Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
खीरकाओली- साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० | खीरोदए-क्षीरसमुद्रे क्षीरोदकम्। प्रज्ञा० २८१ क्षीरोदकं ३४॥
क्षीरसमुद्रजलम्। जीवा० २७४ खीरकाकोलि-वल्लीविशेषः। भग० ८०४।
खीरोदा-क्षीरोदा, अन्तरनदी। जम्बू. ३५७। खीरगहण-क्षीराभ्यवहारम्। ओघ०४७
खीरोयाओ-नदीविशेषः। स्था० ८० खीरघरं-खीरसाला। निशी० २७२ आ।
खील-कीलकः। आव० ५७८1 कीलः-शङ्कः। प्रश्न. ८1 खीरणि- एकमस्थिकं फलविशेषः। भग०८०३।
खीलए- कीलकः, लोहकीलकः। दशवै. ५९। खीरदुमा- वडउम्बरपिप्पला। निशी० ३९ अ। क्षीरद्रमाः, खीलग-कीलकः। आव.४२० उदम्बरादयः। ओघ. १२९।
खीलगसंठिते-कीलकसंस्थितं सातीनखत्तस्य संठाणं। खीरहुमो - क्षीरद्रुमः, वटाश्वत्थादिः। पिण्ड.1
सूर्य. १३० खीरधाती-धातीविसेसा। निशी. ९३ आ। स्तन्यदायिनी। | खीलगो-कीलकः। ओघ. १७८1 ज्ञाता०४१।
खीलच्छाया- छायाविशेषः। सूर्य.९५ खीरपूरए- क्षीरपुरं-क्वथ्यमानमतितापादूर्ध्वं गच्छत् खीलया-कीलिकाः। आव. ३६० क्षीरम्। प्रज्ञा० ३६१।
खीलसंठितं-जं उविज्जंतंण ठाति तं खीलसंठितं। खीरपूरेइ-क्षीरपूर-क्वथ्यमानमतितापादूर्ध्व गच्छत् निशी० १२५ आ। क्षीरम्। जम्बू. ३५
खुंखुणगा-घुर्घरकाः-गुल्फाः । आव० २०६। खीरप्पभो-क्षीरप्रभः क्षीरवरदवीपाधिपतिर्देवः। जीवा. | खुंदति-आस्कन्दति प्राप्नोतीत्यर्थः। व्यव० १८७ आ। ३५३
क्षोदयन्ति-विनाशयन्ति। उत्त०६२८१ खीरभुस-वनस्पतिविशेषः। भग० ८०२। तृणविशेषः। खंभणं-क्षोभणम्। प्रश्न. २४। प्रज्ञा० ३३
खु-खुर्वाक्यालङ्कारे अवधारणे वा। आचा० ८४। खीरमेहे-क्षीरमेघा नामतो महामेघः। जम्बू. १७४। अवधारणे। आव० ५३२। निश्चितं अवधारणे वा। उत्त. खीरवरो-क्षीरवरः-द्वीपविशेषः। जीवा० ३५२, ३४३। प्रज्ञा० ३६९। निश्चिये। जम्बू. २०१। वाक्यालङ्कारे प्रश्न. ३०७
१२०। क्षुत्-अष्टप्रकारं कर्म। व्यव० ३९ आ। खीरवुट्ठी-क्षीरवृष्टिः । भग० १९९।
खुइं-क्षुतिः छीत्कारादिशब्दविशेषः। ज्ञाता० २२११ खीराइया-क्षीरकिताः-सजातक्षीरकाः। ज्ञाता० ११९। खज्जं-यत्र शिरोग्रीवं हस्तपादादिकं च खीरामलएणं-अबद्धास्थिकं क्षीरमिव मधुरं यदामलकं यथोक्तप्रमाणलक्ष-णोपेतं उरउदरादि च मण्डलं तत् तस्मा-दन्यत्र। उपा० ३।
कुब्जम, पञ्चमं संस्थानम्। जीवा०४२श कुब्जकरणी। खीरासव-क्षरन्ति ये ते क्षीराश्रवाः क्षीरवन्मधुरत्वेन बृह० ३१४ अ। कुब्जः-यत्र शिरोग्रीवं हस्तपादादिकं च श्रोतृणां कर्णमनः सुखकरं वचनमाश्रवन्ति। औप० २८१ यथोक्तप्रमाणलक्षणोपेतं उरउदा-रादि च मडभं तत्। क्षीरमिव मधुरं वचनमाश्रवन्ति ये ते क्षीराश्रवाः, प्रज्ञा० ४१२। कुब्जः -वक्रः। ओघ०७४, ८२ वक्रशरीरः। लब्धिविशेषवन्तः। प्रश्न. १०५
बृह. २४२ आ। सर्वगात्रमेगपा-वहीनं कुब्जम्। निशी. खीरिज्ज-क्षीरिण्यः-गाव अत्र दह्यन्ते। आचा० ३३५। ४३ आ० अधस्तनकायम-डभ, इहाधस्तनकायशब्देन खीरिणि-क्षीरणी-एकास्थिकवृक्षविशेषः। प्रज्ञा० ३११ पादपाणिशिरोग्रीवमुच्यते, तद् यत्र खीरो-क्षीरः क्षीरवरद्वीपाधिपतिर्देवः। जीवा० ३५३। शरीरलक्षणोक्तप्रमाणव्यभिचारि यत्पूनः शेष खीरोए-क्षीरमिवोदकं यस्य सः, क्षीरवन्निर्मलस्वभावयोः तद्यथोक्तप्र-माणं तत् कुब्जम्। स्था० ३५७। कुब्जं-यत्र सुरयोः सम्बन्धि उदकं यत्रेति वा क्षीरोदः। जीवा० ३५३। पाणिपादशि-रोग्रीवं समग्रलक्षणपरिपू समुद्रविशेषः। जीवा० ३५३।
हृदयोदरपृष्ठलक्षणं कोष्ठं लक्षणहीनं तत्। अनुयो. खीरोद-क्षीरोदः, समद्रविशेषः। ज्ञाता० १२८।
१०२। अधस्तनकायमडभं संस्थानम्। आव० ३३७।
मुनि दीपरत्नसागरजी रचित
[92]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200