Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 84
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] खंधवसहो-स्कन्धवृषभः-ककुदधरः। आव० ७१९।। येनघनम्। बृह० ५५ अ। शुष्कः। निशी० ६१ अ। खंधा-खन्धः-थुडम्। राय०६। स्कन्दन्ति-शुष्यन्ति । खरंगे- व्याप्ताङ्गः। मरण। धीयन्ते च-पुष्यन्ते पुद्गलानां विचटनेन चटनेन चेति खरपुत्तो-क्षौरपुत्रः आव० २११। स्कन्धाः। प्रज्ञा०९। स्कन्धाः-स्थुडाः। प्रज्ञा० ३१| खउरिता-खरण्टिता रोषेणेत्यर्थः। रुष्टाः। निशी. २०७। द्वीन्द्रियविशेषः। प्रज्ञा० ४१। खउरियाओ-कषितचेतसः कषायेणानालपनम्। ब्रह. खंधार-स्कन्धावारः सैन्यसंन्निवेशः। आव०४२४॥ २०९ आ। राजबिम्बयुतं स्वचक्रं परचक्रं वा। बृह. २७३ आ। खओ-क्षयः यथोक्तस्वरूपाकारपरिभ्रंशः। जीवा. १८३। खंधारमाणं-कलाविशेषः। ज्ञाता० ३८१ खओवसम-क्षयोपशमः-उदितानां क्षयोऽदितानां विष्कखंधावार-स्कन्धावारम्। आव. २१७ स्कन्धावारः। म्भितोदयत्वम्। ज्ञाता०६४। हस्ती। आव०६७१। प्रज्ञा० ३००| निशी. ३५८ । आव० खओवसमिए-क्षायोपशामिकः-क्रियामात्रं क्षयोपशमेन वा २९९, ५५६| निवृतः। भग०६४९। क्षयापशमाच्च जातः खंभ-स्तम्भः। औत्पातिकीबद्धौ द्वादशमदाहरणम्। क्षायोपशामिकः देशोदयोपशमलक्षणः। सूत्र. २३० नन्दी१५३। भग० २३८ स्तम्भः-कायोत्सर्गस्य विंशतौ | खओवसमिया-तथाऽवधिज्ञानावरणीयस्य कर्मण दोषे तृतीयो दोषः। आव०७९८ सामान्यतः। जीवा. उदयावलि-काप्रविष्टस्यांशस्य वेदनेन योऽपगमः स १८२। सुवर्णरूप्यमयं फलकम्। जीवा० १८० क्षयोऽनुदयावस्थस्य विपाकोदयविष्कम्भणम्पशमः औत्पात्तिकी बुद्धौ यस्य दृष्टान्तः। आव० ४१९। क्षयश्च उपशमश्च क्षयोपशमौ ताभ्यां निवृतं खंभछाया-स्तम्भछाया, छायाभेदः। सूर्य० ९५५ क्षायोपशमिकः। प्रज्ञा०४३१| खंभपुडतरं-स्तम्भपुटान्तरं-द्वौ स्तम्भौ स्तम्भपुटं खक्खरओ-खर्खरकः आव०४२४। तेषामन्तरम्। जीवा० १८२। जम्बू. २५० खक्खरो-खर्खरः-अश्वोत्वासनाय चर्ममयो वस्तुविशेषः, खंभबाहा-स्तम्भपार्चम्। जीवा० १८२। स्फुटितवंशो वा। विपा०४७ खंभसीसं-स्तम्भशीर्षम्। जीवा. १८२ खग्ग-खङ्गः शस्त्रविशेषः। उत्त०७११। आटव्यो खंभागरिसो-स्तम्भाकर्षः। आव० ४१२। जीवस्तस्य विषाणं-श्रृङ्गम्। स्था० ४६४। आयुधम्। भग० खंभूग्गया-स्तस्भोद्गता-स्तम्भोपरिवर्तिनी। जम्बू०४३। | ३१८ खङ्गः-एकश्रृङ्ग आटव्यस्तिर्यग्विशेषः। बृह. खंभोग्गया-स्तम्भोदनता-स्तम्भोपरिवर्तिनी। जीवा. १०६अ। गण्डीपदचतुष्पदविशेषः। जीवा० ३८। खङ्गः१९९। अटव्यश्चतुष्प-दविशेषः। औप. ५३। प्रज्ञा० १०० खइअ- खचितानि-विच्छुरितानि। जम्बू० २७५, ७९। कायोत्सर्गफले दृष्टान्तः। आव० ८०११ खइए-क्षयाज्जातः क्षायिकः आटव्यश्चतुष्पदविशेषः। प्रश्न. १५८यस्य पाश्र्चयोः अप्रतिपातिज्ञानदर्शनचारित्र-लक्षणः। सूत्र. २३० पक्षवच्चर्माणि लम्बन्ते श्रङगं चैकं शिरसि भवति। क्षायिकः-क्षयः कर्मणोऽपगमः स एव तेन या निवृत्तः। प्रश्न ७। एगसिंगी अरण्णे भवति। नि० च०४७ आ। अनुयो० ११४१ आटव्यचतुष्पदविशेषः। जीवा० ३८६। वनजीवः। मरण खइय-क्षापितं-प्रशस्तयोगैर्निर्वाणहुतभुक् तुल्यतां खग्गथंभणं-खङ्गस्तम्भनं-कायोत्सर्गफले दृष्टान्तः। नीतम्। आव० ७९। ख्यातम्-प्रसिद्धम्। आव० ७०० आव० ७९९। खादितं-भक्षणम्। स्था० २७६) खग्गपुरा-सुवल्गुविजये राजधानी। जम्बू० ३५७। खइया-असकृदासेविता। बृह. १३ अ। खग्गपुराओ-विदेहेषु राजधानीविशेषः। स्था० ८० खइव-संवेगशून्यधर्मकथनलक्षणः। स्था० २७६) खग्गा– गण्डीपदविशेषः। प्रज्ञा०४५) खउर-खोरखदिरमादियाण खउरो। निशी० २३ अ। खग्गि- यस्य गच्छतो दवयोरपि पार्श्वयोश्चर्माणि चिक्कणद्रव्यम्। बृह. २२० आ। कठिनमतिश लम्बन्ते स जीवविशेषः। कोऽपि श्रावकः मुनि दीपरत्नसागरजी रचित [84] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200