-पापानां कर्मणां क्षपणहेतुत्वात् क्षपणेति । खाओदया- खातायां भूमौ यान्युदकानि ताि स्था॰ ६। क्षपणा श्रुतनाम | दशवै०१६ | खातोदकानि । भग० ६९४ | खवणो- चउप्पगारं भवं खवेमाणो जम्हा अप्पा कम्म खाडखडे नरकेन्द्रविशेषः स्था० ३६५ खाडहिला कृष्णशुक्लपट्टाङ्कितशरीरा शून्यदेवकुलादिवा- सिन्यः प्रश्नः ८ खाडहिल्ला- खाडहिल्ला। आव० ४१७ । खाणं- खादनम् । आव० ११५ । खाणतेणो- खत्तं खणतो । निशी० ३८ आ । खाणी - खनिः । आव० २७४ | खाणु स्थाणवः कीलका ये छिन्नावशिष्टवनस्पतीनां शुष्का-वयवाः 'ठुठा' इति लोकप्रसिद्धाः । जम्बू० ६६ । स्थाणुः ऊर्ध्वकाष्ठम् । जम्बू. १२४ दशकै १६४M स्थाणुः । ज्ञाता० ६५, ७८, ७९ ६५२ | खल्लकः । स्था० २३४ | खल्लाडो - खल्वाटः । आव० ३१७ | खल्लिता खल्ल्यौ दशकै ८९ खल्ली - खलतिः । उत्त० १६५ | खल्लीडो- खल्वाटः । उत्त० १६५ । खल्लूट - साधारणवनस्पतिकायिकभेदः । जीवा० २७ | खल्लूर साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४१ खवर- क्षपको मासक्षपणादितपस्तप्यते। बृह• ३५आ। मासादिक्षपकः । बृह० ३५ आ खयइ तम्हा वा । दशवै० १४५ | खवलिओ आमन्त्रितः आव० १७५१ खवल्लमच्छ- मत्स्यविशेषः । जीवा० ३६ । प्रज्ञा० ४३ ॥ खविणं- क्षपयित्वा । पिण्ड० १६७ | खवियदंदा- क्षीणक्लेशाः । चतु० । खस खस : चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न. १४ | खसडुमो नाम मिगराया। व्यवः २२३ आ खसरः– खर्जूः। जीवा० २८४ खसर- खशरः-कशरः । भग० ३०८ । कसरः । जम्बू० १७० | मुनि दीपरत्नसागरजी रचित - [89] [Type text] - "आगम- सागर-कोषः " [२]

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200