SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] खंधवसहो-स्कन्धवृषभः-ककुदधरः। आव० ७१९।। येनघनम्। बृह० ५५ अ। शुष्कः। निशी० ६१ अ। खंधा-खन्धः-थुडम्। राय०६। स्कन्दन्ति-शुष्यन्ति । खरंगे- व्याप्ताङ्गः। मरण। धीयन्ते च-पुष्यन्ते पुद्गलानां विचटनेन चटनेन चेति खरपुत्तो-क्षौरपुत्रः आव० २११। स्कन्धाः। प्रज्ञा०९। स्कन्धाः-स्थुडाः। प्रज्ञा० ३१| खउरिता-खरण्टिता रोषेणेत्यर्थः। रुष्टाः। निशी. २०७। द्वीन्द्रियविशेषः। प्रज्ञा० ४१। खउरियाओ-कषितचेतसः कषायेणानालपनम्। ब्रह. खंधार-स्कन्धावारः सैन्यसंन्निवेशः। आव०४२४॥ २०९ आ। राजबिम्बयुतं स्वचक्रं परचक्रं वा। बृह. २७३ आ। खओ-क्षयः यथोक्तस्वरूपाकारपरिभ्रंशः। जीवा. १८३। खंधारमाणं-कलाविशेषः। ज्ञाता० ३८१ खओवसम-क्षयोपशमः-उदितानां क्षयोऽदितानां विष्कखंधावार-स्कन्धावारम्। आव. २१७ स्कन्धावारः। म्भितोदयत्वम्। ज्ञाता०६४। हस्ती। आव०६७१। प्रज्ञा० ३००| निशी. ३५८ । आव० खओवसमिए-क्षायोपशामिकः-क्रियामात्रं क्षयोपशमेन वा २९९, ५५६| निवृतः। भग०६४९। क्षयापशमाच्च जातः खंभ-स्तम्भः। औत्पातिकीबद्धौ द्वादशमदाहरणम्। क्षायोपशामिकः देशोदयोपशमलक्षणः। सूत्र. २३० नन्दी१५३। भग० २३८ स्तम्भः-कायोत्सर्गस्य विंशतौ | खओवसमिया-तथाऽवधिज्ञानावरणीयस्य कर्मण दोषे तृतीयो दोषः। आव०७९८ सामान्यतः। जीवा. उदयावलि-काप्रविष्टस्यांशस्य वेदनेन योऽपगमः स १८२। सुवर्णरूप्यमयं फलकम्। जीवा० १८० क्षयोऽनुदयावस्थस्य विपाकोदयविष्कम्भणम्पशमः औत्पात्तिकी बुद्धौ यस्य दृष्टान्तः। आव० ४१९। क्षयश्च उपशमश्च क्षयोपशमौ ताभ्यां निवृतं खंभछाया-स्तम्भछाया, छायाभेदः। सूर्य० ९५५ क्षायोपशमिकः। प्रज्ञा०४३१| खंभपुडतरं-स्तम्भपुटान्तरं-द्वौ स्तम्भौ स्तम्भपुटं खक्खरओ-खर्खरकः आव०४२४। तेषामन्तरम्। जीवा० १८२। जम्बू. २५० खक्खरो-खर्खरः-अश्वोत्वासनाय चर्ममयो वस्तुविशेषः, खंभबाहा-स्तम्भपार्चम्। जीवा० १८२। स्फुटितवंशो वा। विपा०४७ खंभसीसं-स्तम्भशीर्षम्। जीवा. १८२ खग्ग-खङ्गः शस्त्रविशेषः। उत्त०७११। आटव्यो खंभागरिसो-स्तम्भाकर्षः। आव० ४१२। जीवस्तस्य विषाणं-श्रृङ्गम्। स्था० ४६४। आयुधम्। भग० खंभूग्गया-स्तस्भोद्गता-स्तम्भोपरिवर्तिनी। जम्बू०४३। | ३१८ खङ्गः-एकश्रृङ्ग आटव्यस्तिर्यग्विशेषः। बृह. खंभोग्गया-स्तम्भोदनता-स्तम्भोपरिवर्तिनी। जीवा. १०६अ। गण्डीपदचतुष्पदविशेषः। जीवा० ३८। खङ्गः१९९। अटव्यश्चतुष्प-दविशेषः। औप. ५३। प्रज्ञा० १०० खइअ- खचितानि-विच्छुरितानि। जम्बू० २७५, ७९। कायोत्सर्गफले दृष्टान्तः। आव० ८०११ खइए-क्षयाज्जातः क्षायिकः आटव्यश्चतुष्पदविशेषः। प्रश्न. १५८यस्य पाश्र्चयोः अप्रतिपातिज्ञानदर्शनचारित्र-लक्षणः। सूत्र. २३० पक्षवच्चर्माणि लम्बन्ते श्रङगं चैकं शिरसि भवति। क्षायिकः-क्षयः कर्मणोऽपगमः स एव तेन या निवृत्तः। प्रश्न ७। एगसिंगी अरण्णे भवति। नि० च०४७ आ। अनुयो० ११४१ आटव्यचतुष्पदविशेषः। जीवा० ३८६। वनजीवः। मरण खइय-क्षापितं-प्रशस्तयोगैर्निर्वाणहुतभुक् तुल्यतां खग्गथंभणं-खङ्गस्तम्भनं-कायोत्सर्गफले दृष्टान्तः। नीतम्। आव० ७९। ख्यातम्-प्रसिद्धम्। आव० ७०० आव० ७९९। खादितं-भक्षणम्। स्था० २७६) खग्गपुरा-सुवल्गुविजये राजधानी। जम्बू० ३५७। खइया-असकृदासेविता। बृह. १३ अ। खग्गपुराओ-विदेहेषु राजधानीविशेषः। स्था० ८० खइव-संवेगशून्यधर्मकथनलक्षणः। स्था० २७६) खग्गा– गण्डीपदविशेषः। प्रज्ञा०४५) खउर-खोरखदिरमादियाण खउरो। निशी० २३ अ। खग्गि- यस्य गच्छतो दवयोरपि पार्श्वयोश्चर्माणि चिक्कणद्रव्यम्। बृह. २२० आ। कठिनमतिश लम्बन्ते स जीवविशेषः। कोऽपि श्रावकः मुनि दीपरत्नसागरजी रचित [84] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy